Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15905
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ saptapākayajñānāṃ prāyaścittasamuccayaṃ vyākhyāsyāmaḥ // (1) Par.?
hutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidhenīḥ // (2) Par.?
anvāhateṣu karmasv agnim upasamādhāya saṃparistīrya yatra yatra darvīhomaṃ kuryāt tatra tatra caruṃ samavadāya juhoti // (3) Par.?
sarvatra skanne bhinne chinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabhede dve mindāhutī juhoti // (4) Par.?
makṣikair maśakair vā romabhiḥ pipīlikair vā vyāpadyeta prajāpataye homaṃ kuryāt // (5) Par.?
vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti // (6) Par.?
antarāgamane prāyaścittaṃ daśahotāraṃ cānukhyāṃ ca juhoti // (7) Par.?
antarhṛte prāyaścittaṃ caturhotāraṃ cānukhyāṃ ca juhoti // (8) Par.?
maṇḍūkasarpamūṣikamārjārāntarāgamane prāyaścittaṃ pañcahotāraṃ cānukhyāṃ ca juhoti // (9) Par.?
vikṛtarūpe vikṛtaśabde visphuṭe prāyaścittaṃ śaṃyuvākaṃ cānukhyāṃ ca juhoti // (10) Par.?
anādiṣṭaṃ sarvaprāyaścittaṃ vyākhyātaṃ vāruṇīm iti nirdiśet // (11) Par.?
saṃskārānte 'gnāv utsanne tad bhasmasamāropaṇaṃ samidhaṃ vā yadi nopavinded yājñikaṃ vā prāyaścittaṃ mahāvyāhṛtīḥ praṇavaṃ manasvatīṃ ca juhoti // (12) Par.?
svarākṣarapadavṛttabhreṣeṣu ābhir gīrbhiḥ iti // (13) Par.?
sarvatra pākayajñānāṃ sadasyebhyo dhenum ṛṣabham anaḍvāhaṃ dadyāt // (14) Par.?
sadasyāḥ sarvaprāyaścittāni pratinidhīṃś ca bodhayiṣyantīti // (15) Par.?
Duration=0.062685966491699 secs.