Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): godāna, vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ācāryaprasūtaḥ karmāṇi karotīti vijñāyate // (1.1) Par.?
ācāryo vai brahmeti // (2.1) Par.?
kāṇḍe kāṇḍe ca vratacaryā // (3.1) Par.?
athemāni brāhmaṇāni sāṃvatsarikair vratair adhyeyāni bhavanti hotāraḥ śukriyāṇy upaniṣado godānaṃ sammitaṃ iti // (4.1) Par.?
hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti // (5.1) Par.?
atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti // (6.1) Par.?
atha sadasaspatiṃ juhoti sadasaspatim adbhutaṃ priyam indrasya kāmyam / (7.1) Par.?
saniṃ medhām ayāsiṣaṃ svāhā iti // (7.2) Par.?
atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām // (8.1) Par.?
atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti // (9.1) Par.?
atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati // (10.1) Par.?
yājñīkānāṃ vā vṛkṣāṇām anyatamasya // (11.1) Par.?
agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti // (12.1) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (13.1) Par.?
saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta // (14.1) Par.?
yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret // (15.1) Par.?
atha saṃvatsare paryavete 'dhyāpayate śrāvayate vā // (16.1) Par.?
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām // (17.1) Par.?
yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā iti catasṛbhiḥ // (18.1) Par.?
atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti // (19.1) Par.?
atha sadasaspatiṃ juhoti sadasaspatim iti // (20.1) Par.?
atha sāvitrīṃ juhoti tat savituḥ ity etām // (21.1) Par.?
atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti // (22.1) Par.?
atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati // (23.1) Par.?
yājñikānāṃ vā vṛkṣāṇām anyatamasya // (24.1) Par.?
agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti // (25) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (26) Par.?
atha śukriyāṇi // (27.1) Par.?
teṣām uktā vratacaryā // (28.1) Par.?
athopaniṣatsu // (29.1) Par.?
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ // (30.1) Par.?
atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti // (31.1) Par.?
atha sadasaspatiṃ juhoti sadasaspatimiti // (32.1) Par.?
atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām // (33.1) Par.?
atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti // (34.1) Par.?
atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati // (35.1) Par.?
yājñikānāṃ vā vṛkṣāṇām anyatamasya // (36.1) Par.?
agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti // (37.1) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (38.1) Par.?
saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta // (39.1) Par.?
yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret // (40.1) Par.?
atha saṃvatsare paryavete 'dhyāpayate śrāvayate vā // (41.1) Par.?
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām // (42.1) Par.?
atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ // (43.1) Par.?
atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti // (44.1) Par.?
atha sadasaspatiṃ juhoti sadasaspatimiti // (45.1) Par.?
atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām // (46.1) Par.?
atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti // (47.1) Par.?
atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati // (48.1) Par.?
yājñikānāṃ vā vṛkṣāṇām anyatamasya // (49.1) Par.?
agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti // (50.1) Par.?
javaprabhṛti siddham ā dhenuvarapradānāt // (51.1) Par.?
ṣoḍaśe varṣe godānam // (52.1) Par.?
tasya caulavat tūṣṇīṃ pratipattir avasānaṃ ca // (53.1) Par.?
etāvad eva nānā // (54.1) Par.?
pratipattau sarvān keśān vāpayati // (55.1) Par.?
gām atra gurave varaṃ dadāti // (56.1) Par.?
agnigodāno vā bhavati // (57.1) Par.?
tasya kāṇḍopākaraṇakāṇḍasamāpanābhyāṃ pratipattir avasānaṃ ca // (58.1) Par.?
sarvavedasaṃmitam ity ācakṣate // (59.1) Par.?
tasya dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret // (60.1) Par.?
tasyopadeśāt pratipattir avasānaṃ ca // (61.1) Par.?
tasya nitye 'dhibrahmacaryaṃ triṣavaṇam abhiṣeka utsannaśayyā āsanaṃ ca // (62.1) Par.?
yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate // (63.1) Par.?
Duration=0.17001104354858 secs.