Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15896
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvatra svayaṃ prajvalite 'gnau samidhāv ādadhāti uddīpyasva jātavedaḥ iti dvābhyām // (1.1) Par.?
atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti // (2.1) Par.?
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt // (3.1) Par.?
athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti // (4.1) Par.?
atha ud u tyaṃ jātavedasam iti dakṣiṇam anaḍvāhaṃ yunakti / (5.1) Par.?
citraṃ devānām udagād anīkam iti savyaṃ yuktvā prayātīti // (5.2) Par.?
atha tīrthavyatikrame nāvā saṃtāraḥ syāt tām anumantrayate / (6.1) Par.?
ayaṃ no mahyāḥ pāram etaṃ svasti neṣad vanaspatiḥ / (6.2) Par.?
sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati // (6.3) Par.?
kūlam uttīrya japati samudrāya vayunāya sindhūnāṃ pataye namaḥ iti // (7.1) Par.?
durgam adhvānaṃ vā prapādya jātavedase iti sahasreṇādityam upatiṣṭhate // (8.1) Par.?
āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva / (9.1) Par.?
duḥsvapneṣu śataṃ japed etad eva // (9.2) Par.?
Duration=0.026107788085938 secs.