Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15835
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttarasmin kāla āgate homaś ceti nivṛttaḥ pūrvasya seyaṃ kālātipattiḥ // (1) Par.?
tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt // (2) Par.?
evaṃ pratihomam ā daśarātrāt // (3) Par.?
prāṇāyāmaś caikādaśīprabhṛty ā viṃśatirātrāt // (4) Par.?
upavāsaś cā triṃśadrātrāt // (5) Par.?
ata ūrdhvam ā ṣaṣṭirātrāt tisro rātrīr upavaset // (6) Par.?
ata ūrdhvaṃ prājāpatyaṃ vihitam // (7) Par.?
ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti // (8) Par.?
uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt // (9) Par.?
mano jyotir ity ā saptarātrāt // (10) Par.?
ata ūrdhvam ā dvādaśarātrāt tisro rātrīr upavaset // (11) Par.?
ata ūrdhvaṃ prājāpatyaṃ vihitam // (12) Par.?
ekādaśīprabhṛti tisraś ca tantumatīḥ // (13) Par.?
uktaṃ dvādaśāhaṃ vicchinna ity ekādaśīprabhṛty upavāsaḥ pūrvavat // (14) Par.?
Duration=0.024456977844238 secs.