Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7531
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te / (1.1) Par.?
mama vācam ekamanāḥ śṛṇu mām evānuvratā sahacaryā mayā bhava iti // (1.2) Par.?
athāsyai dakṣiṇe karṇe japati // (2.1) Par.?
māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te // (3.1) Par.?
madhuge madhvagāhe jihvā me madhuvādinī / (4.1) Par.?
mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtam // (4.2) Par.?
cākravākaṃ saṃvananaṃ yan nadībhya udāhṛtam / (5.1) Par.?
yadvittau devagandharvau tena saṃvaninau svaḥ // (5.2) Par.?
spṛśāmi te 'ham aṅgāni vāyur āpaś ca mā paraḥ / (6.1) Par.?
māṃ caiva paśya sūryaṃ ca mā cānyeṣu manaḥ kṛthāḥ // (6.2) Par.?
somaḥ prathamo vivide gandharvo vivida uttaraḥ / (7.1) Par.?
tṛtīyo 'gniṣ ṭe patis turīyas te manuṣyajāḥ // (7.2) Par.?
somo 'dadad gandharvāya gandharvo 'dadad agnaye / (8.1) Par.?
rayiṃ ca putrāṃś cādād agnir mahyam atho imām // (8.2) Par.?
sarasvati predam ava subhage vājinīvati / (9.1) Par.?
tāṃ tvā viśvasya bhūtasya pragāyām asyagrataḥ iti // (9.2) Par.?
athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ / (10.1) Par.?
bhago 'ryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ iti // (10.2) Par.?
athaināṃ pradakṣiṇam agniṃ paryāṇayati pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi / (11.1) Par.?
dhṛṣadvarṇaṃ dive dive bhettāraṃ bhaṅgurāvataḥ iti // (11.2) Par.?
atha tathopaviśyānvārabdhāyām upayamanīr juhoti // (12.1) Par.?
agne śardha mahate saubhagāya tava dyumnāny uttamāni santu / (13.1) Par.?
sañ jāspatyaṃ suyamam ākṛṇuṣva śatrūyatām abhitiṣṭhā mahāṃsi svāhā // (13.2) Par.?
somāya janivide svāhā // (14.1) Par.?
gandharvāya janivide svāhā // (15.1) Par.?
agnaye janivide svāhā // (16.1) Par.?
kanyalā pitṛbhyo yatī patilokam ava dīkṣām adāstha svāhā // (17.1) Par.?
preto muñcāti nāmutas subaddhām amutas karat / (18.1) Par.?
yatheyam indra mīḍhvaḥ suputrā subhagā satī svāhā // (18.2) Par.?
imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru / (19.1) Par.?
daśāsyāṃ putrān ādhehi patim ekādaśaṃ svāhā // (19.2) Par.?
agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt / (20.1) Par.?
tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā // (20.2) Par.?
imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ / (21.1) Par.?
aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā // (21.2) Par.?
mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu / (22.1) Par.?
mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānā svāhā // (22.2) Par.?
aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham / (23.1) Par.?
śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā iti // (23.2) Par.?
athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava / (24.1) Par.?
abhitiṣṭha pṛtanyataḥ sahasva pṛtanāyataḥ iti // (24.2) Par.?
athāsyā añjalāv upastīrya tasyāḥ sodaryo dvir lājān āvapati // (25.1) Par.?
tān abhighārya juhoti iyaṃ nāry upabrūte 'gnau lājān āvapantī / (26.1) Par.?
dīrghāyur astu me patir jīvātu śaradaḥ śataṃ svāhā // (26.2) Par.?
athaināṃ pradakṣiṇam agniṃ paryāṇayati tubhyam agne paryavahan sūryāṃ vahatunā saha / (27.1) Par.?
punaḥ patibhyo jāyāṃ dā agne prajayā saha iti // (27.2) Par.?
tathāsthāpayati tathā juhoti // (28.1) Par.?
athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā / (29.1) Par.?
dīrghāyur asyā yaḥ patiḥ sa etu śaradaḥ śatam iti // (29.2) Par.?
tathaivāsthāpayati tathaiva juhoti // (30.1) Par.?
athaināṃ punar eva paryāṇayati viśvā uta tvayā vayaṃ dhārā udanyā iva / (31.1) Par.?
atigāhemahi dviṣaḥ iti // (31.2) Par.?
atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti // (32.1) Par.?
atha prājāpatyāt juhoti prajāpate na tvad etāny anyaḥ iti // (33.1) Par.?
atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram / (34.1) Par.?
agnis tat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me / (34.2) Par.?
agnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā iti // (34.3) Par.?
atha sruveṇa paridhīn anakti // (35.1) Par.?
atha paristarāt samullipyājyasthālyāṃ prastaravat barhir aktvā tṛṇaṃ pracchādyāgnāv anupraharati // (36.1) Par.?
atha śamyā apohya tathaiva pariṣiñcati / (37.1) Par.?
anvamaṃsthāḥ prāsāvīḥ iti mantrān tān saṃnamayati // (37.2) Par.?
atha praṇītādbhyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebhyaḥ // (38.1) Par.?
eṣa āghāravān darvīhomaḥ // (39.1) Par.?
athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti // (40.1) Par.?
agniḥ sviṣṭakṛd dvitīyaḥ // (41.1) Par.?
dvir juhoti dvir nimārṣṭi dviḥ prāśnāty utsṛpyācāmati nirleḍhīty eṣa āgnihotrikaḥ // (42.1) Par.?
athāparaḥ parisamūhya paryukṣya paristīrya prākṛtena haviṣā yāvad āmnātam āhutīr juhoty eṣa hy apūrvaḥ // (43.1) Par.?
tatrodāharanti āghāraṃ prakṛtiṃ prāha darvīhomasya bādariḥ / (44.1) Par.?
āgnihotrikaṃ tathātreyaḥ kāśakṛtsnas tv apūrvatām iti // (44.2) Par.?
Duration=0.13388800621033 secs.