Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5174
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gold
hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam / (1.1) Par.?
tapanīyaṃ bhūricandraṃ kalyāṇaṃ kaladhautakam // (1.2) Par.?
cāmīkaraṃ śātakumbhaṃ surelaśaḥ suvāsakam / (2.1) Par.?
jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca gairikam // (2.2) Par.?
svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu / (3.1) Par.?
aṣṭāpadaṃ cārurūpaṃ mahārajatakarbure // (3.2) Par.?
gold:: medic. properties
suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam / (4.1) Par.?
svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam // (4.2) Par.?
balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam / (5.1) Par.?
ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet // (5.2) Par.?
doṣatrayakṣayonmādagarodaraviṣajvarān / (6.1) Par.?
silver
rajataṃ ruciraṃ raupyaṃ suvarṇaṃ marupādajam // (6.2) Par.?
śuddhaṃ kupyaṃ vasuśreṣṭhaṃ vimalaṃ śvetakaṃ śivam / (7.1) Par.?
saudhaṃ tāraṃ taptarūpaṃ sitārāgaṃ mahāsudham // (7.2) Par.?
candrahāsaṃ candravapuḥ bāṣkalaṃ vahnibhūtikam / (8.1) Par.?
silver:: medic. properties
rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram // (8.2) Par.?
vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / (9.1) Par.?
copper
tāmraṃ śulbaṃ sarvalohaṃ tryambakaṃ sarvavarcasam // (9.2) Par.?
dvyaṣṭaṃ mlecchamukhaṃ raktamaravindadalaprabham / (10.1) Par.?
audumbaraṃ raktadhātuḥ kanīyaṃ sarvadhātukam // (10.2) Par.?
naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam / (11.1) Par.?
copper:: medic. properties
tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu // (11.2) Par.?
lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit / (12.1) Par.?
nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ // (12.2) Par.?
kāṃsya
kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / (13.1) Par.?
kāṃsya:: medic. properties
kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram // (13.2) Par.?
rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam / (14.1) Par.?
vartaloha
vartalohaṃ vaṭṭalohaṃ pañcalohaṃ ca nīlikā // (14.2) Par.?
varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit / (15.1) Par.?
pittala
pītalohaṃ varttalohaṃ trilohaṃ saikyam ārakam // (15.2) Par.?
ārakūṭaṃ rājarītī rājñīrītirmaheśvarī / (16.1) Par.?
brass:: medic. properties
rītistiktā himā rūkṣā vātalā kaphapittajit // (16.2) Par.?
tin
raṅgaṃ vaṅgaṃ rūpaśaṃkhaṃ nighaṭaṃ piccaṭaṃ sitam / (17.1) Par.?
śītaṃ trapukam ānīlaṃ kharaṭī nīlikā ghanam // (17.2) Par.?
guruśreṣṭhaṃ salavaṇaṃ kastāraṃ vikaṭaṃ rajaḥ / (18.1) Par.?
lead:: synonyms
śīśaṃ bahumalaṃ nāgamuragaṃ bhujagaṃ guru // (18.2) Par.?
yogeṣṭaṃ yavaneṣṭaṃ ca viśiṣṭaṃ dhātuśodhanam / (19.1) Par.?
paripiṣṭaṃ vānapiṣṭaṃ pārvataṃ dhātusambhavam // (19.2) Par.?
vapraṃ dhātumalaṃ vaṅgamalaṃ kṛṣṇaṃ mahābalam / (20.1) Par.?
tin:: medic. properties
trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu // (20.2) Par.?
rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit / (21.1) Par.?
lead:: medic. properties
mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam // (21.2) Par.?
iron
ayaḥ kālāyasaṃ tīkṣṇaṃ piṇḍaṃ pāravasaṃ ghanam / (22.1) Par.?
lohaṃ kṛṣṇaṃ ghanalohaṃ vīraṃ cīmaram āyasam // (22.2) Par.?
śastrakuṇṭhaṃ cāśmasāro rakṣaṇaṃ samayāntakam / (23.1) Par.?
maṇḍūra
siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ // (23.2) Par.?
siṅghāṇakaṃ lohakiṭṭaṃ śastracūrṇamayorajaḥ / (24.1) Par.?
iron:: medic. properties
lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru // (24.2) Par.?
rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet / (25.1) Par.?
kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // (25.2) Par.?
mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / (26.1) Par.?
ayaskānta:: medic. properties
ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit // (26.2) Par.?
vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet / (27.1) Par.?
mercury:: synonyms
rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // (27.2) Par.?
trilocano hemanidhiḥ śivaputro rasottamaḥ / (28.1) Par.?
rasalohaṃ lokanātho jñānareto mahānalaḥ // (28.2) Par.?
mercury:: medic. properties
pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam / (29.1) Par.?
abhra:: synonyms
abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // (29.2) Par.?
medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / (30.1) Par.?
abhra:: medic. properties
abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt // (30.2) Par.?
hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn / (31.1) Par.?
sulfur:: synonyms
vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ // (31.2) Par.?
lelī lelītako gandho gandhāśmā pītagandhakaḥ / (32.1) Par.?
vaṃśakāro balivasā varasaugandhiko balī // (32.2) Par.?
sūtaśatrur dhātumārī śukapuṣpo vikṛtakaḥ / (33.1) Par.?
sulfur:: medic. properties
gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // (33.2) Par.?
pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut / (34.1) Par.?
kaphavātakṣayaplīhakṛmīn hanti rasāyanam // (34.2) Par.?
mākṣika:: synonyms
tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ / (35.1) Par.?
vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam // (35.2) Par.?
mākṣika:: tāramākṣika
anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam / (36.1) Par.?
mākṣika:: medic. properties
mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ // (36.2) Par.?
vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ / (37.1) Par.?
cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // (37.2) Par.?
śophārśomehavastyatilohitodarapāṇḍutāḥ / (38.1) Par.?
mākṣika:: subtypes
mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca // (38.2) Par.?
suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / (39.1) Par.?
svarṇamākṣika:: origin
suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ // (39.2) Par.?
tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ / (40.1) Par.?
tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // (40.2) Par.?
madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ / (41.1) Par.?
kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // (41.2) Par.?
kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ / (42.1) Par.?
svarṇamākṣika:: medic. properties
tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit // (42.2) Par.?
jvarakāsaśvāsavastirogahṛd rasabandhakaḥ / (43.1) Par.?
manaḥśilā:: synonyms
manaḥśilā manoguptā manohvā nāgajihvikā // (43.2) Par.?
kucailā kunaṭī golā nepālā kavarī kalā / (44.1) Par.?
śilā nālī nāgapuṣpā pārthivī karavīrikā // (44.2) Par.?
manaḥśilā:: medic. properties
manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā / (45.1) Par.?
varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā // (45.2) Par.?
haritāla:: synonyms
haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / (46.1) Par.?
pītakaṃ pītanaṃ gauraṃ godanaṃ naramaṇḍanam // (46.2) Par.?
vaṅgāri lohahṛllomaṃ svarṇābhaṃ ca viḍālakam / (47.1) Par.?
haritāla:: medic. properties
haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // (47.2) Par.?
kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān / (48.1) Par.?
gairika:: synonyms
gairikaṃ girijaṃ dhātu girimṛttvagavedhukam // (48.2) Par.?
gavedhukaṃ tu kṛmihṛt raktapāṣāṇakastathā / (49.1) Par.?
raktadhātustāmradhātur lohitaṃ kārajaṃ smṛtam // (49.2) Par.?
gairika:: svarṇagairika:: synonyms
anyatsvarṇanibhaṃ svarṇagairikaṃ svarṇabhūṣaṇam / (50.1) Par.?
cakṣuṣyaṃ raktaśamanaṃ raktasaumyaṃ dalāḍhakam // (50.2) Par.?
gairika:: medic. properties
gairiko madhuraḥ snigdho viśadastuvaro himaḥ / (51.1) Par.?
cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ // (51.2) Par.?
gairika:: svarṇagairika:: medic. properties
suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut / (52.1) Par.?
tuttha:: synonyms
tutthaṃ karparikātuttham amṛtāsaṅgameva ca // (52.2) Par.?
anyad vitunnakaṃ dṛśyaṃ kiṭibhaṃ hematārakam / (53.1) Par.?
tuttha:: mayūratuttha
mayūragrīvakaṃ cānyat kharparaṃ karparī tathā // (53.2) Par.?
tuttha:: medic. properties
tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / (54.1) Par.?
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit // (54.2) Par.?
viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / (55.1) Par.?
mayūratuttha:: phys. properties
mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // (55.2) Par.?
āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet / (56.1) Par.?
apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam // (56.2) Par.?
pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / (57.1) Par.?
raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam // (57.2) Par.?
kāsīsa:: synonyms
kāśīśaṃ dhātukāśīśaṃ śodhanaṃ khecaraṃ tathā / (58.1) Par.?
puṣpakāsīsa
dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam // (58.2) Par.?
kāsīsa:: medic. properties
kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam / (59.1) Par.?
tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // (59.2) Par.?
hiṅgula:: synonyms
yātī hiṅgulakaṃ raktaṃ pārvataṃ cūrṇapāradam // (60) Par.?
maṇirāgakaraṃ mlecchaṃ gairikaṃ haṃsapādikam / (61.1) Par.?
atiraktaṃ vālukitaṃ saikataṃ krauñcalohitam // (61.2) Par.?
daradaṃ kuruvindaṃ syādanyaccarmāravarcasam / (62.1) Par.?
hiṅgula:: medic. properties
hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // (62.2) Par.?
netrārtikuṣṭhavisarpaviṣapittakaphapraṇut / (63.1) Par.?
śilājatu
śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi // (63.2) Par.?
jatvaśmajaṃ mandarotthaṃ girijaṃ girisāhvayam / (64.1) Par.?
ṣaḍlohasaṃbhavaṃ jñeyaṃ śilānisyandi pārvatam // (64.2) Par.?
śilājatu:: medic. properties
śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / (65.1) Par.?
chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ // (65.2) Par.?
vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / (66.1) Par.?
sindūra
raktareṇur nāgagarbhaṃ śrīmacchṛṅgārabhūṣaṇam // (66.2) Par.?
gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam / (67.1) Par.?
nāgaraktaṃ vānapiṣṭaṃ vasantotsavamaṇḍanam // (67.2) Par.?
sindūra:: medic. properties
sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam / (68.1) Par.?
bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit // (68.2) Par.?
sauvīrāñjana
suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam / (69.1) Par.?
sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // (69.2) Par.?
pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam / (70.1) Par.?
srotoñjana
srotojaṃ yāmunaṃ nadyaṃ nadījaṃ nandanaṃ varam // (70.2) Par.?
yadṛcchādhigataṃ hāryaṃ kāpotaṃ netrabhūṣaṇam / (71.1) Par.?
srotoñjana:: phys. properties
valmīkaśikharākāraṃ bhinnamaṃjanasannibham // (71.2) Par.?
ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam / (72.1) Par.?
sauvīrāñjana:: medic. properties
sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam // (72.2) Par.?
hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / (73.1) Par.?
cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // (73.2) Par.?
rasāñjana
rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam / (74.1) Par.?
rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam // (74.2) Par.?
dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam / (75.1) Par.?
rasāñjana:: medic. properties
rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam // (75.2) Par.?
kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit / (76.1) Par.?
puṣpāñjana
puṣpāñjanaṃ rītipuṣpaṃ kausumaṃ kusumāñjanam // (76.2) Par.?
parīti rītijaṃ puṣpaṃ puṣpaketuśca pauṣpakam / (77.1) Par.?
puṣpāñjana:: medic. properties
rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham // (77.2) Par.?
saurāṣṭrā:: synonyms
mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā / (78.1) Par.?
surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam // (78.2) Par.?
āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī / (79.1) Par.?
saurāṣṭrā:: medic. properties
saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati // (79.2) Par.?
kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān / (80.1) Par.?
kṛṣṇamṛttikā:: medic. properties
kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // (80.2) Par.?
mud:: medic. properties
kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit / (81.1) Par.?
śophadāhakṣataharo hitaḥ śodhanaropaṇe // (81.2) Par.?
hastimada
keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ / (82.1) Par.?
myrrh
bolaṃ jātīrasaṃ pauraṃ nirlohaṃ barbaraṃ rasam // (82.2) Par.?
rasagandhaṃ ca gandhāmnaṃ gomataṃ nālikaṃ balam / (83.1) Par.?
piṇḍaṃ stokaṃ kālakūṭaṃ stomakaṃ vāsagandhakam // (83.2) Par.?
myrrh:: medic. properties
bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ / (84.1) Par.?
medhyo vṛṣyastridoṣaghno garbhāśayaviśodhanaḥ // (84.2) Par.?
hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān / (85.1) Par.?
gorocanā:: synonyms
gorocanā vandanīyā vandanī rucirā ruciḥ // (85.2) Par.?
maṅgalyā gautamī gaurī bhogyā rucyā ca pācanī / (86.1) Par.?
medhyā gopittajā vaśyā piṅgalā rocanā smṛtā // (86.2) Par.?
gorocanā:: medic. properties
gorocanā himā tiktā rūkṣā maṅgalakāntidā / (87.1) Par.?
viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // (87.2) Par.?
śaileya:: synonyms
śaileyaṃ sthaviraṃ vṛddhaṃ śailajaṃ palitaṃ gṛham / (88.1) Par.?
śilāpuṣpaṃ śilādadru jīrṇaṃ kālānusāryakam // (88.2) Par.?
śaileya:: medic. properties
śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham / (89.1) Par.?
nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // (89.2) Par.?
nakha:: synonyms
saṃdhinālaḥ kararuhaḥ karajo nakharaḥ kharaḥ / (90.1) Par.?
śaṃkhaścāśvakhuraḥ śuktiḥ śilpī nāgahanur hanuḥ // (90.2) Par.?
nakha::badarīcchadana
badarīchadanaṃ kāśī cānyā haṭṭavilāsinī / (91.1) Par.?
śārdūlajaṃ vyāghranakhaṃ vyālapraharaṇaṃ nakham // (91.2) Par.?
vyāghrāṅghrijaṃ vyāghratalaṃ kūṭasthaṃ cakrakārakam / (92.1) Par.?
śārdūlaṃ paurasaṃ pauraṃ bhṛṅganilohabarbaram // (92.2) Par.?
nakha:: medic. properties
nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / (93.1) Par.?
tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // (93.2) Par.?
viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān / (94.1) Par.?
lavaṇāṣṭaka
saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam // (94.2) Par.?
romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate / (95.1) Par.?
salt:: medic. properties
lavaṇaṃ lavaṇaṃ sarvaṃ pācanaṃ rocanaṃ mṛdu // (95.2) Par.?
madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham / (96.1) Par.?
vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam // (96.2) Par.?
vidāhi gurvabhiṣyandi gulmodāvartaśūlajit / (97.1) Par.?
saindhava:: medic. properties
saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // (97.2) Par.?
saindhava:: synonyms
saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam / (98.1) Par.?
śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param // (98.2) Par.?
śilātmakaṃ maṇimanthaṃ dhauteyaṃ ca paṭūttamam / (99.1) Par.?
saindhava:: medic. properties
saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu // (99.2) Par.?
snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt / (100.1) Par.?
sauvarcala:: synonyms
sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam // (100.2) Par.?
saugandhikaṃ ca jaraṇam akṣam anyad agandhikam / (101.1) Par.?
sauvarcala:: medic. properties
rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu // (101.2) Par.?
vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam / (102.1) Par.?
sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // (102.2) Par.?
kṛṣṇalavaṇa:: synoynms
kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā / (103.1) Par.?
kṛṣṇalavaṇa:: medic. properties
sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ // (103.2) Par.?
viḍalavaṇa:: synonyms
viḍgandhaṃ lavaṇaṃ pākyaṃ ghaṭikālavaṇaṃ viḍam / (104.1) Par.?
kṛtakaṃ khaṇḍalavaṇaṃ drāviḍaṃ dhūrtamāsuram // (104.2) Par.?
viḍalavaṇa:: medic. properties
viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam / (105.1) Par.?
dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca // (105.2) Par.?
vibandhānāhaviṣṭambhahṛdruggauravaśūlanut / (106.1) Par.?
sāmudra:: synonyms
sāmudrakaṃ sāgarakvaṃ kaṭukaṃ lavaṇābdhijam // (106.2) Par.?
sāmudralavaṇākṣīve trikūṭaṃ vārisambhavam / (107.1) Par.?
sāmudra:: medic. properties
sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // (107.2) Par.?
nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca / (108.1) Par.?
susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam // (108.2) Par.?
audbhida:: synonyms
audbhidaṃ pārthivaṃ cauryaṃ bhūmyutthaṃ pṛthivībhavam / (109.1) Par.?
audbhida:: production
bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt // (109.2) Par.?
raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam / (110.1) Par.?
audbhida:: medic. properties
audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam // (110.2) Par.?
raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam / (111.1) Par.?
romakalavaṇa:: synonyms
aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā // (111.2) Par.?
romakalavaṇa:: medic. properties
romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam / (112.1) Par.?
vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca // (112.2) Par.?
pāṃśulavaṇa:: synonyms
pāṃśujaṃ pāṃśulavaṇaṃ pāṃśukaṃ vasukaṃ param / (113.1) Par.?
ūṣakakṣāram aurvaṃ syād auṣaṃ sarvaguṇaṃ tathā // (113.2) Par.?
pāṃśulavaṇa:: medic. properties
pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru / (114.1) Par.?
kācalavaṇa:: medic. properties
kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // (114.2) Par.?
kācalavaṇa:: medic. properties
kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / (115.1) Par.?
guṭikā:: medic. properties
guṭikālavaṇaṃ bhedi dīpanaṃ pittakopanam // (115.2) Par.?
kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam / (116.1) Par.?
pāṃśulavaṇa:: medic. properties
maulākāraṃ cārukailam auṣāhvaṃ chedanaṃ kaṭu // (116.2) Par.?
sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ / (117.1) Par.?
sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt // (117.2) Par.?
lavaṇānāṃ prayoge tu saindhavādi prayojayet / (118.1) Par.?
yavakṣāra:: synonyms
yavakṣāro yāvaśūko yavāhvo yāvanālajaḥ // (118.2) Par.?
śūkapākaḥ śūkajaśca yavajo yavaśūkajaḥ / (119.1) Par.?
kṣāraṃ pākyastīkṣṇaraso yāvyaḥ pāko yavāgrajaḥ // (119.2) Par.?
yavakṣāra:: medic. properties
yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / (120.1) Par.?
nihanti kaphavātāmaśvāsaśūlagalāmayān // (120.2) Par.?
gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān / (121.1) Par.?
svarjikā:: synonyms
svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā // (121.2) Par.?
kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ / (122.1) Par.?
kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // (122.2) Par.?
kṣāra (gen.):: medic. properties
yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / (123.1) Par.?
palāśakadalīmocaśvadaṃṣṭrāmokṣakādijāḥ // (123.2) Par.?
kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / (124.1) Par.?
vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ // (124.2) Par.?
dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ / (125.1) Par.?
śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ // (125.2) Par.?
ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān / (126.1) Par.?
vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn // (126.2) Par.?
ṭaṅkaṇa:: synonyms
ṭaṅkaṇaṃ ṭaṅkaṇakṣāro mālatīrasasaṃbhavaḥ / (127.1) Par.?
lohaśuddhikaro drāvī ṭaṅkaṇaḥ sarvapācakaḥ // (127.2) Par.?
ṭaṅkaṇa:: medic. properties
ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt / (128.1) Par.?
uṣakṣāra:: synonyms
uṣakṣāraṃ siṃhamūtraḥ mūṣakaḥ kṣāramṛttikā // (128.2) Par.?
usakṣāra:: medic. properties
uṣakṣāro mūtrayonikeśānilabalāpahaḥ / (129.1) Par.?
prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // (129.2) Par.?
vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ / (130.1) Par.?
kṣāra:: from śvadaṃṣṭrā:: medic. properties
śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ // (130.2) Par.?
kṣāra:: from dhak:: medic. properties
pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ / (131.1) Par.?
samudraphena:: synonyms
hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ // (131.2) Par.?
śuṣkāśuṣkas toyamalo jalapheno 'bdhiphenakaḥ / (132.1) Par.?
samudraphena:: medic. properties
abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet // (132.2) Par.?
śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam / (133.1) Par.?
conch:: synonyms
śaṃkho vāricaraḥ kamburjalajo dīrghanisvanaḥ // (133.2) Par.?
susvaro dīrghanādaśca dhavalaḥ śrīvibhūṣaṇaḥ / (134.1) Par.?
conch:: medic. properties
śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // (134.2) Par.?
cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit / (135.1) Par.?
kṣullaka:: synonyms
kṣudraśaṅkhāḥ śaṅkhanakāḥ śambūkāḥ kṣullakā matāḥ // (135.2) Par.?
money cowrie:: synonyms
carācarā varāṭāśca kapardā jalaśuktayaḥ / (136.1) Par.?
pearl oyster:: synonyms
muktāsphoṭo 'bdhimaṇḍūkī śuktiśca maṇimandiraḥ // (136.2) Par.?
śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā / (137.1) Par.?
tadvacchaṅkhanakaḥ śaṃkho viśeṣāt kledano guruḥ // (137.2) Par.?
pearl oyster:: medic. properties
pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ / (138.1) Par.?
vajra:: synonyms
hīrakaṃ bhiduraṃ vajraṃ ratnamukhyaṃ varāṭakam // (138.2) Par.?
gomeda:: synonyms
sūcīmukhaṃ ca kuliśaṃ gomedaḥ pītaraktakam / (139.1) Par.?
vaiḍūrya:: synonyms
aśmayonir nīlamaṇir vaidūryaṃ bālavāyajam // (139.2) Par.?
coral:: synonyms
pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam / (140.1) Par.?
sūryakānta:: synonyms
sūryakānto vahnimaṇir arkāhvo dahanopalaḥ // (140.2) Par.?
candrakānta:: synonyms
candropalaścandrakāntaḥ sphaṭikaḥ sphaṭikopalaḥ / (141.1) Par.?
ruby:: synonyms
māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā // (141.2) Par.?
pearl:: synonyms
pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / (142.1) Par.?
emerald:: synonyms
gārutmataṃ marakatam aśmagarbho harinmaṇiḥ // (142.2) Par.?
jewels:: medic. properties
vajrāhvapadmarāgendranīlavaidūryavidrumāḥ / (143.1) Par.?
arkendukāntamaṇayau muktāmarakatādayaḥ // (143.2) Par.?
kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ / (144.1) Par.?
maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ // (144.2) Par.?
rājāvarta:: synonyms
rājāvartaḥ kṛṣṇamaṇiḥ suvarṇābho ghanaprabhaḥ / (145.1) Par.?
rājāvarta:: medic. properties
pramehanāśakṛcchardirogaghno rājavartakaḥ // (145.2) Par.?
vaikrānta:: medic. properties
vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / (146.1) Par.?
kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // (146.2) Par.?
khaṭī, chalk:: synonyms
maṅkolūkaḥ śilādhātuḥ śyāmaśuklā sitā khaṭī / (147.1) Par.?
nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ // (147.2) Par.?
chalk:: medic. properties
khaṭikā madhurā śophaviṣadāhāsrajit / (148.1) Par.?
chalk, khaṭī:: subtypes
anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ // (148.2) Par.?
sand
nānādhātumayī kārā vālukā sikatā matā / (149.1) Par.?
pralobhinī lokamātā sūkṣmā svarṇasamudbhavā // (149.2) Par.?
Duration=0.59682703018188 secs.