Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 114
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sarvajñāya namaskṛtya dravyāṇāṃ gūḍhavācinām / (1.1) Par.?
aṣṭāṅgasaṃgrahoktānāṃ nighaṇṭur abhidhīyate // (1.2) Par.?
vidārīpañcāṅgulavṛścikālīvṛścīvadevāhvayaśūrpaparṇyaḥ / (2.1) Par.?
kaṇḍūkarī jīvanāhvasvasaṃjñe dve pañcake gopasutā tripādī // (2.2) Par.?
vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā / (3.1) Par.?
śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ // (3.2) Par.?
vidārī gajavājīṣṭā vṛṣagandhekṣugandhikā / (4.1) Par.?
śṛgālikā puṣpavallī śuklakandā palāśikā // (4.2) Par.?
kṣīrekṣuvallīgandhānyā kṣīraśuklā payasvinī / (5.1) Par.?
vallīpalāśikā kṣīravidārī śreṣṭhakandakaḥ // (5.2) Par.?
pañcāṅgulo vardhamānaś citro gandharvahastakaḥ / (6.1) Par.?
uruvūkas tathairaṇḍa āmaṇḍo vātanāśanaḥ // (6.2) Par.?
raktairaṇḍo dvitīyas tu vyāghro vyāghratalopamaḥ / (7.1) Par.?
nakrāhidaṃṣṭrikā kolī vṛścikāly uṣṭradhūmakaḥ // (7.2) Par.?
kāleyī dhūmrapattroṣṭrā viśalyā sarpadaṃṣṭrikā / (8.1) Par.?
punarnavā varṣaketuḥ vṛścīvaḥ śvetamūlakaḥ // (8.2) Par.?
varṣābhūḥ dīrghapattrā ca vikasas tu kaṭhillakaḥ / (9.1) Par.?
sunāḍiko raktapuṣpo viśākho maṇḍalacchadaḥ // (9.2) Par.?
sahadevā mahāgandhā devagandhā balāhvayā / (10.1) Par.?
gāṅgerukī nāgabalā kharabandhā niśāhvayā // (10.2) Par.?
viśvadevā jhaṣā kālā tathā cāśvagavedhukā / (11.1) Par.?
mudgaparṇī sahā sūpyaparṇī mārjāragandhikā // (11.2) Par.?
kākamudgā kṣudrarasā cāsrapittaharā sarā / (12.1) Par.?
piśācī siṃhavinnā ca māṣaparṇī mahāsahā // (12.2) Par.?
markaṭī cātmaguptā ca kaṇḍūkṛt kapikacchurā / (13.1) Par.?
vṛṣyabījā galekaṇḍūkarī śārdulavigrahā // (13.2) Par.?
phaṇijihvāparṇy abhīruḥ pīvarīndīvarī varī / (14.1) Par.?
sūkṣmapattrā dvīpiśatruḥ śatamūlī śatāvarī // (14.2) Par.?
kākolī kavarī vīrā dhvāṅkṣolī kṣīraśuklikā / (15.1) Par.?
jīvantī jīvanī jīvā śākaśreṣṭhā sumaṅgalā // (15.2) Par.?
payasyā payasī poṭagalā jñeyārkapuṣpikā / (16.1) Par.?
jīvakaḥ kūrcanibhas tu vṛṣāṇī vṛṣabho vṛṣaḥ // (16.2) Par.?
pṛśniparṇī pṛthakparṇī dhāvanī kalaśī guhā / (17.1) Par.?
śṛgālavinnā lāṅgūlī sthirā kroṣṭukapucchikā // (17.2) Par.?
vidārigandhāṃśumatī śālaparṇī sthirā dhruvā / (18.1) Par.?
triparṇy atiguhā saumyā mahākṣī tanvikā matā // (18.2) Par.?
vyāghrī nidigdhikā kṣudrā drāvaṇī kaṇṭakārikā / (19.1) Par.?
siṃhā ca kṣudravārttākī bṛhatī bahuputrikā // (19.2) Par.?
vārttākī hiṅgulī siṃhī bhāṇṭākī duṣpradharṣiṇī / (20.1) Par.?
gokaṇṭako gokṣurakaḥ śvadaṃṣṭrā ca trikaṇṭakaḥ // (20.2) Par.?
kanyā gopī kṛṣṇavallī sārivā phāṇijihvikā / (21.1) Par.?
sugandhimūlā bhadrā ca sugandhā gopavally api // (21.2) Par.?
haṃsapādī raktapādī tripādī kīṭamārikā / (22.1) Par.?
dhṛtarāṣṭrapadī caiva mṛtamandātiparṇikā // (22.2) Par.?
sārivośīrakāśmaryamadhūkaśiśiradvayam / (23.1) Par.?
yaṣṭī paruṣakaṃ hanti dāhapittāsratṛḍjvarān // (23.2) Par.?
sārivādigaṇaṃ vakṣye purā proktā tu sārivā / (24.1) Par.?
vīraṇyābhayalāmajjakośīram amṛṇālakam // (24.2) Par.?
vīraṃ vīraṇamūlaṃ ca bahumūlaṃ raṇapriyā / (25.1) Par.?
kāśmaryabhīruḥ śrīparṇī kāśmaryaṃ kaṭphalaṃ tathā // (25.2) Par.?
ḍolāphalas tīkṣṇasāro madhūko guḍapuṣpakaḥ / (26.1) Par.?
madhupuṣpo lodhrapuṣpo vānaprastho madhudrumaḥ // (26.2) Par.?
jñeyo madhūlasaṃjño 'pi madhūko vārisaṃsthitaḥ / (27.1) Par.?
chade hrasvas tailapuṣpas tulyas tu rasavīryataḥ // (27.2) Par.?
bhadraśriyaṃ malayajaṃ gośīrṣaṃ śvetacandanam / (28.1) Par.?
kucandanaṃ tāmravarṇaṃ lohitaṃ raktacandanam // (28.2) Par.?
yaṣṭī madhukayaṣṭyāhvā madhukaṃ klītakāhvayam / (29.1) Par.?
paruṣako mṛduphalo roṣajo dhanvanacchadaḥ // (29.2) Par.?
kṛṣṇāgranthikakākamācicavikāviśvauṣadhājājibhiḥ pāṭhārāmaṭhareṇukāgajakaṇāsiddhārthacitroṣaṇaiḥ / (30.1) Par.?
spṛkkā jātyajamodahiṅgutruṭibhiḥ bhārṅgīvilaṅgānvitaiḥ ebhir viṃśatibhiḥ kaphāmayaharaḥ kṛṣṇādiko 'yaṃ gaṇaḥ // (30.2) Par.?
pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā / (31.1) Par.?
upakulyā kaulanāmā śauṇḍī syāt tīkṣṇataṇḍulā // (31.2) Par.?
kākamācī gucchaphalā svaryā maricikā phalā / (32.1) Par.?
kākolī cavikā cavyaṃ granthilā kolavallikā // (32.2) Par.?
śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam / (33.1) Par.?
ajājī jīrakaṃ mātā medhyaṃ syād auttarāpatham // (33.2) Par.?
kṛṣṇajīreti kākolī kālikodgāraśodhanī / (34.1) Par.?
jīraṇā kārabhī yoniśūlaghnī copakuñcikā // (34.2) Par.?
mālavī triśirā pāṭhā prācīnā vṛttaparṇikā / (35.1) Par.?
ambaṣṭhā sthāpanī vīrā bodhakī ca kucelikā // (35.2) Par.?
jantughnaṃ jaraṇaṃ hiṅgu bhūtaghnaṃ vastihiṃsakaḥ / (36.1) Par.?
kapilā reṇukā kauntī rājaputrī hareṇukā // (36.2) Par.?
śreyasī syād gajakaṇākṛtrimācavikāphalā / (37.1) Par.?
āsurī sarṣapo rājī nāsāsaṃvedanaḥ kaṭuḥ // (37.2) Par.?
siddhārthako bhūtanāśo rakṣoghnaḥ śvetasarṣapaḥ / (38.1) Par.?
tilā kaṭvī matsyapittā kaṭukā śakulādanī // (38.2) Par.?
vallījaṃ yavaneṣṭaṃ syān maricaṃ tīkṣṇam ūṣaṇam / (39.1) Par.?
spṛkkā spṛk brāhmaṇī devī piśunā ca latā satī // (39.2) Par.?
jātīphalaṃ majjasāraṃ jātī madanaśauṇḍikau / (40.1) Par.?
ajamodā kharāhvā ca bastamodā ca markaṭī // (40.2) Par.?
elā tu drāviḍī tutthā sūkṣmailā bahulā truṭiḥ / (41.1) Par.?
bhārṅgī gardabhaśākaṃ ca padmā brāhmaṇayaṣṭikā // (41.2) Par.?
padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ / (42.1) Par.?
stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ // (42.2) Par.?
padmakādigaṇaṃ vakṣye hemapadmaṃ tu padmakam / (43.1) Par.?
prapauṇḍarīkaṃ śrīpuṣpaṃ puṇḍrāhvaṃ mūlasādhanam // (43.2) Par.?
vṛddhis tu śrāvaṇī puṣṭiḥ mahāvṛddhiḥ parocyate / (44.1) Par.?
tavakṣīrī tuṣā śubhrā vaṃśākhyā vaṃśarocanā // (44.2) Par.?
śṛṅgī smṛtā mahāghoṣā jñeyā karkaṭaśṛṅgikā / (45.1) Par.?
guḍūcī kuṇḍalī chinnaruhā kāṇḍodbhavāmṛtā // (45.2) Par.?
madhuparṇī vayaḥsthā ca maṇḍalī tantrikā smṛtā / (46.1) Par.?
śalyaparṇī maṇicchidrā medā medaḥsamudbhavā // (46.2) Par.?
mahāmedā vṛkṣaruhā mahāpuruṣadantikā / (47.1) Par.?
daśānāṃ jīvanīyānāṃ saṃjñā tu parikīrtitā // (47.2) Par.?
paruṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalāt / (48.1) Par.?
rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit // (48.2) Par.?
paruṣādigaṇaṃ vakṣye purā proktaṃ paruṣakam / (49.1) Par.?
varottamā ca triphalā śreṣṭhā cāpi phalatrayam // (49.2) Par.?
prāṇadā pūtanāmoghā harītaky abhayā jayā / (50.1) Par.?
pathyāmṛtā haimavatī kāyasthā rohiṇī smṛtā // (50.2) Par.?
akṣaḥ kaliḥ karṣaphalo vindhyajāto vibhītakaḥ / (51.1) Par.?
koraṅgako mṛduphalo dhātrī cāmalakī śivā // (51.2) Par.?
rohiṇī khaṭvalā proktā drākṣā mṛduphalā tathā / (52.1) Par.?
mṛdvīkā tūttamaphalā gostanī cauttarāpathā // (52.2) Par.?
hemavalko mahāvalko bhadravṛkṣaś ca kīrtitaḥ / (53.1) Par.?
katakasya phalaṃ kātyaṃ jñeyaṃ vāriprasādanam // (53.2) Par.?
rājādanaṃ kṣīraśuklaṃ rājāhvaṃ vānarapriyam / (54.1) Par.?
śukeṣṭaṃ dāḍimaṃ caiva raktabījaphalāhvayam // (54.2) Par.?
svādvamlaṃ rocanaṃ caiva dvitīyam amladāḍimam / (55.1) Par.?
bṛhacchadas tathā śāko varadāruḥ kharacchadaḥ // (55.2) Par.?
añjanaṃ phalinī māṃsī padmotpalarasāñjanam / (56.1) Par.?
sailāmadhukanāgāhvaṃ viṣāntardāhapittanut // (56.2) Par.?
srotoñjana
smṛtaṃ srotoñjanaṃ vīram añjanaṃ yāmunaṃ tathā / (57.1) Par.?
srotodbhavam atho nādyaṃ sauvīraṃ netrabhūṣaṇam // (57.2) Par.?
phalinī kolagirikā śyāmā kāntā priyaṅgukā / (58.1) Par.?
piśācī naladaṃ māṃsī jaṭilā bhūtakeśinī // (58.2) Par.?
nalinaṃ puṣkaraṃ padmam aravindaṃ kuśeśayam / (59.1) Par.?
paṅkeruhaṃ tāmarasaṃ sārasaṃ sarasīruham // (59.2) Par.?
bisaprasūnarājīvajalajāmbhoruhāṇi ca / (60.1) Par.?
indīvaraṃ kuvalayaṃ nīlaṃ nīlotpalaṃ tathā // (60.2) Par.?
saugandhikaṃ tu kalhāraṃ raktotpalasugandhike / (61.1) Par.?
dravāhvam amṛtāsaṅgakṛtaṃ tārkṣyo rasāñjanam // (61.2) Par.?
elā tu drāviḍī proktā bahulā truṭisaṃjñakā / (62.1) Par.?
hemapuṣpaṃ tu nāgāhvaṃ kesaraṃ nāgakesaram // (62.2) Par.?
paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam / (63.1) Par.?
nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām // (63.2) Par.?
paṭolādis tu rājīmat kulakaṃ ca paṭolakam / (64.1) Par.?
kharacchadaḥ pāṇḍuphalo rājamānyo 'mṛtāphalaḥ // (64.2) Par.?
pīluparṇī madhurasā mūrvā cātirasā smṛtā / (65.1) Par.?
madhusravā pīlupattrā moraṭī kṣīramoraṭam // (65.2) Par.?
guḍūcīpadmakāriṣṭadhānakāraktacandanam / (66.1) Par.?
pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt // (66.2) Par.?
nimbo 'riṣṭo guḍūcyādau picumāndaḥ śukapriyaḥ / (67.1) Par.?
dhānyā kustumburuḥ dhānyaṃ dhanikā dhānyakaṃ tathā // (67.2) Par.?
āragvadhendrayavapāṭalikākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ / (68.1) Par.?
bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ // (68.2) Par.?
āragvadhādir jayati chardikuṣṭhaviṣajvarān / (69.1) Par.?
kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ // (69.2) Par.?
āragvadho rājavṛkṣaḥ śamyākaś caturaṅgulaḥ / (70.1) Par.?
ārevato vyādhighātaḥ pragrahaḥ kṛtamālakaḥ // (70.2) Par.?
kaliṅgakas tv indrayavo vatsakaḥ kauṭajaṃ phalam / (71.1) Par.?
pāṭalī dīrghavṛttā ca sthalyāmoghāmbuvāsinī // (71.2) Par.?
vṛttatuṇḍā kākatiktā śārṅgeṣṭāṅgāravallikā / (72.1) Par.?
vyāghrapādaḥ sruvataruḥ svādukaṇṭo vikaṅkataḥ // (72.2) Par.?
kirātatikto bhūnimbaḥ kattṛṇaḥ kāṇḍatiktakaḥ / (73.1) Par.?
sairyakas tu sahacaraḥ saryako mṛdupuṣpakaḥ // (73.2) Par.?
bāṇaḥ smṛto nīlapuṣpaḥ dhīraśauryakaghośvarāḥ / (74.1) Par.?
pūtikarañjaḥ kaiḍaryaḥ prakīryaś cirabilvakaḥ // (74.2) Par.?
udakīryo naktamālaḥ karañjo lājapuṣpakaḥ / (75.1) Par.?
saptacchado 'yugmapattraḥ saptāhvo gucchapuṣpakaḥ // (75.2) Par.?
citrako dvīpisaṃjñas tu vahniparyāyavācakaḥ / (76.1) Par.?
raktacitras tathānyas tu mahāṅgaḥ kālamūlakaḥ // (76.2) Par.?
pānīyavallī suṣavī bṛhadvally utpalacchadā / (77.1) Par.?
gālo rāṭho 'tha madanaḥ piṇḍītaḥ karahāṭakaḥ // (77.2) Par.?
śalyakaiḍaryavṛkṣaḥ syāc chardanas tagaraḥ phalam / (78.1) Par.?
ghoṇṭo muṇṭhagopaghoṇṭau padmakī markaṭāhvayā // (78.2) Par.?
asanatiniśabhūrjaśvetavāhaprakīryā khadirakadarabhaṇḍīśiṃśapāmeṣaśṛṅgyaḥ / (79.1) Par.?
trihimatalapalāśāḥ joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ // (79.2) Par.?
asanādir vijayate śvitrakuṣṭhakaphakrimīn / (80.1) Par.?
pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ // (80.2) Par.?
asanādau pītasāraḥ priyako bījako 'sanaḥ / (81.1) Par.?
syandanaḥ stimito nemiḥ rathadruḥ sarvasādhakaḥ // (81.2) Par.?
bhūrjo bhurjo bahupuṭo mṛdutvak cāsthiracchadaḥ / (82.1) Par.?
pārtho 'rjunaḥ śvetavāhaḥ kakubhaḥ phālgunāhvayaḥ // (82.2) Par.?
gāyatrī khadiro gītā kuṣṭhaghno bālapattrakaḥ / (83.1) Par.?
kadaraḥ khadiraḥ sāraḥ koṭarī śyāmasārakaḥ // (83.2) Par.?
bhaṇḍī śukadruḥ plavaṃgaḥ śirīṣo mṛdupuṣpakaḥ / (84.1) Par.?
kapilā śiṃśapā kṛṣṇasāro maṇḍalapattrakaḥ // (84.2) Par.?
bastāntrī meṣaśṛṅgī ca cakṣuṣyā bahulāṅgikā / (85.1) Par.?
kāleyakaṃ pītasāraṃ tṛtīyaṃ varṇakṛddhimam // (85.2) Par.?
tāḍas tālo dīrghatarus tṛṇarājas tribījakaḥ / (86.1) Par.?
palāśaḥ kiṃśuko vātarodho brahmataruḥ paṭuḥ // (86.2) Par.?
joṅgakaḥ śītaśamano lohanāmāgaruḥ smṛtaḥ / (87.1) Par.?
sajahviḥ śrīkaraḥ śālo raso niryāsarālakau // (87.2) Par.?
dhavo dṛḍhatarur gauraḥ śakaṭākṣo marūdbhavaḥ / (88.1) Par.?
kramukaṃ kaivukaṃ pūgaṃ kaṣāyaṃ madhurāhvayam // (88.2) Par.?
śvetaghnaḥ śītaśamanaḥ bastakarṇo 'jakarṇakaḥ / (89.1) Par.?
śasyasaṃvaraṇaḥ śūraḥ kuśikaś cāśvakarṇakaḥ // (89.2) Par.?
varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ / (90.1) Par.?
dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ // (90.2) Par.?
varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati / (91.1) Par.?
āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim // (91.2) Par.?
varuṇādau śvetapuṣpo varuṇo varaṇaḥ smṛtaḥ / (92.1) Par.?
śaṭālavṛkṣo bilvo 'strī pūtivāto mahāphalaḥ // (92.2) Par.?
mālūraḥ śrīphalaḥ śaivaḥ śāṇḍilyaḥ śrīnivāsakaḥ / (93.1) Par.?
mahākālyajaśṛṅgī ca kūrcaparṇī viṣāṇikā // (93.2) Par.?
jayāgnimantho 'raṇikā takkārī vaijayantikā / (94.1) Par.?
śigruḥ śobhāñjanas tīkṣṇagandho bahalapallavaḥ // (94.2) Par.?
muraṅgī śigruko raktapuṣpo madhuraśigrukaḥ / (95.1) Par.?
tṛtīyo madhuraḥ siṃśakesaro madhuśigrukaḥ // (95.2) Par.?
sitaṃ tīkṣṇaṃ śigrubījaṃ śvetāṅgaṃ maricāhvayam / (96.1) Par.?
darbhaḥ kuśo lavaḥ sthūlaḥ sūkṣmo vedapavitrakaḥ // (96.2) Par.?
rujākaras tv ārtagalo huṃkāro bhīṣaṇāhvayaḥ / (97.1) Par.?
jālavṛkṣo duṣpradharṣaḥ svādutiktaphalaḥ smṛtaḥ // (97.2) Par.?
ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam / (98.1) Par.?
saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham // (98.2) Par.?
ūṣakādau tu vṛṣako vūṣako rucakāhvayaḥ / (99.1) Par.?
ūṣo niḥsārakaḥ siṃho mūtravṛddhikaraḥ smṛtaḥ // (99.2) Par.?
tuttha
kaṭhinaṃ tutthakaṃ dvedhā karparaṃ barhikaṇṭakam / (100.1) Par.?Ferula asa fetida
jantughnaṃ jaraṇaṃ hiṅgu rāmaṭhaṃ bhūtanāśanam // (100.2) Par.?kāsīsa:: subtypes
kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam / (101.1) Par.?saindhava:: synonyms
saindhavaṃ māṇimanthaṃ ca nādeyaṃ lavaṇottamam // (101.2) Par.?śilājatu:: synonyms
śilājaṃ dhātujaṃ jñeyaṃ mandarotthaṃ śilājatu / (102.1) Par.?
pārvataṃ śailaniryāsaḥ girijaṃ ca śilāhvayam // (102.2) Par.?
vellantarāraṇikabūkavṛṣāśmabhedagokaṇṭakotkaṭasahācarabāṇakāśāḥ / (103.1) Par.?
vṛkṣādanīnalakuśadvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ // (103.2) Par.?
vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān / (104.1) Par.?
aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ // (104.2) Par.?
vellantaro vīratarur gaṇe vīratarādike / (105.1) Par.?
vasukaḥ sthūlapuṣpaś ca bukaś ceśvaramallikā // (105.2) Par.?
siṃhāsyaḥ karkaṭaś caiva vṛṣakaś cāṭarūṣakaḥ / (106.1) Par.?
veṇupattrī vṛṣā pārvī parvaṇī vaṃśapattrikā // (106.2) Par.?
aśmabhedī śilābhedī jñeyā pāṣāṇabhedikā / (107.1) Par.?
utkaṭā sūkṣmapattrā ca dīrghalohitayaṣṭikā // (107.2) Par.?
śarekṣukusumau bāṇaḥ sa kāṇḍekṣunibhāṅghrikaḥ / (108.1) Par.?
śvetacāmarakaḥ kāśo gundrā syād gucchapuṣpikā // (108.2) Par.?
vṛkṣādanī tu śikharo vandākaḥ kāmavṛkṣakaḥ / (109.1) Par.?
mṛdupuṣpo 'tha suṣiro nadīstho nalako nalaḥ // (109.2) Par.?
guṇṭho vṛttatṛṇaḥ śuṇṭhaḥ śṛṅgaverābhamūlakaḥ / (110.1) Par.?
bhallūko bhūtavṛkṣaś ca śyonākaś caiva ṭuṇṭukaḥ // (110.2) Par.?
śrīhastinī kuraṭakā picukaḥ śitivārakaḥ / (111.1) Par.?
kṛṣṇasūkṣmaphalā yuktapuṣpā mastakamañjarī // (111.2) Par.?
karambhaḥ karkaśo yugmaphalā cottamakanyakā / (112.1) Par.?
kapotavaṅkā varadā ravibhaktā suvarcalā // (112.2) Par.?
rodhraśābarakarodhrapalāśāḥ jiṅgiṇīsaralakaṭphalayuktāḥ / (113.1) Par.?
kutsitāmbakadalīgataśokāḥ sailavāluparipelavamocāḥ // (113.2) Par.?
eṣa rodhrādiko nāma medaḥkaphaharo gaṇaḥ / (114.1) Par.?
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ // (114.2) Par.?
lodhrādau tilvako lodhras tirīṭaḥ paṭṭikāhvayaḥ / (115.1) Par.?
dvitīyaḥ śābaraḥ śveto ghanatvak cākṣibheṣajaḥ // (115.2) Par.?
jiṅgiṇī jhiṅgiṇī jñeyā mocakī guḍamañjarī / (116.1) Par.?
pūtikāṣṭhaṃ devavṛkṣaḥ saralo devadārukaḥ // (116.2) Par.?
surakāṣṭhaṃ bhadradāruḥ devaparyāyavācakaḥ / (117.1) Par.?
sugandhā suvahā rāsnā yuktāhvā gandhanākulī // (117.2) Par.?
surabhiś ca kadambaś ca kuñcitāṅgo haripriyaḥ / (118.1) Par.?
rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā // (118.2) Par.?
aśoko vigataśokaḥ subhagas tāmrapallavaḥ / (119.1) Par.?
elavālukam aileyaṃ bāleyaṃ harivālukam // (119.2) Par.?
kuṭannaṭaṃ plavaṃgaṃ ca vitunnaṃ paripelavam / (120.1) Par.?
surabhiḥ sallakī mocā mahārambhā gajapriyā // (120.2) Par.?
arkālarkau nāgadantī viśalyā bhārṅgī rāsnā vṛścikālī prakīryā / (121.1) Par.?
pratyakpuṣpī pītatailodakīryā śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ // (121.2) Par.?
ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ / (122.1) Par.?
kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ // (122.2) Par.?
arkādau tu sadāpuṣpā sūryāhvārkas tu rūpikā / (123.1) Par.?
mandāraḥ śvetakusumo 'larko vikaraṇaḥ smṛtaḥ // (123.2) Par.?
nāgadantī śvetaghaṇṭā nāginī pūrvapuṣpikā / (124.1) Par.?
viśalyā halinī vahmijihvā lāṅgalikā smṛtā // (124.2) Par.?
bhārṅgī phañjī ca pālindī dvijayaṣṭiḥ sugandhikā / (125.1) Par.?
apāmārgaḥ śaikharikaḥ pratyakpuṣpī mayūrakaḥ // (125.2) Par.?
kākādanī pītatailā vegā kākāṇḍakī tathā / (126.1) Par.?
jyotiṣmatī pītatailā vegā kaṅguṇikā smṛtā // (126.2) Par.?
śvetā sunābhiḥ kaṭabhī kiṇihī madhureṇukā / (127.1) Par.?
kaṭaṃbharā mahāśvetā kālindī kaṭabhī sitā // (127.2) Par.?
kumāryākhyā mahāśvetā vandhyā karkoṭakī tathā / (128.1) Par.?
iṅgudas tiktamañjā ca pīlukas tāpasadrumaḥ // (128.2) Par.?
surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ kharabusavṛṣakarṇī kaṭphalaṃ kāsamardaḥ / (129.1) Par.?
kṣavakasarasibhārṅgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtaveśī // (129.2) Par.?
surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ / (130.1) Par.?
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ // (130.2) Par.?
surasādau gaṇe dvedhā surā kṛṣṇagaurataḥ / (131.1) Par.?
svādugandhicchadā caiva kāyasthā tulasī tathā // (131.2) Par.?
phaṇijjako mañjarīkas tīkṣṇagandhaḥ sugandhikaḥ / (132.1) Par.?
kṛṣṇasarjakaḥ kālamālaḥ vaṭhiñjarakuṭherakau // (132.2) Par.?
viḍaṅgaṃ kṛmijid balyaṃ kirīṭaṃ śvetataṇḍulam / (133.1) Par.?
śūkātmakaḥ kharabusau maruvaḥ kharapattrakaḥ // (133.2) Par.?
vṛṣakarṇyākhukarṇī ca tathā bhūmipariśrayā / (134.1) Par.?
rājakṣavaḥ pītapuṣpaḥ kāsaghnaṃ kāsamardakaḥ // (134.2) Par.?
udvegajananas tīkṣṇaḥ kṣavakaḥ kṣudvibodhakaḥ / (135.1) Par.?
kapitthapattrī jharasī nirjharā jharapattrikā // (135.2) Par.?
prācīnā bodhakī kāntā kāmukā raktamañjarī / (136.1) Par.?
mādhavī syād amuktaś ca suvasanto 'timuktakaḥ // (136.2) Par.?
kākamācī gūḍhaphalā kākāhvā mācikāpi ca / (137.1) Par.?
volo vṛddhaḥ kulahalo jambūlo bhūkadambakaḥ // (137.2) Par.?
viṣamuṣṭiś ca karkoṭī kṣayāhvā keśamuṣṭikā / (138.1) Par.?
putrāñjaliḥ bhūtakeśī bhūstṛṇo guhyabījakaḥ // (138.2) Par.?
bhūtāveśī bhūtakeśī nirguṇḍī tinduvārakaḥ / (139.1) Par.?
śephālikā śvetapuṣpā śvetanirguṇḍikā smṛtā // (139.2) Par.?
muṣkakasnugvarādvīpipalāśadhavaśiṃśapāḥ / (140.1) Par.?
gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit // (140.2) Par.?
muṣkakādau tu śikharī muṣkako mokṣakas tathā / (141.1) Par.?
kālamuṣkaḥ kṣāravṛkṣaḥ kṣīṇavāriphalaḥ smṛtaḥ // (141.2) Par.?
snuhī
sudhā vajrī mahāvṛkṣo granthilā snug guḍā snuhī / (142.1) Par.?
samantadugdhā śvajihvapatraś ca yugmakaṇṭakaḥ // (142.2) Par.?
vatsakamūrvābhārṅgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram / (143.1) Par.?
elā pāṭhā jājī kaṭvaṅgaphalājamodasiddhārthavacāḥ // (143.2) Par.?
jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti / (144.1) Par.?
calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ // (144.2) Par.?
vanatikto vatsakādau kuṭajo girimallikā / (145.1) Par.?
vṛkṣakaḥ śakravṛkṣaś ca vatsakaḥ kuṭajas tathā // (145.2) Par.?
bhaṅgurātiviṣā mādrī śuklakandā ghuṇapriyā / (146.1) Par.?
dvitīyā tu prativiṣā śvetaraktaviṣā matā // (146.2) Par.?
dīrghavṛnto mahānimbaḥ kaṭvaṅgo 'ralutiktakaḥ / (147.1) Par.?
dīpyakaṃ tv ajamodas tu yavānī jaraṇāhvayā // (147.2) Par.?
vacogragandhā jaṭilā ṣaḍgranthā haimavatyapi / (148.1) Par.?
śuklā yā sā svādukandā suvāsā himasaṃbhavā // (148.2) Par.?
vacājaladadevāhvanāgarātiviṣāmayāḥ / (149.1) Par.?
haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ // (149.2) Par.?
vacāharidrādigaṇāv āmātīsāranāśanau / (150.1) Par.?
medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau // (150.2) Par.?
vacādau prāg vacā proktā mustā tu jaladāhvayā / (151.1) Par.?
gāṅgeyī kuruvindā ca devāhvā bhadramustakam // (151.2) Par.?
haridrādigaṇaṃ vakṣye gaurī śyāmā ca nirviṣā / (152.1) Par.?
niśā kṣapā ca rātriś ca varā lomaśamūlikā // (152.2) Par.?
svarṇavarṇā haridrā tu niśāhvā rajanī tathā / (153.1) Par.?
dārvī kaṭaṃkaṭerī ca parjanyā ca pacampacā // (153.2) Par.?
priyaṅgupuṣpāñjanayugmapadmāḥ padmādrajo yojanavallyanantā / (154.1) Par.?
mānadrumo mocarasaḥ samaṅgā punnāgaśītaṃ madanīyahetuḥ // (154.2) Par.?
ambaṣṭhā madhukaṃ namaskarī nandīvṛkṣapalāśakacchurā / (155.1) Par.?
rodhraṃ dhātakibilvapeśike kaṭvaṅgaṃ kamalodbhavaṃ rajaḥ // (155.2) Par.?
gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau / (156.1) Par.?
sandhānīyau hitau pitte vraṇānām api ropaṇau // (156.2) Par.?
priyaṅgvādigaṇe pūrvaṃ priyaṅguḥ samudāhṛtā / (157.1) Par.?
padmāsitāravindā ca cāraṭī padmacāriṇī // (157.2) Par.?
rajaḥ parāgaṃ kiñjalkaṃ kesaraṃ padmasaṃbhavam / (158.1) Par.?
mañjiṣṭhā vijayā raktā samaṅgā vikasāruṇā // (158.2) Par.?
mañjukā raktayaṣṭī ca tāmrā yojanavally api / (159.1) Par.?
anantā dīrghamūlā ca samudrānto yavāsakaḥ // (159.2) Par.?
sāradruḥ śālmalī mocā purāṇī raktapuṣpikā / (160.1) Par.?
niryāso yas tu śālmalyāḥ sa mocarasasaṃjñakaḥ // (160.2) Par.?
samaṅgā śatapattrā ca tathaivāñjalikārikā / (161.1) Par.?
namaskārī raktamūlā tathā puṣpāvarodhikā // (161.2) Par.?
puṃnāgaḥ puruṣāhvaś ca tuṅgākhyo raktakesaraḥ / (162.1) Par.?
namerur devapuṃnāgaḥ skandhapuṣpaḥ surāhvayaḥ // (162.2) Par.?
madahetuḥ sindhupuṣpī dhātakī madayantikā / (163.1) Par.?
kuñjarā harisārā ca madavīryā madapriyā // (163.2) Par.?
ambaṣṭhādau smṛtāmbaṣṭhā sahasrī bahumūlakaḥ / (164.1) Par.?
madhuparṇī kekiśikhā mayūrāhvā śikhī tathā // (164.2) Par.?
nandīvṛkṣaḥ prarohī ca jayavṛkṣendravṛkṣakau / (165.1) Par.?
kacchurā paṇihārī ca tīkṣṇapattrā marudbhavā // (165.2) Par.?
mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ / (166.1) Par.?
kuṣṭhaṃ kuṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca // (166.2) Par.?
mustādike gaṇe mustā pūrvam eva prakīrtitā / (167.1) Par.?
tiktā ca kaṭukā jñeyā rohiṇī kaṭurohiṇī // (167.2) Par.?
sphoṭaśophakṣatakaraṃ bhallātakam aruṣkaram / (168.1) Par.?
pākalaṃ vāri bhāvyaṃ ca vāpyaṃ kuṣṭhaṃ gadāhvayam // (168.2) Par.?
nyāgrodhapappalasadāphalarodhrayugmaṃ jambudvayārjunakapītanasomavalkāḥ / (169.1) Par.?
plakṣāmravañjulapiyālapalāśanandīkolīkadambaviralāmadhukaṃ madhūkam // (169.2) Par.?
nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ / (170.1) Par.?
medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ // (170.2) Par.?
nyagrodhādau yakṣavāso nyagrodho bahupād vaṭaḥ / (171.1) Par.?
aśvatthaḥ pippalo bodhiś caityadruś calapattrakaḥ // (171.2) Par.?
udumbaraḥ kṛmiphalaḥ supratiṣṭhaḥ sadāphalaḥ / (172.1) Par.?
bṛhatphalā rājajambūḥ kākajambvalpasasyakā // (172.2) Par.?
phalaśreṇī varaḥ proktaḥ kapicūtaḥ kapītanaḥ / (173.1) Par.?
plakṣaḥ kupippalaḥ plāvo gardabhāṇḍaḥ kapītanaḥ // (173.2) Par.?
āmraś cūtaś cāvatalaḥ kāntaḥ piṇḍaphalas tathā / (174.1) Par.?
vasantadūtī mākandā bhṛṅgeṣṭā kokilapriyā // (174.2) Par.?
rasāladruḥ sahakāraḥ saurabhaḥ kokilapriyaḥ / (175.1) Par.?
nādeyo vañjulaḥ prokto vidulo vetaso 'paraḥ // (175.2) Par.?
priyālas tu kharaskandhaś cāro drākṣārasapriyaḥ / (176.1) Par.?
karkandhūḥ kāṣṭhakṛt kolī badarī yugmakaṇṭakaḥ // (176.2) Par.?
visphūrjanī vikaraṇī tindukī viralā smṛtā / (177.1) Par.?
kālaskandho nīlasāro dvitīyaḥ kākatindukaḥ // (177.2) Par.?
vakraśalyā kṛṣṇaphalā viralā gṛdhranakhy api / (178.1) Par.?
gandhayuktā sāravastrā durdharṣā kuṇḍalī smṛtā // (178.2) Par.?
elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ / (179.1) Par.?
śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam // (179.2) Par.?
elādiko vātakaphau viṣaṃ viniyacchati / (180.1) Par.?
varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ // (180.2) Par.?
elādike pūrvam uktā sūkṣmailānyā tu kathyate / (181.1) Par.?
bhadrailā bṛhadelā tu sthūlailā tripuṭodbhavā // (181.2) Par.?
suhelā ca suṣeṇī ca reṇukā kāntanāmikā / (182.1) Par.?
piṇḍī turuṣkajaṃ tailaṃ pirāyākaṃ kṛtrimaṃ kapiḥ // (182.2) Par.?
hrīveraṃ vāri keśāhvam udīcyaṃ bālakaṃ jalam / (183.1) Par.?
dhyāmakaṃ śabalaṃ gandhaṃ spṛkkā devī latā satī // (183.2) Par.?
corako granthiparṇī syāt śaṭī somasamudbhavā / (184.1) Par.?
varāṅgaṃ carmanāmā ca cocaṃ tvak ca varāṅgakam // (184.2) Par.?
romaśaṃ chadanaṃ pattraṃ tamālaṃ romaśīphalam / (185.1) Par.?
bahiṣṭhaṃ tagaraṃ vakraṃ nataṃ kālānusāri ca // (185.2) Par.?
cāraṭī śukabarhākhyaṃ sthauṇeyaṃ tailapītakam / (186.1) Par.?
jātīraso raso bolaṃ śuktiḥ kararuho nakhaḥ // (186.2) Par.?
badarīpattrakaṃ caiva jñeyo nāgahanus tathā / (187.1) Par.?
samudrajo vyāghranakho vijñeyo vyāghranāmakaḥ // (187.2) Par.?
śrīveṣṭako vāyasako dadhināmā ca kīrtitaḥ / (188.1) Par.?
kāśmīraṃ kuṅkumaṃ raktaṃ vāhlīkaṃ ghusṛṇaṃ varam // (188.2) Par.?
krodhanā piśunā caṇḍā caurī śaṅkhinikā matā / (189.1) Par.?
mahiṣākṣo niśācārī kauśiko gugguluḥ puraḥ // (189.2) Par.?
rālas tu devadhūpaḥ syāt śālaḥ sarjarasāhvayaḥ / (190.1) Par.?
kundurur medakaḥ kundro vijñeyaḥ khapuras tathā // (190.2) Par.?
śyāmādantīdravantīkramukakuṭaraṇāśaṃkhinī carmasāhvā svarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ / (191.1) Par.?
bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram // (191.2) Par.?
masūravidalā śyāmā śyāmādo kālameṣikā / (192.1) Par.?
suṣeṇikā śaśāhvā ca kālindī kālikā smṛtā // (192.2) Par.?
citrā mukūlako dantī nikumbhaḥ śambaras tathā / (193.1) Par.?
udumbaracchadā hastidantī syād upacitrakā // (193.2) Par.?
nyagrodhāhvā sutatreṇī dravanty undurukarṇikā / (194.1) Par.?
kumbhastrī bhaṭṭinī sūtrā śyāmā kuṭaraṇā trivṛt // (194.2) Par.?
śaṅkhinī tiktalā vakrī yavatiktā kiśorikā / (195.1) Par.?
śaṅkhāvartā śaṅkhapuṣpī viśikhā nāhikā smṛtā // (195.2) Par.?
sātalā saptalā carmakaṣāhvāvartakī smṛtā / (196.1) Par.?
anyeṣāṃ tu tathā brāhmī brahmanāmā tu kīrtitā // (196.2) Par.?
svarṇakṣīrī haimavatī kaṅkuṣṭhas tīkṣṇadugdhikā / (197.1) Par.?
indravāruṇikā caindrī gavākṣī gajacirbhiṭī // (197.2) Par.?
viśālā ca viśalyā ca saiva proktā gavādanī / (198.1) Par.?
girikarṇy aśvakṣurakaḥ sthāṇukarṇī gavādanī // (198.2) Par.?
nīlasyandā nīlapuṣpī nīlākhyā girikarṇikā / (199.1) Par.?
tilvakaḥ śikharī śvetatvak tirīṭo bṛhacchadaḥ // (199.2) Par.?
kampillako rañjanako recano raktacūrṇakaḥ / (200.1) Par.?
bastāntrī vṛṣagandhākhyā meṣāntrī vṛṣapattrikā // (200.2) Par.?
ghanabhūrirasas tv ikṣuḥ guḍamūlo 'sipattrakaḥ / (201.1) Par.?
tīkṣṇavṛkṣaḥ śaṇaḥ pīluḥ prokto 'nyaḥ sthāṇukas tathā // (201.2) Par.?
gaṇeṣu yāni dravyāṇi saṃgrahe vālpasaṃgrahe / (202.1) Par.?
tāny uktāny abhidhīyante viprakīrṇāny ataḥ param // (202.2) Par.?
pavitrapattrā maṅgalyā śamī lakṣmī ca keśanut / (203.1) Par.?
sohalā rudatī tanvī sūkṣmamūlāparājitā // (203.2) Par.?
pānīyo bījavṛkṣas tu jīvavṛkṣas tu pāśikaḥ / (204.1) Par.?
śuklapuṣpā bhūmilagnā hrasvāṅgā śaṅkhapuṣpikā // (204.2) Par.?
sūkṣmapattrā sarpagandhā sarpākṣī raktapuṣpikā / (205.1) Par.?
anyā tu sumahākandā nākulī nakulapriyā // (205.2) Par.?
viṣṇukrāntā nīlapuṣpī satīnā chardikā tathā / (206.1) Par.?
vāṭyālakaḥ pītapuṣpo vāṭyā bhadraudanī balā // (206.2) Par.?
mahābalā varṣapuṣpī śītapākī subījakaḥ / (207.1) Par.?
vāṭyāyanī tv atibalā bhāradvājī suparṇikā // (207.2) Par.?
rāmānyācchādanaphalā vāṭyā kārpāsasaṃjñakā / (208.1) Par.?
ajaṭā bahupattrā ca bhūdhātrī tāmalaky api // (208.2) Par.?
śītavīryaḥ parpaṭakaḥ tṛṣṇāghnaḥ sūkṣmapattrakaḥ / (209.1) Par.?
trāyantī trāyamāṇā ca pālinī bhayanāśinī // (209.2) Par.?
durālabhā dhanvayāso yāso duḥsparśakas tathā / (210.1) Par.?
kalyāṇalocano jñeyo nādeyo jalajambukaḥ // (210.2) Par.?
mahākadambo niculo 'napāyī jalanūpuraḥ / (211.1) Par.?
kiṅkirātaḥ karṇikāro gauraḥ kanakapuṣpakaḥ // (211.2) Par.?
mandāraḥ pāribhadrāhvo jñeyaḥ kaṇṭakīkiṃśukaḥ / (212.1) Par.?
pārijātaś ca rohītaḥ plīhaghno raktapuṣpakaḥ // (212.2) Par.?
śukanāsā tu nalikā śukaghrāṇo 'lpanālikā / (213.1) Par.?
śākarājo bhūtavāso gojihvā karkaśacchadā // (213.2) Par.?
ajākṣī vraṇanāśinī kuṣṭhaghnī phalguvāṭikā / (214.1) Par.?
siṃhāsyaḥ karkaṭaś caiva vṛṣo vāsāṭarūṣakaḥ // (214.2) Par.?
aśmantako 'mlayoniś ca jñeyo yamalapattrakaḥ / (215.1) Par.?
vaṃśo veṇur yavaphalaḥ suparvā ca tṛṇadhvajaḥ // (215.2) Par.?
karīraḥ kīcako mṛtyuphalāṅkura iti smṛtaḥ / (216.1) Par.?
vāraṇas taralī kumbhikarañjas tīravṛkṣakaḥ // (216.2) Par.?
sindhuraḥ sindhuvāraś ca śvetapuṣpāvarohitaḥ / (217.1) Par.?
kākodumbarikā phalguḥ bhadrodumbaravāyasī // (217.2) Par.?
kālāntradārī kanthārī phaṇī khadiravally api / (218.1) Par.?
sitā kumārikā mallī mohinī vaṭapattrikā // (218.2) Par.?
phenilo hastikarkoṭaḥ kāṇḍo bāṇaḥ śaṇaḥ smṛtaḥ / (219.1) Par.?
śleṣmāntako bahuphalaḥ śailūṣaḥ kāntavṛkṣakaḥ // (219.2) Par.?
kuddālakaḥ kovidāras tāmrapuṣpo yugacchadaḥ / (220.1) Par.?
kālakarṇī bhūtavallī balyā gandhāśvagandhikā // (220.2) Par.?
tintiḍīkas tu vṛkṣāmlo badarī kolasaṃjñakaḥ / (221.1) Par.?
karkandhūḥ hrasvabadarī vasuvṛkṣas tu dhanvanaḥ // (221.2) Par.?
sahasravīryas tīkṣṇāmlo varāmlas tv amlavetasaḥ / (222.1) Par.?
godhāpadī godhavallī paṭvamlādityanāmikā // (222.2) Par.?
pattrabhaṅgo mahāśyāmā kharāśvā vṛddhadārukaḥ / (223.1) Par.?
dāvāgnidamanī mātā kṣudrakaṇṭarikā tathā // (223.2) Par.?
barhiśikhāhvayā guñjā raktikā kākaṇantikā / (224.1) Par.?
śvetakāmbhojikā dhvāṅkṣī śvetapākī śikhaṇḍikā // (224.2) Par.?
tṛtīyā kṛṣṇakāmbhojī kuṇapokaḥ susādanī / (225.1) Par.?
jyotiṣmatī kaṅguṇikā pārāvatapadī ca sā // (225.2) Par.?
īśvarī nāgadamanī kīṭāriḥ sarpagandhikā / (226.1) Par.?
adhomukhā tv avākpuṣpī vārāhī vanamālikā // (226.2) Par.?
ārāmaśītalo devo gandhāḍhyaḥ kurumardakaḥ / (227.1) Par.?
nāgajihvā śvetaphalā kṣīriṇī cārkapuṣpikā // (227.2) Par.?
nimbacchadendravallī ca karabhī rucirā smṛtā / (228.1) Par.?
likhikā bhaktikā bhūrī navanītā prakīrtitā // (228.2) Par.?
jñeyā badarikāparṇī parṇakaḥ pūtikarṇakaḥ / (229.1) Par.?
malayūḥ vākucī caiva candrarekhā tv avalgujaḥ // (229.2) Par.?
cakṣuṣyā cāraṭī jñeyā tathāraṇyakulatthikā / (230.1) Par.?
ahimāro 'rimedas tu pītadārur haridrumaḥ // (230.2) Par.?
śvetatvak tīkṣṇasāraś ca vibudhas tīkṣṇasārakaḥ / (231.1) Par.?
vāpyāhvaṃ pauṣkaraṃ śūlaharaṃ bījāhvayaṃ matam // (231.2) Par.?
śarī tu suvratā jñeyā gandhāhvā somasambhavā / (232.1) Par.?
sahasravīryā golomī sitā dūrvā ca śādvalaḥ // (232.2) Par.?
kṣudravārī dugdhayutā ghaṭikā chatrapattrakā / (233.1) Par.?
āghoṭako brahmaphalo raktabindus tilacchadaḥ // (233.2) Par.?
ajākṣī lomaparṇī ca jñeyo meṣavilocanaḥ / (234.1) Par.?
mahāvṛkṣo mahānīlo bhṛṅgāhvo mārkavaḥ smṛtaḥ // (234.2) Par.?
keśarañjanako jñeyo bhṛṅgarāḍ bhṛṅgareṇukaḥ / (235.1) Par.?
rāmāhvārkalatārāmā taruṇī puṣpavaty api // (235.2) Par.?
sūryabhaktā sukhodbhāvā sūryāvartā ravipriyā / (236.1) Par.?
hiraṇyapuṣpī kharjūrī tāḍapattrī musaly api // (236.2) Par.?
ikṣvālikā tu kākekṣuḥ kāṇḍekṣur vāyasekṣukaḥ / (237.1) Par.?
śvetacāmarakaḥ kāśas tathekṣukusumaś ca saḥ // (237.2) Par.?
adhyaṇḍekṣurakaḥ sthūlakaṇṭakaḥ kokilākṣakaḥ / (238.1) Par.?
uccaṭā caṭakā jñeyā śikhaṇḍy āsphotakaḥ smṛtaḥ // (238.2) Par.?
unmattako mātulako dhuttūro hemanāmakaḥ / (239.1) Par.?