Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cūḍākaraṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12340
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃvatsare cūḍākarma triṣu vā saṃvatsareṣu // (1.1) Par.?
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā // (2.1) Par.?
atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti / (3.1) Par.?
ye keśinaḥ / (3.2) Par.?
iti puronuvākyāmanūcya narte brahmaṇaḥ / (3.3) Par.?
iti yājyayā juhoti // (3.4) Par.?
athājyāhutīrupajuhoti / (4.1) Par.?
āroha proṣṭhaṃ viṣahasva śatrūn / (4.2) Par.?
ity āntād anuvākasya // (4.3) Par.?
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt // (5.1) Par.?
athāgreṇāgnim udumbaraparṇeṣu hutaśeṣaṃ nidadhāti / (6.1) Par.?
namo hiraṇyabāhave iti // (6.2) Par.?
apareṇāgnim ubhayīr apaḥ saṃniṣiñcati // (7.1) Par.?
uṣṇāsu śītā ānayati / (8.1) Par.?
uṣṇena vāyav udakenehy aditiḥ keśān vapatu / (8.2) Par.?
iti // (8.3) Par.?
tābhirasya śira unatti / (9.1) Par.?
āpa undantu jīvase dīrghāyutvāya varcase / (9.2) Par.?
iti // (9.3) Par.?
ūrdhvāgraṃ barhir anūcchrayati / (10.1) Par.?
oṣadhe trāyasvainam / (10.2) Par.?
iti // (10.3) Par.?
kṣuramabhimantrayate / (11.1) Par.?
jyok ca sūryaṃ dṛśe iti // (11.2) Par.?
athainaṃ tiryañcaṃ nidadhāti / (12.1) Par.?
svadhite mainaṃ hiṃsīḥ iti // (12.2) Par.?
athāsya keśānvapati / (13.1) Par.?
yenāvapatsavitā kṣureṇa / (13.2) Par.?
iti // (13.3) Par.?
pravapato'numantrayate / (14.1) Par.?
mā te keśānanugādvarca etat iti // (14.2) Par.?
athainān samuccitya darbhastambe nidadhāti / (15.1) Par.?
tebhyo nidhānaṃ bahudhā vyaicchan / (15.2) Par.?
iti // (15.3) Par.?
athainamuṣṇodakenāplāvayati / (16.1) Par.?
balaṃ te bāhuvoḥ savitā dadhātu iti // (16.2) Par.?
athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt // (17.1) Par.?
yatharṣi śikhāṃ nidadhātītyeke // (18.1) Par.?
athainaṃ snāpyācchādyālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayati // (19.1) Par.?
iti prahuto vyākhyātaḥ // (20.1) Par.?
Duration=0.084585905075073 secs.