Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5209
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
guḍūcī
guḍūcyamṛtavallī ca chinnā chinnaruhāmṛtā / (1.1) Par.?
chinnodbhavāmṛtalatā dhārā vatsādanī smṛtā // (1.2) Par.?
saivoktā somavallī ca kuṇḍalī cakralakṣaṇā / (2.1) Par.?
proktā nāgakumārī ca chinnāṅgī jvaranāśinī // (2.2) Par.?
jīvantī madhuparṇī ca tantrikā devanirmitā / (3.1) Par.?
vayaḥsthā maṇḍalī saumyā viśalyāmṛtasambhavā // (3.2) Par.?
rasāyanī mṛttikā ca candrahāsā bhiṣagjitā / (4.1) Par.?
guḍūcī::kandodbhavā
anyā kandodbhavā kandāmṛtakandaguḍūcikā // (4.2) Par.?
piṇḍāmṛtā bahucchinnā sā coktā kandarohiṇī / (5.1) Par.?
guḍūcī svarase tiktā kaṣāyoṣṇā gurustathā / (5.2) Par.?
tridoṣajanturaktārśaḥkuṣṭhajvaraharā parā // (5.3) Par.?
guḍūcyāyuṣpradā medhyā tiktā saṃgrāhiṇī balā / (6.1) Par.?
jvaratṛṭpāṇḍuvātāsṛkchardimehatridoṣajit // (6.2) Par.?
guḍūcī kaphavātaghnī pittamedoviśoṣiṇī / (7.1) Par.?
raktavātapraśamanī kaṇḍūvisarpanāśinī // (7.2) Par.?
kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā / (8.1) Par.?
viṣaghnī jvarabhūtaghnī valīpalitanāśinī // (8.2) Par.?
ativiṣā
ativiṣā śuklakandā jñeyā viśvā ca bhaṅgurā / (9.1) Par.?
śyāmakandā prativiṣā śṛṅgī copaviṣā viṣā // (9.2) Par.?
ārdrā śvetā virūpā ca viṣadā pittavallabhā / (10.1) Par.?
ghuṇapriyātisāraghnī bālānāṃ roganāśinī // (10.2) Par.?
kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / (11.1) Par.?
āmātīsārakāsaghnī viṣacchardivināśinī // (11.2) Par.?
mūrvā
mūrvā madhurasā devī pṛthakparṇī triparṇyapi / (12.1) Par.?
devaśreṇī svādurasā snigdhaparṇī ca moraṭā // (12.2) Par.?
mūrvā svādurasā coṣṇā hṛdrogakaphavātajit / (13.1) Par.?
kuṣṭhakaṇḍūvamīmehaviṣamajvaranāśinī // (13.2) Par.?
moraṭa
moraṭaḥ kīrṇapuṣpaśca pīlupuṣpo madhusravaḥ / (14.1) Par.?
tejanī dīrghamūlā ca puruṣaḥ kṣīramoraṭaḥ // (14.2) Par.?
jvaraghno mukhavairasyatṛṣṇādāhavināśanaḥ / (15.1) Par.?
kaphapittaharaścāsau vijñeyaḥ kṣīramoraṭaḥ // (15.2) Par.?
mañjiṣṭhā
mañjiṣṭhā kālameṣī ca samaṅgā vikasāruṇā / (16.1) Par.?
mañjukā raktayaṣṭī ca bhāṇḍī yojanavallyapi // (16.2) Par.?
kṣetriṇī vijayā raktā raktāṅgī vastrabhūṣaṇā / (17.1) Par.?
jiṅgī bhaṇḍī tathā kālā gaṇḍālī kālameṣikā // (17.2) Par.?
mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurustathā / (18.1) Par.?
kaphogravraṇamehāsraviṣanetrāmayāñ jayet // (18.2) Par.?
dhanvayāsa
dhanvayāso durālambhā tāmramūlī ca kacchurā / (19.1) Par.?
durālabhā ca duḥsparśā yāso dhanvayavāsakaḥ // (19.2) Par.?
durālambhā svāduśītā tiktā dāhavināśinī / (20.1) Par.?
viṣamajvaratṛṭchardimehamohavināśinī // (20.2) Par.?
yāsa
yāso yavāsako 'nanto bālapattro 'dhikaṇṭakaḥ / (21.1) Par.?
dūramūlaḥ samudrānto dīrghamūlo marūdbhavaḥ // (21.2) Par.?
yavāsakaḥ svādutikto jvaratṛḍraktapittanut / (22.1) Par.?
vāsaka
vāsakaḥ siṃhaparṇī ca vṛṣo vāsātha siṃhikā / (22.2) Par.?
āṭarūṣaḥ siṃhamukho bhiṣaṅmātāṭarūṣakaḥ // (22.3) Par.?
āṭarūṣo himastiktaḥ pittaśleṣmāsrakāsajit / (23.1) Par.?
kṣayahṛcchardikuṣṭhaghno jvaratṛṣṇāvināśanaḥ // (23.2) Par.?
khadira
khadiro raktasāraśca gāyatrī dantadhāvanaḥ / (24.1) Par.?
kaṇṭakī bālapattraśca jihmaśalyaḥ kṣatakṣamaḥ // (24.2) Par.?
khadiraḥ syādrase tikto himaḥ pittakaphāsranut / (25.1) Par.?
kuṣṭhāmakāsrakaṇḍūtikṛmidoṣaharaḥ smṛtaḥ // (25.2) Par.?
khadira::śvetasāra
khadiraḥ śvetasāro'nyaḥ somavalkaḥ pathidrumaḥ / (26.1) Par.?
śyāmasāro nemivṛkṣaḥ kārmukaḥ kubjakaṇṭakaḥ // (26.2) Par.?
śvetastu khadiras tiktaḥ śītaḥ pittakaphāpahaḥ / (27.1) Par.?
raktadoṣaharaścaiva kaṇḍūkuṣṭhavināśanaḥ // (27.2) Par.?
nimba
nimbo niyamano netā picumandaḥ sutiktakaḥ / (28.1) Par.?
ariṣṭaḥ sarvatobhadraḥ prabhadraḥ pāribhadrakaḥ // (28.2) Par.?
nimbastiktarasaḥ śīto laghuḥ śleṣmāsrapittanut / (29.1) Par.?
kuṣṭhakaṇḍūvraṇān hanti lepāhārādiśīlitaḥ // (29.2) Par.?
apakvaṃ pācayecchophaṃ vraṇaṃ pakvaṃ viśodhayet / (30.1) Par.?
mahānimba
mahānimbaḥ smṛto drekī kārmuko viṣamuṣṭikaḥ / (30.2) Par.?
keśamuṣṭirnimbavaro ramyako 'kṣība eva ca // (30.3) Par.?
kaiḍaryaḥ picumandaśca nimbo'riṣṭo varatvacaḥ / (31.1) Par.?
chardighno hiṅguniryāsaḥ priyaśālaśca pārvataḥ // (31.2) Par.?
mahānimbo rase tiktaḥ śītaḥ pittakaphāpahaḥ / (32.1) Par.?
kuṣṭharaktavināśī ca visūcīṃ hanti śīlitaḥ // (32.2) Par.?
kirātatiktaka
kirātatiktako haimaḥ kāṇḍatiktaḥ kirātakaḥ / (33.1) Par.?
bhūnimbo 'nāryatiktaśca kirāto rāmasenakaḥ // (33.2) Par.?
nepāla
nepālaḥ kathitaścānyo jātibhedo jvarāntakaḥ / (34.1) Par.?
mahātiktaśca tiktaśca nidrāriḥ saṃnipātahā // (34.2) Par.?
kirātako rase tikto 'nuṣṇaśīto laghustathā / (35.1) Par.?
śleṣmapittāsraśophārtikāsatṛṣṇājvarāpahā // (35.2) Par.?
kaṭukā
kaṭukā matsyaśakalā matsyapittā ca rohiṇī / (36.1) Par.?
kṛṣṇabhedā kāṇḍaruhā nāmnā kaṭukarohiṇī // (36.2) Par.?
aśokarohiṇī tiktā cakrāṅkī śakulādanī / (37.1) Par.?
kaṭurohiṇyariṣṭā ca proktā tiktakarohiṇī // (37.2) Par.?
āmaghnī śataparvā ca viprāṅgī jananī janā / (38.1) Par.?
kaṭukā pittajittiktā kaṭuḥ śītāsradāhajit / (38.2) Par.?
balāsārocakān hanti viṣamajvaranāśinī // (38.3) Par.?
mustā
mustā cāmbudharo megho ghano rājakaserukaḥ / (39.1) Par.?
bhadramusto varāho'bdo gāṅgeyaḥ kuruvindakaḥ // (39.2) Par.?
jīmūto'tha vṛṣadhvāṅkṣī jalado'tha balāhakaḥ / (40.1) Par.?
nādeyaḥ piṇḍamusto'nyo nāgaraḥ parikīrtitaḥ // (40.2) Par.?
mustā tiktakaṣāyātiśiśirā śleṣmaraktajit / (41.1) Par.?
pittajvarātisāraghnī tṛṣṇākṛmivināśinī // (41.2) Par.?
jalamusta
jalamustaṃ dāśapuraṃ vāneyaṃ paripelavam / (42.1) Par.?
kaivartamustaṃ śaivālaṃ jalajaṃ ca śukāhvayam // (42.2) Par.?
jalajaṃ tiktakaṭukaṃ kaṣāyaṃ kāntidaṃ himam / (43.1) Par.?
medhyaṃ vātāndhyavīsarpakaṇḍūkuṣṭhaviṣāpaham // (43.2) Par.?
parpaṭa
parpaṭaḥ syātparpaṭako varatiktaḥ sutiktakaḥ / (44.1) Par.?
rajo reṇuśca pāṃśuśca kavaco varmakaṇṭakaḥ // (44.2) Par.?
parpaṭaḥ śītalastiktaḥ pittaśleṣmajvarāpahaḥ / (45.1) Par.?
raktadāhāruciglānimadabhramavināśanaḥ // (45.2) Par.?
bālaka
bālakaṃ vāri toyaṃ ca hrīveraṃ jalamambu ca / (46.1) Par.?
keśyaṃ vajramudīcyaṃ ca piṅgamācamanaṃ kacam // (46.2) Par.?
bālakaṃ śītalaṃ tiktaṃ pittaśleṣmavisarpajit / (47.1) Par.?
jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut // (47.2) Par.?
paṭola
paṭolaḥ kulakaḥ proktaḥ pāṇḍukaḥ karkaśacchadaḥ // (48) Par.?
rājīphalaḥ pāṇḍuphalo rājanāmāmṛtāphalaḥ / (49.1) Par.?
vīryagarbhapratānaśca kuṣṭhahā kāsamuktidaḥ // (49.2) Par.?
paṭolaṃ kaṭukaṃ tiktamuṣṇaṃ pittavirodhi ca / (50.1) Par.?
kaphāsṛkkaṇḍukuṣṭhāni jvaradāhau ca nāśayet // (50.2) Par.?
paṭolī
paṭolī syāddvitīyānyā svādupattraphalā ca sā / (51.1) Par.?
paṭolasya tu paryāyairyojayedbhiṣaguttamaḥ // (51.2) Par.?
paṭolapatraṃ pittaghnaṃ vallī cāsya kaphāpahā / (52.1) Par.?
phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam // (52.2) Par.?
haridrā
haridrā pītikā piṅgā rajanī rañjinī niśā / (53.1) Par.?
gaurī varṇavatī pītā haritā varavarṇinī // (53.2) Par.?
haladikā bhadralatā jñeyā varṇavilāsinī / (54.1) Par.?
viṣaghnī ca jayantī ca dīrgharaṅgā tu raṅgiṇī // (54.2) Par.?
haridrā svarase tiktā rūkṣoṣṇā viṣamehanut / (55.1) Par.?
kaṇḍūkuṣṭhavraṇān hanti dehavarṇavidhāyinī // (55.2) Par.?
viśodhanī kṛmiharā pīnasārucināśinī / (56.1) Par.?
dāruharidrā
anyā dāruharidrā ca pītadruḥ pītacandanam // (56.2) Par.?
nirdiṣṭā kāṣṭharajanī sā ca kāleyakā smṛtā / (57.1) Par.?
kālīyakaṃ dāruniśā dārvī pītāhvapītakā // (57.2) Par.?
kaṭaṃkaṭerī parjanyā pītadāru pacampacā / (58.1) Par.?
hemavarṇavatī pītā hemakāntā kusumbhakā // (58.2) Par.?
tiktā dāruharidrā syād rūkṣoṣṇā vraṇamehajit / (59.1) Par.?
karṇanetramukhodbhūtāṃ rujaṃ kaṇḍūṃ ca nāśayet // (59.2) Par.?
śaṭī
śaṭī śaṭhī palāśā ca jñeyā pṛthupalāśikā / (60.1) Par.?
sugandhamūlā gandhālī ṣaḍgranthā suvratā vadhūḥ // (60.2) Par.?
candrāṇī candragandhā ca durvidheyeti saṃjñitā // (61) Par.?
śaṭī syāttiktatīkṣṇoṣṇā saṃnipātajvarāpahā // (62) Par.?
kaphogravraṇakāsaghnī vaktraśuddhividhāyinī / (63.1) Par.?
gandhapalāśī
anyā gandhapalāśī ca sthūlakā tiktakandakā // (63.2) Par.?
tāpasī jvalanī caiva haridrāpattrakandakā / (64.1) Par.?
kāsaśvāsaharā hidhmājvaraśūlānilāpahā // (64.2) Par.?
śaṭī svaryā gandhamūlā kaṣāyakaṭukā sarā / (65.1) Par.?
puṣkaramūla
mūlaṃ puṣkaramūlaṃ ca pauṣkaraṃ puṣkarāhvayam / (65.2) Par.?
kāśmīraṃ puṣkarajaṭā dhīraṃ tat padmapattrakam // (65.3) Par.?
tiktaṃ puṣkaramūlaṃ tu kaṭūṣṇaṃ kaphavātajit / (66.1) Par.?
jvarārocakakāsaghnaṃ śophādhmānavināśanam // (66.2) Par.?
śvāsaṃ hikkāṃ jayatyeva sevyamānaṃ śanaiḥ śanaiḥ / (67.1) Par.?
bhārṅgī
bhārṅgī gardabhaśākaṃ ca padmā brāhmaṇayaṣṭikā / (67.2) Par.?
aṅgāravallī phañjī ca saiva brahmasuvarcalā // (67.3) Par.?
śakramātā ca kāsaghnī bhṛṅgajā bhārgavā matā / (68.1) Par.?
bhārṅgī syātsvarase tiktā coṣṇā śvāsakaphāpahā // (68.2) Par.?
gulmajvarāsṛgvātaghnī yakṣmāṇaṃ hanti pīnasam / (69.1) Par.?
pāṭhā
pāṭhāmbaṣṭhāmbaṣṭhakī ca prācīnā pāpacelikā / (69.2) Par.?
varatiktā bṛhattiktā pāṭhikā sthāpanī vṛkī // (69.3) Par.?
mālatī ca varā devī trivṛtānyā śubhā matā / (70.1) Par.?
pāṭhā tiktarasā vṛṣyā viṣaghnī kuṣṭhakaṇḍunut // (70.2) Par.?
chardihṛdrogajvarajit tridoṣaśamanī parā / (71.1) Par.?
pāṭhātisāraśūlaghnī kaphapittajvarāpahā // (71.2) Par.?
śvāsāri
śvāsāriḥ padmatīrthaṃ ca padmaṃ puṣparasāgamam / (72.1) Par.?
vṛkṣarohaṃ śūlaharaṃ samūlaṃ sukhasambhavam // (72.2) Par.?
kaṭphala
kaṭphalaḥ somavalkaśca śrīparṇī kumudā tathā / (73.1) Par.?
mahākumbhā ca kumbhīkā bhadrā bhadravatīti ca // (73.2) Par.?
kaṭphalaḥ kaphavātaghno gulmamehāgnimāndyajit / (74.1) Par.?
ruciṣyo jvaradurnāmagrahaṇīpāṇḍurogahā // (74.2) Par.?
devadāru
devadāru smṛtaṃ dāru surāhvaṃ kilimaṃ ca tat / (75.1) Par.?
snehaviddhaṃ mahādāru bhadradārvindradāru ca // (75.2) Par.?
devakāṣṭhaṃ bhadrakāṣṭhaṃ pūtikāṣṭhaṃ sudāru ca / (76.1) Par.?
suradārvindravṛkṣaśca tathaivāmaradāru ca // (76.2) Par.?
devadāru rase tiktaṃ snigdhoṣṇaṃ śleṣmavātajit / (77.1) Par.?
āmadoṣavibandhādhmānapramehavinivartakam // (77.2) Par.?
kattṛṇa
kattṛṇaṃ sakalaṃ bhūti bhūtidaṃ rohiṣaṃ tṛṇam / (78.1) Par.?
dhyāmakaṃ śyāmakaṃ pauraṃ pāṭalaṃ devadaṇḍakam // (78.2) Par.?
kattṛṇaṃ śvāsakāsaghnaṃ hṛdrogaśamanaṃ param / (79.1) Par.?
visūcyajīrṇaśūlaghnaṃ kaphapittāsranāśanam // (79.2) Par.?
kapaṭa
kapaṭaṃ ca sumaṅgalyaṃ ciḍā gandhavadhūs tathā / (80.1) Par.?
taruṇaṃ taruṇī tārā vātabhūtavināśanī // (80.2) Par.?
kaphavātaharā coṣṇā dīpanī raktadoṣajit / (81.1) Par.?
guṇṭha
guṇṭho vṛttaguṇaḥ śuṇṭhaḥ śṛṅgabhedībhamūlakaḥ / (81.2) Par.?
śuṇṭhaṃ kuṇṭhaṃ tṛṇaśuṇṭho vartulaḥ pṛthukandakaḥ // (81.3) Par.?
kaṣāyānurasaḥ svāduḥ śītalo mūtrakṛcchrahā / (82.1) Par.?
raktapittaharo guṇṭho rajaḥśukraviśodhanaḥ // (82.2) Par.?
śṛṅgī
śṛṅgī karkaṭaśṛṅgī ca kulīrā karkaṭāhvayā / (83.1) Par.?
kulīraśṛṅgī vakrā ca mahākoṣā natāṅginī // (83.2) Par.?
candrāspadā viṣāṇī ca śṛṅgī vanajamūrdhajā / (84.1) Par.?
tiktā karkaṭaśṛṅgī ca guruścordhvasamīrajit // (84.2) Par.?
kāsaśvāsārttiyakṣmaghnī vāntitṛṣṇārucīr jayet / (85.1) Par.?
ajaśṛṅgī
ajaśṛṅgī meṣaśṛṅgī sarpadaṃṣṭrā ca vartikā / (85.2) Par.?
dvitīyā dakṣiṇāvartā vṛścikālī viṣāṇikā // (85.3) Par.?
ajaśṛṅgī himā svāduḥ śophatṛṣṇāvamīr jayet / (86.1) Par.?
cakṣuṣyā śvāsahṛdrogaviṣakāsārttikuṣṭhanut // (86.2) Par.?
śāliparṇī
śāliparṇī sthirā saumyā triparṇyatiguhā dhruvā / (87.1) Par.?
vidārigandhāṃśumatī dīrghamūlāṃśupattrikā // (87.2) Par.?
śāliparṇī rase tiktā gurūṣṇā vātadoṣajit / (88.1) Par.?
viṣamajvaramehārśaḥśophasantāpanāśanī // (88.2) Par.?
ālaka
ālakaṃ pālakaṃ dagdhaṃ sabalaṃ bhūmigandhikam / (89.1) Par.?
jvalanābhaṃ viśuddhaṃ ca gandhaṃ voṭaṃ kusumbhakam // (89.2) Par.?
pṛśniparṇī
pṛśniparṇī pṛthakparṇī kalaśī dhāvanī guhā / (90.1) Par.?
śṛgālavinnāṅghribalāparṇī kroṣṭukapucchikā // (90.2) Par.?
pṛśniparṇī rase svādur laghūṣṇāsratridoṣajit / (91.1) Par.?
kāsaśvāsapraśamanī jvaratṛḍdāhanāśinī // (91.2) Par.?
sarpānukāriṇī
sarpānukāriṇī tanvī dīrghaparṇī ca parṇikā / (92.1) Par.?
kumudātiguhā caiva viṣaghnī saiva kīrtitā // (92.2) Par.?
bṛhatī
bṛhatī siṃhikā kāntā vārtākī rāṣṭrikā kulī / (93.1) Par.?
viṣadā sthūlakaṇṭākī mahatī tu mahoṭikā // (93.2) Par.?
siṃhikā kaphavātaghnī śvāsaśūlajvarāpahā / (94.1) Par.?
chardihṛdrogamandāgnim āmadoṣāṃśca nāśayet // (94.2) Par.?
kaṇṭakārī
kaṇṭakārī tu duḥsparśā kṣudrā vyāghrī nidigdhikā / (95.1) Par.?
kaṇṭālikā kaṇṭakinī dhāvanī duṣpradharṣiṇī // (95.2) Par.?
kaṇṭakārī kaṭustiktā tathoṣṇā śvāsakāsajit / (96.1) Par.?
arucijvaravātāmadoṣahṛdgadanāśinī // (96.2) Par.?
kaṇṭakārīdvayaṃ tiktaṃ vātāmakaphakāsajit / (97.1) Par.?
kṣudrikāyāḥ phalaṃ jñeyaṃ kaṭu tiktaṃ jvarāpaham // (97.2) Par.?
kaṇḍūkuṣṭhakṛmighnaṃ ca kaphavātaharaṃ tathā / (98.1) Par.?
lakṣmaṇā
lakṣmaṇā kṣetradūtī ca sitasiṃhī kuvārtikā / (98.2) Par.?
suśvetā kaṇṭakārī ca durlabhā ca mahauṣadhī // (98.3) Par.?
kāsaghnī
kāsaghnī kṣudramātā ca kvacidvārtākinī viduḥ / (99.1) Par.?
vanajā kiṃcid āṭavyā kapaṭā kapaṭeśvarī // (99.2) Par.?
malinā malināṅgī ca kaṭuvārttākinīti ca / (100.1) Par.?
gardabhī bahuvāhā ca candrapuṣpā priyaṃkarī // (100.2) Par.?
vṛntākī
vṛntākī vārttikā vṛntā bhaṇṭākī bhaṇṭikā matā / (101.1) Par.?
vṛntākaṃ svādu tīkṣṇoṣṇaṃ kaṭupākamapittalam // (101.2) Par.?
kaphavātaharaṃ hṛdyaṃ dīpanaṃ śukralaṃ laghu / (102.1) Par.?
gokṣura
gokṣuraḥ syādgokṣurako bhakṣakaḥ svādukaṇṭakaḥ / (102.2) Par.?
gokaṇṭako bhakṣaṭakaḥ ṣaḍaṅgaḥ kaṇṭakatrikaḥ // (102.3) Par.?
śvadaṃṣṭro bṛṃhaṇo vṛṣyastridoṣaśamano'gnikṛt / (103.1) Par.?
śūlahṛdrogakṛcchraghnaḥ pramehavinivartakaḥ // (103.2) Par.?
bilva
bilvaḥ śalāṭuḥ śāṇḍilyo hṛdyagandho mahāphalaḥ / (104.1) Par.?
śailūṣaḥ śrīphalaḥ śryāhvaḥ karkaṭaḥ pūtimārutaḥ // (104.2) Par.?
lakṣmīphalo gandhagarbhaḥ satyakarmā durāruhaḥ / (105.1) Par.?
vātasāro 'rimedaśca kaṇṭakāḍhyo 'sitānanaḥ // (105.2) Par.?
bilvamūlaṃ tridoṣaghnaṃ chardighnaṃ madhuraṃ laghu / (106.1) Par.?
bilvasya tu phalaṃ bālaṃ snigdhaṃ saṃgrāhi dīpanam // (106.2) Par.?
kaṭutiktakaṣāyoṣṇaṃ tīkṣṇaṃ vātakaphāpaham / (107.1) Par.?
vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru // (107.2) Par.?
vidāhi viṣṭambhakaraṃ doṣahṛt pūtimārutam / (108.1) Par.?
agnimantha
agnimantho'gnimathanastarkārī vaijayantikā / (108.2) Par.?
vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā // (108.3) Par.?
nādeyī vahnimathano dvitīyaś cāgnimanthanaḥ / (109.1) Par.?
raktāṅgo manthanaścaiva sa caivāraṇiko mataḥ // (109.2) Par.?
tarkārī kaṭukā tiktā tathoṣṇānilapāṇḍujit / (110.1) Par.?
śophaśleṣmāgnimāndyāmavibandhāṃśca vināśayet // (110.2) Par.?
śyonāka
śyonākaḥ śukanāsaśca kaṭvaṅgo'tha kaṭaṃbharaḥ / (111.1) Par.?
mayūrajaṅgho 'ralukaḥ priyajīvaḥ kuṭannaṭaḥ // (111.2) Par.?
sa proktaḥ pṛthuśimbaśca ṭiṇṭuko dīrghavṛntakaḥ / (112.1) Par.?
bhallūkaḥ śillakaḥ phalguvṛntāko jambuko mataḥ // (112.2) Par.?
ṭiṇṭukaḥ śiśirastikto vastirogaharaḥ paraḥ / (113.1) Par.?
pittaśleṣmāmavātātīsārakāsārucīrjayet // (113.2) Par.?
kāśmaryā
kāśmaryā kāśmarī hīrā kāśmaryo madhuparṇyapi / (114.1) Par.?
śrīparṇī sarvatobhadrā gambhārī kṛṣṇavṛntakā // (114.2) Par.?
śrīparṇī svarase tiktā gurūṣṇā raktapittajit / (115.1) Par.?
tridoṣaśramadāhārttijvaratṛṣṇāviṣāñjayet // (115.2) Par.?
pāṭalā
pāṭaloktā tu kumbhīkā tāmrapuṣpāmbuvāsinī / (116.1) Par.?
sthālī vasantadūtī syādamoghā kālavṛntikā // (116.2) Par.?
pāṭalā tu rase tiktā gurūṣṇā pavanāsrajit / (117.1) Par.?
pittahikkāvamīśophakaphārocakanāśinī // (117.2) Par.?
pāṭalā::kāṣṭhapāṭalā
dvitīyā pāṭalā śvetā nirdiṣṭā kāṣṭhapāṭalā / (118.1) Par.?
sā caiva śvetakumbhīkā kuberākṣī phaleruhā // (118.2) Par.?
pāṭalāyāḥ guṇais tadvat kiṃcin mārutakṛd bhavet / (119.1) Par.?
jīvaka
jīvakaḥ śṛṅgakaḥ kṣveḍo dīrghāyuḥ kūrcaśīrṣakaḥ / (119.2) Par.?
hrasvāṅgaḥ madhuraḥ svāduḥ prāṇadaścirajīvyapi // (119.3) Par.?
jīvakaḥ madhuraḥ śīto raktapittānilāñjayet / (120.1) Par.?
dāhajvarakṣayān hanti kaphaśukravivardhanaḥ // (120.2) Par.?
ṛṣabha
ṛṣabho durdharo dhīro mātṛko vṛṣabho vṛṣaḥ / (121.1) Par.?
viṣāṇī kakudindrākṣo bandhuro gopatistathā // (121.2) Par.?
ṛṣabhastu rase svāduḥ pittaraktasamīrahā / (122.1) Par.?
kṣayadāhajvarān hanti śleṣmaśukravivardhanaḥ // (122.2) Par.?
medā
medā jñeyā maṇicchidrā śalyaparṇī dharāpi ca / (123.1) Par.?
mahāmedā devamaṇirvasucchidrā prakīrtitā // (123.2) Par.?
medā svādurasā śītā kṣayadāhajvarāpahā / (124.1) Par.?
sā pittaṃ tu jayecchukraṃ sakaphaṃ ca vivardhayet // (124.2) Par.?
mahāmedā
mahāmedā himā svāduḥ kaphaśukravivardhanī / (125.1) Par.?
hanti dāhāsrapittāni kṣayavātajvaraiḥ saha // (125.2) Par.?
vijayā
vijayā rañjikā bhaṅgā tandrākṛd bahuvādinī / (126.1) Par.?
mādinī mādikā mātuḥ proktā gañjākinistathā // (126.2) Par.?
bhaṅgā kaphaharī tiktā grāhiṇī yācanī laghuḥ / (127.1) Par.?
tīkṣṇoṣṇā pittalā mohamadavāgvahnivardhinī // (127.2) Par.?
kākolī
kākolī madhurā śuklā kṣīrā dhvāṅkṣolikā smṛtā / (128.1) Par.?
vayaḥsthā svādumāṃsī ca vāyasolī ca karṇikā // (128.2) Par.?
kākolī svāduśītā ca vātapittajvarāpahā / (129.1) Par.?
dāhaghnī kṣayahantrī ca śleṣmaśukravivardhinī // (129.2) Par.?
kṣīrakākolī
dvitīyā kṣīrakākolī kṣīraśuklā payasvinī / (130.1) Par.?
vayaḥsthā kṣīramadhurā vīrā kṣīraviṣāṇikā // (130.2) Par.?
ruciṣyā vātapittāsrahṛdrogaśamanī matā / (131.1) Par.?
śvāsakāsakṣayaharā vṛṣyā vastiviśodhanī // (131.2) Par.?
māṣaparṇī
māṣaparṇī ca kāmbojī kṛṣṇavṛntā mahāsahā / (132.1) Par.?
ārdramāṣā siṃhavinnā māṃsamāṣāśvapucchikā // (132.2) Par.?
māṣaparṇī rase tiktā śītalā raktapittajit / (133.1) Par.?
kaphaśukrakarī svādurhanti dāhajvarānilān // (133.2) Par.?
mudgaparṇī
mudgaparṇī kṣudrasahā śimbī mārjāragandhikā / (134.1) Par.?
vanajā riṅgaṇī hrasvā śūrpaparṇyāvubhe smṛte // (134.2) Par.?
mudgaparṇī himā svādurvātaraktavināśinī / (135.1) Par.?
pittadāhajvarān hanti kṛmighnī kaphaśukrakṛt // (135.2) Par.?
jīvantī
jīvantī jīvanīyā ca jīvanī jīvavardhanī / (136.1) Par.?
māṅgalyanāmadheyā ca śākaśreṣṭhā yaśaskarī // (136.2) Par.?
cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā / (137.1) Par.?
śākānāṃ pravarā nyūnā dvitīyā kiṃcideva tu // (137.2) Par.?
madhuyaṣṭī
madhuyaṣṭī ca yaṣṭī ca yaṣṭīmadhu madhusravā / (138.1) Par.?
yaṣṭīkaṃ madhukaṃ caiva yaṣṭyāhvaṃ madhuyaṣṭikā // (138.2) Par.?
sthalajā jalajānyā tu madhuparṇī madhūlikā / (139.1) Par.?
madhuyaṣṭī svādurasā śītā pittavināśinī / (139.2) Par.?
vṛṣyā śoṣakṣayaharā viṣachardivināśanī // (139.3) Par.?
klītanaka
tallakṣaṇaṃ klītanakaṃ klītanaṃ klītikā ca sā / (140.1) Par.?
yaṣṭikāyugalaṃ svādu tṛṣṇāpittāsrajiddhimam // (140.2) Par.?
ṛddhi
ṛddhirvṛddhiḥ sukhaṃ siddhī rathāṅgaṃ maṅgalaṃ vasu / (141.1) Par.?
ṛṣisṛṣṭā yugaṃ yogyaṃ lakṣmīḥ sarvajanapriyā // (141.2) Par.?
ṛddhirmadhuraśītā syāt kṣayapittānilāñjayet / (142.1) Par.?
raktadoṣaṃ jvaraṃ hanti vardhanī kaphaśukrayoḥ // (142.2) Par.?
vidārī
vidārikā matā śuklā svādukandā śṛgālikā / (143.1) Par.?
vṛṣyakandā vidārī ca vṛṣyavallī viḍālikā // (143.2) Par.?
vidārī śiśirā svādurguruḥ snigdhā samīrajit / (144.1) Par.?
pittāsrajittathā balyā vṛṣyā caiva prakīrtitā // (144.2) Par.?
kṣīravidārī
anyā yā kṣīravidārī syādikṣugandhekṣuvallyapi / (145.1) Par.?
kṣīravallī kṣīrakandā kṣīraśuklā payasvinī // (145.2) Par.?
kṣīravidārikā balyā vātapittaharā ca sā / (146.1) Par.?
madhurā bṛṃhaṇī vṛṣyā śītasparśātimūtralā // (146.2) Par.?
stanyadoṣasya haraṇī pittaśūlaniṣūdanī / (147.1) Par.?
kapikacchu
kapikacchūrātmaguptā svayaṃguptā maharṣabhī / (147.2) Par.?
lāṅgūlī kaṇḍulā caṇḍā markaṭī durabhigrahā // (147.3) Par.?
kapikacchūḥ rase svādustiktā śītānilāpahā / (148.1) Par.?
vṛṣyā pittāsrahantrī ca duṣṭavraṇavināśinī // (148.2) Par.?
dadhipuṣpī
dadhipuṣpī tu khaṭvāṅgī khaṭvā paryaṅkapādikā / (149.1) Par.?
ṛṣabhī sā tu kākāṇḍī jñeyā śūkarapādikā // (149.2) Par.?
kaphapittaharā gurvī rañjanī vātanāśinī / (150.1) Par.?
uṣṇavīryā svādurasā kākāṇḍī māṣavadbhavet // (150.2) Par.?
śitivāra
śitivāraḥ sūcipatraḥ sūcyāhvaḥ suniṣaṇṇakaḥ / (151.1) Par.?
śrīvārakaḥ śitivaraḥ svastikaḥ kukkuṭaḥ śikhī // (151.2) Par.?
śitivārastu saṃgrāhī kaṣāyaḥ sarvadoṣajit / (152.1) Par.?
hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ // (152.2) Par.?
pāṣāṇabhedaka
pāṣāṇabhedako'śmaghnaḥ śilābhedo'śmabhedakaḥ / (153.1) Par.?
sa caivopalabhedaśca nagabhid dṛṣad aśmajit // (153.2) Par.?
aśmabhedo himastiktaḥ śarkarāśiśnaśūlajit / (154.1) Par.?
hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ // (154.2) Par.?
śrāvaṇī
śrāvaṇī syānmuṇḍitikā bhikṣuḥ śravaṇaśīrṣikā / (155.1) Par.?
śravaṇāhvā pravrajitā parivrājī tapodhanā // (155.2) Par.?
mahāśrāvaṇikā
mahāśrāvaṇikā muṇḍī lobhanīyā tathānyakā / (156.1) Par.?
kadambapuṣpikā proktā chinnagranthinikā ca sā // (156.2) Par.?
muṇḍikā kaṭutiktā syādanilāsravināśinī / (157.1) Par.?
āmārucighnyapasmāragaṇḍaślīpadanāśinī // (157.2) Par.?
sārivā
sārivā śāradā gopā gopavallī pratānikā / (158.1) Par.?
gopakanyā latāsphotā śvetoktā kāṣṭhasārivā // (158.2) Par.?
sārivānyā kṛṣṇamūlī kṛṣṇā candanasārivā / (159.1) Par.?
bhadrā candanagopā tu candanā kṛṣṇavallyapi // (159.2) Par.?
sārive dve tu madhure kaphavātāsranāśane / (160.1) Par.?
kuṣṭhakaṇḍūjvarahare mehadurgandhināśane // (160.2) Par.?
kṛṣṇamūlī tu saṃgrāhiśiśirā kaphavātajit / (161.1) Par.?
tṛṣṇārucipraśamanī raktapittaharā smṛtā // (161.2) Par.?
vākucī
vākucī somarājī tu somavallī suvallyapi / (162.1) Par.?
avalgujā kṛṣṇaphalā saiva pūtiphalā matā // (162.2) Par.?
candralekhendulekhā ca śaśilekhā matā ca sā / (163.1) Par.?
pūtikarṇī kālameṣī durgandhā kuṣṭhanāśinī // (163.2) Par.?
vākucī śītalā tiktā śleṣmakuṣṭhakṛmīñjayet / (164.1) Par.?
rasāyanopayuktā ca rucimedhāvivardhanī // (164.2) Par.?
madana
madanaḥ śalyako rāṭhaḥ piṇḍī piṇḍītakaḥ phalaḥ / (165.1) Par.?
gālavaḥ karahāṭaśca chardano viṣapuṣpakaḥ // (165.2) Par.?
madanaḥ kaṭukastiktastathā coṣṇo vraṇāpahaḥ / (166.1) Par.?
śleṣmajvarapratiśyāyagulmeṣu vidradhīṣu ca // (166.2) Par.?
śophadoṣāpaho vastau vamane ceha śasyate / (167.1) Par.?
kaṭukālambunī
kaṭukālāmbunī tumbī lambā piṇḍaphalā ca sā / (167.2) Par.?
ikṣvākuḥ kṣatriyavarā tiktabījā mahāphalā // (167.3) Par.?
kāsaśvāsacchardiharo viṣārte kaphakarśite / (168.1) Par.?
ikṣvākurvamane śastaḥ pratāmyati ca mānave // (168.2) Par.?
kaṭutumbī::med. prop.
kaṭutumbī kaṭustiktā vātakṛcchvāsakāsajit / (169.1) Par.?
kaphaghnī śodhanī śophavraṇaśūlaviṣāpahā // (169.2) Par.?
jīmūtaka
jīmūtako devatāḍo vṛttakośo garāgarī / (170.1) Par.?
proktākhuviṣahā veṇī devadālī ca tāḍakā // (170.2) Par.?
jīmūtako jvaraśvāsakāsahidhmārucikṣaye / (171.1) Par.?
śophapāṇḍuviṣadhvaṃsī gareṣu vamane hitaḥ // (171.2) Par.?
trapusa
trapusaṃ kaṭukaṃ tiktaṃ vipāṇḍur hastiparṇinī / (172.1) Par.?
dīrghaparṇī mūtraphalā latākarkaṭikāpi ca // (172.2) Par.?
trapusaṃ chardihṛt proktaṃ vastiviśodhanam / (173.1) Par.?
urvāru
urvāruḥ karkaṭī proktā vyālapattrā ca lomaśā / (173.2) Par.?
sthūlā toyaphalā caiva hastidantaphalā muniḥ // (173.3) Par.?
urvārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam / (174.1) Par.?
saṃtāpamūrcchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam // (174.2) Par.?
vāluka
vālukaṃ kāṇḍakaṃ vālu tacchītaṃ madhuraṃ guru / (175.1) Par.?
raktapittaharaṃ bhedi laghūṣṇaṃ pakvam agnikṛt // (175.2) Par.?
śīrṇavṛnta
śīrṇavṛntaṃ citraphalaṃ vicitraṃ pītavarṇakam / (176.1) Par.?
śīrṇavṛntaṃ laghu svādu bhedyuṣṇaṃ vahnipittakṛt // (176.2) Par.?
cirbhaṭaṃ dhenudugdhaṃ ca jñeyaṃ gorakṣakarkaṭī / (177.1) Par.?
cirbhaṭaṃ madhuraṃ rūkṣaṃ guru pittakaphāpaham // (177.2) Par.?
ḍaṅgarī
ḍaṅgarī ḍāṅgarī caiva dīrghorvāruśca ḍaṅgariḥ / (178.1) Par.?
ḍāṅgārī nāgaśuṇḍī ca gajadantaphalā muniḥ // (178.2) Par.?
ḍaṅgarī śītalā rucyā dāhapittāsradoṣajit / (179.1) Par.?
śoṣahṛt tarpaṇī balyā jāḍyahā mūtrarodhanut // (179.2) Par.?
kūṣmāṇḍikā
kūṣmāṇḍikā kumbhaphalā tathā sthiraphalā matā / (180.1) Par.?
kūṣmāṇḍī somasṛṣṭā ca pītikā ca bṛhatphalā // (180.2) Par.?
vallīphalānāṃ pravaraṃ kūṣmāṇḍaṃ vātapittajit / (181.1) Par.?
vastiśuddhikaraṃ vṛṣyaṃ hṛdyaṃ cetovikārajit // (181.2) Par.?
vandhyakarkoṭakī
vandhyakarkoṭakī devī manojñā ca kumārikā / (182.1) Par.?
nāgāriḥ sarpadamanī viṣakaṇṭakinī tathā // (182.2) Par.?
vijñeyā nāgadamanī sarvabhūtapramardinī / (183.1) Par.?
vandhyāputrapradā caiva jñeyā yogeśvarī tathā // (183.2) Par.?
karkoṭakī
karkoṭakī svāduphalā manojñā ca kumārikā / (184.1) Par.?
avandhyā caiva devī ca viṣapraśamanī tathā // (184.2) Par.?
karkoṭakīyugaṃ tiktaṃ hanti śleṣmaviṣadvayam / (185.1) Par.?
madhunā ca śiroroge kandastasyāḥ praśasyate // (185.2) Par.?
dhāmārgava
dhāmārgavaḥ kośaphalā rājakośātakī tathā / (186.1) Par.?
karkoṭakī pītapuṣpā mahājālinirucyate // (186.2) Par.?
mahākośātakī
mahākośātakī tvanyā hastighoṣā mahāphalā / (187.1) Par.?
dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca // (187.2) Par.?
kośātakī sutiktoṣṇā pakvāmāśayaśodhinī / (188.1) Par.?
kāsagulmodaragare vāte śleṣmāśayasthite // (188.2) Par.?
kaphe ca kaṇṭhavaktrasthe kaphasaṃcayaneṣu ca / (189.1) Par.?
anyā svādus tridoṣaghnī jvarasyānte hitā smṛtā // (189.2) Par.?
kośātakī
kośātakī kṛtacchidrā jālinī kṛtavedhanī / (190.1) Par.?
kṣveḍā sutiktā ghaṇṭālī mṛdaṅgaphalikā matā // (190.2) Par.?
kṣveḍastiktaḥ kaṭustīkṣṇo 'pragāḍhaśca praśasyate / (191.1) Par.?
kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu // (191.2) Par.?
aśmantaka
aśmantakaścandrakastu kuddālī cāmlapattrakaḥ / (192.1) Par.?
ślakṣṇatvaṅ mālukāparṇaḥ smṛto yamalapattrakaḥ // (192.2) Par.?
aśmantakaḥ kaṣāyastu himaḥ pittakaphāpahaḥ / (193.1) Par.?
madhuraḥ śītasaṃgrāhī dāhatṛṣṇāpramehajit // (193.2) Par.?
kovidāra
kovidāre'tha kuddālaḥ kumbhāraḥ kuṇḍalī kulī / (194.1) Par.?
tāmrapuṣpaścamariko mahāyamalapattrakaḥ // (194.2) Par.?
kovidāraḥ kaṣāyastu saṃgrāhī vraṇaropaṇaḥ / (195.1) Par.?
gaṇḍamālāgudabhraṃśaśamanaḥ kuṣṭhakeśahā // (195.2) Par.?
āvartakī
āvartakī bindukinī vibhāṇḍī pītakīlakā / (196.1) Par.?
carmaraṅgā pītapuṣpā mahājālinirucyate // (196.2) Par.?
āvartakī ca kuṣṭhaghnī sordhvādhodoṣanāśanī / (197.1) Par.?
kaṣāyā śītalā vṛṣyā tridoṣaghnyatisārajit // (197.2) Par.?
śophagulmodarānāhakṛmijālavināśinī / (198.1) Par.?
śaṇapuṣpī
śaṇapuṣpī bṛhatpuṣpī sā coktā śaṇaghaṇṭikā / (198.2) Par.?
mahāśaṇo mālyapuṣpī vamanī kaṭutiktakā // (198.3) Par.?
śaṇapuṣpī rase tiktā vamanī kaphapittajit / (199.1) Par.?
vātaghnī kaṇṭhahṛdrogamukharogavināśinī // (199.2) Par.?
bimbī
bimbī raktaphalā tuṇḍī tuṇḍikeraphalā ca sā / (200.1) Par.?
oṣṭhopamaphalā golhā pīluparṇī ca tuṇḍikā // (200.2) Par.?
tuṇḍikā kaphapittāsṛkśophapāṇḍujvarāpahā / (201.1) Par.?
śvāsakāsāpahā tajjaṃ phalaṃ vātakaphāvaham // (201.2) Par.?
harītakī
harītakyabhayā pathyā prapathyā pūtanāmṛtā / (202.1) Par.?
jayāvyathā haimavatī vayaḥsthā cetakī śivā // (202.2) Par.?
prāṇadā nandinī caiva rohiṇī vijayā ca sā / (203.1) Par.?
kaṣāyāmlā ca kaṭukā tiktā madhurasānvitā / (203.2) Par.?
iti pañcarasā pathyā lavaṇena vivarjitā // (203.3) Par.?
amlabhāvājjayedvātaṃ pittaṃ madhuratiktakāt / (204.1) Par.?
kaphaṃ rūkṣakaṣāyatvāttridoṣaghnī tato'bhayā // (204.2) Par.?
prapathyā lekhanī laghvī medhyā cakṣurhitā sadā / (205.1) Par.?
mehakuṣṭhavraṇacchardiśophavātāsrakṛcchrajit // (205.2) Par.?
vātānulomanī hṛdyā sendriyāṇāṃ prasādanī / (206.1) Par.?
saṃtarpaṇakṛtānrogānprāyo hanti harītakī // (206.2) Par.?
tṛṣṇāyāṃ mukhaśoṣe ca hanustambhe galagrahe / (207.1) Par.?
navajvare tathā kṣīṇe garbhiṇyāṃ na praśasyate // (207.2) Par.?
harasya bhavane jātā haritā ca svabhāvataḥ / (208.1) Par.?
sarvarogāṃśca ca harate tena khyātā harītakī // (208.2) Par.?
vibhītaka
vibhītakaḥ karṣaphalo vāsanto'kṣaḥ kalidrumaḥ / (209.1) Par.?
saṃvartako bhūtavāsaḥ kalkihāryo baheḍakaḥ // (209.2) Par.?
vibhītakaḥ kaṭuḥ pāke laghurvaisvaryajitsaraḥ / (210.1) Par.?
kāsākṣivaktrarogaghnaḥ keśavṛddhikaraḥ paraḥ // (210.2) Par.?
vayaḥsthā
vayaḥsthāmalakaṃ vṛṣyaṃ jātīphalarasaṃ śivam / (211.1) Par.?
dhātrīphalaṃ śrīphalaṃ ca tathāmṛtaphalaṃ smṛtam // (211.2) Par.?
kaṣāyaṃ kaṭutiktāmlaṃ svādu cāmalakaṃ himam / (212.1) Par.?
saraṃ tridoṣahṛd vṛṣyaṃ jvaraghnaṃ ca rasāyanam // (212.2) Par.?
hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ / (213.1) Par.?
kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit // (213.2) Par.?
prācīnāmalaka
prācīnāmalakaṃ prācīnāraṅgaṃ raktakaṃ matam / (214.1) Par.?
tatpakvaṃ pittakaphakṛd durjaraṃ guru vātajit // (214.2) Par.?
āragvadha
āragvadho dīrghaphalo vyādhihā caturaṅgulaḥ / (215.1) Par.?
ārevatastathā karṇī karṇikāro'tha recanaḥ // (215.2) Par.?
āragvadho rase tikto gurūṣṇaḥ kṛmiśūlanut / (216.1) Par.?
kaphodarapramehaghnaḥ kṛcchragulmatridoṣajit // (216.2) Par.?
karṇikāra
karṇikāro rājavṛkṣaḥ pragrahaḥ kṛtamālakaḥ / (217.1) Par.?
ārogyaśimbī śampāko vyādhighāto vyathāntakaḥ // (217.2) Par.?
kṛtamālo laghuḥ śītaḥ pittaghno madhuraḥ saraḥ / (218.1) Par.?
tatphalaṃ madhuraṃ balyaṃ vātapittāmajitsaram // (218.2) Par.?
dantī
dantī śīghrā nikumbhā syād upacitrā mukūlakaḥ / (219.1) Par.?
tathodumbaraparṇī ca viśalyā ca ghuṇapriyā // (219.2) Par.?
dantī tīkṣṇoṣṇakaṭukā kaphavātodarāñjayet / (220.1) Par.?
arśovraṇāśmarīśūlān hanti dīpanaśodhanī // (220.2) Par.?
varaṇī
varaṇī ca varāṅgī ca tathaiva ca jayāvahā / (221.1) Par.?
āvartakī keśaruhā tathaiva viṣabhadrikā // (221.2) Par.?
varaṇī tu rase tiktā śūlatvagdoṣanāśinī / (222.1) Par.?
kaphavātodarārśāṃsi hanti dīpanaśodhanī // (222.2) Par.?
recaka
recako jayapālaśca sārakastintiḍīphalam / (223.1) Par.?
dantībījaṃ maladrāvī nikumbho bījarecakaḥ // (223.2) Par.?
kumbhībījaṃ nikumbhāhvabījaṃ tat kumbhinīphalam / (224.1) Par.?
jepālaḥ kaṭuruṣṇaśca kṛmihārī virecanaḥ / (224.2) Par.?
dīpanaḥ kaphavātaghno jaṭharāmayanāśanaḥ // (224.3) Par.?
dravantī
dravantī śambarī citrā nyagrodhā mūṣakāhvayā / (225.1) Par.?
pratyakśreṇī vṛṣā caṇḍā putraśreṇyākhuparṇikā // (225.2) Par.?
dravantī grahaṇītṛṣṇātridoṣaśamanī hitā / (226.1) Par.?
abhiṣyaṇṇatanau granthyāṃ pramehe jaṭhare gare // (226.2) Par.?
kaphapittāmaye pāṇḍau kṛmikoṣṭhabhagaṃdare / (227.1) Par.?
dravantī hṛdrogaharā kaphakṛmivināśinī // (227.2) Par.?
nīlinī
nīlinī nīlikā kālā grāmyā dolā viśodhanī / (228.1) Par.?
tutthā śrīphalikā mocā bhāravāhī ca rañjanī // (228.2) Par.?
nīlī tiktā rase coṣṇā kaṭivātakaphāpahā / (229.1) Par.?
keśyā viṣodaraṃ hanti vātāsṛkkṛmināśinī // (229.2) Par.?
snuh
snuk snuhī ca mahāvṛkṣo guḍā nistriṃśapattrakaḥ / (230.1) Par.?
samantadugdhā gaṇḍīraḥ sehuṇḍo vajrakaṇṭakaḥ // (230.2) Par.?
sehuṇḍastu rase tikto gurūṣṇaḥ kaphavātajit / (231.1) Par.?
duṣṭavraṇāśmarīṃ hanti tathā vātaviśodhanaḥ // (231.2) Par.?
snuhīkṣīraṃ viṣādhmānagulmodaraharaṃ param / (232.1) Par.?
sātalā
sātalā saptalā sārī vidulā vimalāmalā / (232.2) Par.?
bahuphenā carmakaṣā phenā dīptā marālikā // (232.3) Par.?
sātalā śodhanī tiktā kaphapittāsradoṣanut / (233.1) Par.?
śophodarādhmānaharā kiṃcinmārutakṛdbhavet // (233.2) Par.?
kṣīriṇī
kṣīriṇī kāñcanakṣīrī kaṭuparṇī ca karṣaṇī / (234.1) Par.?
tiktadugdhā haimavatī hemadugdhā himāvatī // (234.2) Par.?
tiktā tu kāñcanakṣīrī pittakṛmiviṣāpahā / (235.1) Par.?
śodhanī doṣasaṃghātaśamanī raktapittajit // (235.2) Par.?
svarṇakṣīrī
svarṇakṣīrī svarṇadugdhā suvarṇakṣīrikāpi ca / (236.1) Par.?
hemāhvā kanakakṣīrī hemakṣīrī ca kāñcanī // (236.2) Par.?
kṣīriṇīyugalaṃ tiktaṃ kṛmipittakaphāpaham / (237.1) Par.?
śyāmā
śyāmā trivṛnmālavikā masūravidalā ca sā / (237.2) Par.?
kālārdhacandrā pālindī suṣeṇī kālameṣyapi // (237.3) Par.?
trivṛtā kaṭur uṣṇā tu kṛmiśleṣmodarajvarān / (238.1) Par.?
śophapāṇḍvāmayaplīhān hanti śreṣṭhā virecane // (238.2) Par.?
śuklabhaṇḍī
śuklabhaṇḍī tribhaṇḍī syāt kākākṣī saralā trivṛt / (239.1) Par.?
sarvānubhūtistripuṭā tryasrā kumudagandhinī // (239.2) Par.?
kaṣāyā madhurā coṣṇā vipāke kaṭukā trivṛt / (240.1) Par.?
kaphapittapraśamanī rūkṣā cānilakopanī // (240.2) Par.?
aindrī
aindrīndravāruṇīndrāhvāthendravārur mṛgādanī / (241.1) Par.?
gavādanī kṣudraphalā vṛṣabhākṣī gavākṣyapi // (241.2) Par.?
indravāruṇikātyuṣṇā recanī kaṭukā tathā / (242.1) Par.?
kṛmiśleṣmavraṇān hanti hanti sarvodarāṇyapi // (242.2) Par.?
indravāruṇī::viśālā
anyendravāruṇī proktā viśālā ca mahāphalā / (243.1) Par.?
ātmarakṣā citraphalā trapusī trapusā ca sā // (243.2) Par.?
indravārudvayaṃ tiktaṃ kaṭu pāke rase laghu / (244.1) Par.?
vīryoṣṇaṃ kāmalāpittakaphaślīpadanāśanam // (244.2) Par.?
śvetapuṣpī
śvetapuṣpī mṛgākṣī ca mṛgairvārur mṛgādanī / (245.1) Par.?
hastidantī nāgadantī vāruṇī gajacirbhaṭā // (245.2) Par.?
kaṇṭharogāpacīśvāsakāsaplīhakaphodarān / (246.1) Par.?
mūḍhagarbhaṃ ca harati kuṣṭhaduṣṭavraṇāñjayet // (246.2) Par.?
trāyamāṇā
trāyamāṇā kṛtatrāṇā trāyantī trāyamāṇakā / (247.1) Par.?
baladevā balabhadrā vārṣikī girisānujā // (247.2) Par.?
trāyantī kaphapittāsragulmajvaraharā matā / (248.1) Par.?
uṣṇā kaṭukaṣāyā ca sūtikāśūlanāśinī // (248.2) Par.?
yavatiktā
yavatiktā śaṅkhinī tu dṛḍhapādā visarpiṇī / (249.1) Par.?
nākulī cākṣapīḍā ca netramīlā yaśaskarī // (249.2) Par.?
Duration=1.0338559150696 secs.