Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12342
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāhutaḥ // (1.1) Par.?
garbhāṣṭameṣu brāhmaṇamupanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam // (2.1) Par.?
ā ṣoḍaśāt brāhmaṇasyānātyaya iti // (3.1) Par.?
evamevetarayoḥ dvāviṃśatiśca caturviṃśatiśca // (4.1) Par.?
athāpi kāmyāni bhavanti / (5.1) Par.?
saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti // (5.2) Par.?
vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāramiti / (6.1) Par.?
sarvāneva vā vasante // (6.2) Par.?
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā kumāraṃ bhojayitvā tasya caulavattūṣṇīṃ keśān oṣya snātaṃ śucivāsasaṃ baddhaśikhaṃ yajñopavītaṃ pratimuñcan vācayati / (7.1) Par.?
yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt / (7.2) Par.?
āyuṣyamagriyaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ iti // (7.3) Par.?
yajñopavītinam apa ācamayyātha devayajanamudānayati // (8.1) Par.?
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne / (9.1) Par.?
ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti // (9.2) Par.?
athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava / (10.1) Par.?
abhitiṣṭha pṛtanyataḥ sahasva pṛtanāyataḥ iti // (10.2) Par.?
athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta / (11.1) Par.?
tās tvā devīr jarasā saṃvyayantvāyuṣmānidaṃ paridhatsva vāsaḥ iti // (11.2) Par.?
parihitamanumantrayate paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ / (12.1) Par.?
bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u / (12.2) Par.?
jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā / (12.3) Par.?
śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupa saṃvyayasva / (12.4) Par.?
parīdaṃ vāso adhi dhāḥ svastaye 'bhūrāpīnām abhiśastipāvā / (12.5) Par.?
śataṃ ca jīva śaradaḥ purūcīrvasūni cāryo vibhajāsi jīvan iti // (12.6) Par.?
athainaṃ mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇaṃ parivyayan vācayati mauñjīṃ brāhmaṇasya / (13.1) Par.?
jyāmaurvīṃ rājanyasya / (13.2) Par.?
āvīsūtraṃ vaiśyasya / (13.3) Par.?
sarveṣāmeva vā mauñjīm / (13.4) Par.?
iyaṃ duruktātparibādhamānā śarma varūthaṃ punatī na āgāt / (13.5) Par.?
prāṇāpānābhyāṃ balam ābharantī priyā devānāṃ subhagā mekhaleyam iti // (13.6) Par.?
parivītāmanumantrayate / (14.1) Par.?
ṛtasya gauptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ / (14.2) Par.?
sā naḥ samantam anu parīhi bhadrayā bhartāraste mekhale mā riṣāma iti // (14.3) Par.?
granthiṃ karoti / (15.1) Par.?
prāṇānāṃ granthirasi sa mā visraṃsaḥ iti nābhideśe // (15.2) Par.?
athāsmā ajinaṃ pratimuñcan vācayati kṛṣṇājinaṃ brāhmaṇasya / (16.1) Par.?
rauravaṃ rājanyasya / (16.2) Par.?
bastājinaṃ vaiśyasya / (16.3) Par.?
sarveṣāṃ vā kṛṣṇājinam / (16.4) Par.?
mitrasya cakṣurdharuṇaṃ balīyastejo yaśasvi sthaviraṃ samiddham / (16.5) Par.?
anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti // (16.6) Par.?
athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya / (17.1) Par.?
naiyagrodhaṃ skandhajam avāgagraṃ rauhītakaṃ vā rājanyasya / (17.2) Par.?
bādaram audumbaraṃ vā vaiśyasya / (17.3) Par.?
sarveṣāṃ vā vārkṣam // (17.4) Par.?
somo 'si somapaṃ mā kuru iti pālāśam // (18.1) Par.?
brahmavarcasamasi brahmavarcasāya tvā iti bailvam // (19.1) Par.?
ojo 'sy ojo mayi dhehi iti naiyagrodham // (20.1) Par.?
balamasi balaṃ mayi dhehi iti rauhītakam // (21.1) Par.?
puṣṭirasi puṣṭiṃ mayi dhehi iti bādaram // (22.1) Par.?
ūrg asy ūrjaṃ mayi dhehi ity audumbaram // (23.1) Par.?
ahaṃ vṛkṣasya rerivā / (24.1) Par.?
kīrtiḥ pṛṣṭhaṃ gireriva / (24.2) Par.?
ūrdhvapavitro vājinīva svamṛtamasmi / (24.3) Par.?
draviṇaṃ savarcasam iti vārkṣam // (24.4) Par.?
ko nāmāsy asau nāmāsmi iti śāṭyāyanakam // (25.1) Par.?
athainaṃ dakṣiṇe haste gṛhṇāti / (26.1) Par.?
yasmin bhūtaṃ ca bhavyaṃ ca sarve lokās samāhitāḥ / (26.2) Par.?
tena gṛhṇāmi tvāmahaṃ mahyaṃ gṛhṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gṛhṇāmyasau iti // (26.3) Par.?
athainaṃ devatābhyaḥ paridadāti / (27.1) Par.?
devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti // (27.2) Par.?
athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti // (28.1) Par.?
atha kumāraḥ pakvājjuhoti / (29.1) Par.?
yaśchandasāmṛṣabho viśvarūpaś chandobhyo 'dhy amṛtāt saṃbabhūva / (29.2) Par.?
sa mendro medhayā spṛṇotv amṛtasya deva dhāraṇo bhūyāsaṃ svāhā iti // (29.3) Par.?
athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam // (30.1) Par.?
evam eva brahmasūktena hutvā brahma jajñānam iti ṣaḍbhiḥ // (31.1) Par.?
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt // (32.1) Par.?
agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadhāti namo astu nīlagrīvāya iti // (33.1) Par.?
sāvitravrata
atra sāvitravratam // (34.1) Par.?
atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya // (35.1) Par.?
agne vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā // (36.1) Par.?
vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti // (37.1) Par.?
apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha ācārya upaviśati / (38.1) Par.?
rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti // (38.2) Par.?
tasyāgreṇa kumāro darbheṣu pratyaṅmukha upaviśya pādāv anvārabhyāha sāvitrīṃ bho anubrūhi iti // (39.1) Par.?
tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti // (40.1) Par.?
atha kumāraḥ pakvādupādāya prāśnāti / (41.1) Par.?
śarīraṃ me vicarṣaṇam / (41.2) Par.?
jihvā me madhumattamā / (41.3) Par.?
karṇābhyāṃ bhūri viśruvam / (41.4) Par.?
brahmaṇaḥ kośo'si medhayā pihitaḥ / (41.5) Par.?
śrutaṃ me gopāya iti // (41.6) Par.?
atha haike prāk sāvitryāḥ prāśnāti brahma vā annamiti vadantaḥ // (42.1) Par.?
tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam // (43.1) Par.?
athāpa upaspṛśya jyotiṣmatyādityam upatiṣṭhate udvayaṃ tamasas pari iti // (44.1) Par.?
athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti // (45.1) Par.?
sa evamevaitat sarvaṃ karoti // (46.1) Par.?
athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti // (47.1) Par.?
sa mātaramevāgre bhikṣeta // (48.1) Par.?
bhavati bhikṣāṃ dehīti brāhmaṇo bhikṣeta // (49.1) Par.?
bhikṣāṃ bhavati dehīti rājanyaḥ // (50.1) Par.?
dehi bhikṣāṃ bhavatīti vaiśyaḥ // (51.1) Par.?
tatsamāhṛtyācāryāya prāha bhaikṣamidam iti // (52.1) Par.?
tat subhaikṣam itītaraḥ pratigṛhṇāti // (53.1) Par.?
uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti // (54.1) Par.?
tryahametamagniṃ dhārayanti kṣāralavaṇavarjam adhaḥśayyā ca // (55.1) Par.?
etasminn evāgnau vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhyāt // (56.1) Par.?
evam anyasminn api sadā // (57.1) Par.?
athainaṃ pradakṣiṇam agniṃ parisamūhati juṣasva naḥ samidham agne adya śocā bṛhad yajanaṃ dhūmamṛṇvan / (58.1) Par.?
upaspṛśa divyaṃ sā nu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya iti // (58.2) Par.?
athainaṃ pradakṣiṇam agniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam / (59.1) Par.?
anumate 'numanyasva iti paścād udīcīnam / (59.2) Par.?
sarasvate 'numanyasva ity uttarataḥ prācīnam / (59.3) Par.?
deva savitaḥ prasuva iti samantaṃ pradakṣiṇam / (59.4) Par.?
samantam eva vā tūṣṇīm // (59.5) Par.?
tasmin vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhāti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti // (60.1) Par.?
tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati // (61.1) Par.?
athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ / (62.1) Par.?
ity etasmād brāhmaṇāt // (62.2) Par.?
atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati // (63.1) Par.?
taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti // (64.1) Par.?
tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām // (65) Par.?
atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya // (66.1) Par.?
agne vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tanme rādhi svāhā // (67.1) Par.?
vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti // (68.1) Par.?
tathaiva suśravasam abhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā // (69.1) Par.?
atraike daṇḍam ajinaṃ mekhalāṃ vāsaś cātisṛjanti // (70.1) Par.?
anyāny ādāyāsya vāsa ādatte / (71.1) Par.?
yasya te prathamavāsyaṃ harāmas taṃ tvā viśve anumadantu devāḥ / (71.2) Par.?
taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti // (71.3) Par.?
athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti // (72.1) Par.?
Duration=0.19575881958008 secs.