Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): māsiśrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15887
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭakānukṛtir māsikaṃ tat purastād vyākhyātam // (1.1) Par.?
athābhyudayikeṣu pradakṣiṇam upacāro yajñopavītaṃ prāgagrān darbhān yugmān brāhmaṇān yavais tilārthaḥ pṛṣadājyaṃ haviḥ // (2.1) Par.?
sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca // (3.1) Par.?
nāndīmukhebhyaḥ pitṛbhyaḥ svāhety agnaukaraṇam anudeśanam // (4.1) Par.?
āśayeṣu parisamūḍheṣu prāgagreṣu darbheṣu pṛṣadājyenānupradānaṃ sarvaṃ dvir dvir iti // (5.1) Par.?
athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam // (6.1) Par.?
sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti / (7.1) Par.?
taddhutam ahutaṃ ca bhavati // (7.2) Par.?
amuṣmai tṛptir astv ity apāṃ pratigrahaṇaṃ visarjanaṃ ca / (8.1) Par.?
amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam // (8.2) Par.?
pretasya dvitīyāprabhṛti brāhmaṇabhojanair ekottaravṛddhir ā daśāhāt // (9.1) Par.?
atra navaṃ vicchidyeta // (10.1) Par.?
ekādaśyāṃ śrāddhaṃ tṛtīye pakṣe dvitīyaṃ saṃtatam ekaikenaikādaśa māsān nayanti na dvādaśamāsam abhyārohanti // (11.1) Par.?
saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam // (12.1) Par.?
athāpyudāharanti / (13.1) Par.?
ekoddiṣṭe navaśrāddhe nāgnaukaraṇam iṣyate / (13.2) Par.?
na cābhiśrāvaṇaṃ kuryān na ca pūrvaṃ tu kārayet // (13.3) Par.?
praṇāmaṃ ca na kurvīta svadhākāraṃ tathaiva ca / (14.1) Par.?
ūrdhvaṃ saṃvatsarāt pretaḥ pitṛtvam upapadyate // (14.2) Par.?
itīn nvā imā anukṛtayo vyākhyātāḥ // (15.1) Par.?
Duration=0.077672004699707 secs.