Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5210
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śatapuṣpā
śatapuṣpā miśirghoṣā pītikā mādhavī śiphā / (1.1) Par.?
aticchatrā tvavākpuṣpī śatāhvā kāravī smṛtā // (1.2) Par.?
śatāhvā kaṭukā tiktā snigdhoṣṇā śleṣmavātajit / (2.1) Par.?
jvaranetravraṇān hanti bastikarmaṇi śasyate // (2.2) Par.?
śatapuṣpādalaṃ coktaṃ vṛṣyaṃ rudhiragulmajit / (3.1) Par.?
vātaghnaṃ dīpanaṃ stanyaṃ pittakṛt rucidāyakam // (3.2) Par.?
miśreyā
miśreyā tālaparṇī tu tālapatrī miśistathā / (4.1) Par.?
śāleyaḥ sa ca śālīno nāmnā śītaśivo mataḥ // (4.2) Par.?
tiktā svāduhimā vṛṣyā durnāmakṣayajinmiśiḥ / (5.1) Par.?
kṣatakṣīṇahitā balyā vātapittāsradoṣajit // (5.2) Par.?
vacā
vacogragandhā golomī jaṭilogrā ca lomaśā / (6.1) Par.?
anyā śvetavacā medhyā ṣaḍgranthā haimavatyapi // (6.2) Par.?
vāmanī kaṭutiktoṣṇā vātaśleṣmarujāpahā / (7.1) Par.?
kaṇṭhyā medhyā ca kṛmihṛdvibandhādhmānaśūlanut // (7.2) Par.?
vacādvayaṃ tu kaṭukaṃ rūkṣoṣṇaṃ malamūtralam / (8.1) Par.?
dīpanaṃ kaphavātaghnaṃ medhyāyuṣyaṃ ca pācanam // (8.2) Par.?
jantughnaṃ cogragandhaṃ ca syāllaghu kaṇṭhāsyarogajit / (9.1) Par.?
hapuṣā
hapuṣā vipuṣā visrā visragandhātigandhikā / (9.2) Par.?
aparā cāśvatthaphalā kacchūghnī dhvāṅkṣanāśinī // (9.3) Par.?
hapuṣā kaṭutiktoṣṇā gururvātabalāsajit / (10.1) Par.?
arśāṃsi gulmaśūlāni hanti jantūdaraiḥ saha // (10.2) Par.?
viḍaṅga
viḍaṅgā jantuhantrī ca kṛmighnī citrataṇḍulā / (11.1) Par.?
taṇḍulī kṛmihāmoghā kairalī mṛgagāminī // (11.2) Par.?
rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham / (12.1) Par.?
īṣattiktaṃ viṣān hanti viḍaṅgaṃ kṛmināśanam // (12.2) Par.?
kuṭaja
kuṭajaḥ kauṭajaḥ kauṭo vatsako girimallikā / (13.1) Par.?
kaliṅgo mallikāpuṣpa indravṛkṣo'tha vṛkṣakaḥ // (13.2) Par.?
kuṭajaḥ kaṭukastiktaḥ kaṣāyo rūkṣaśītalaḥ / (14.1) Par.?
kuṣṭhātīsārapittāsragudajāni vināśayet // (14.2) Par.?
phalāni tasyendrayavāḥ śakrāhvāḥ syuḥ kaliṅgakāḥ / (15.1) Par.?
tathā vatsakabījāni proktā bhadrayavāstathā // (15.2) Par.?
śakrāhvāḥ kaṭutiktoṣṇās tridoṣaghnāśca dīpanāḥ / (16.1) Par.?
raktārśāṃsyatisāraṃ ca ghnanti śūlavamīstathā // (16.2) Par.?
yavakṣāra
yavakṣāraḥ smṛtaḥ pākyo yavajo yavaśūkajaḥ / (17.1) Par.?
yavāhvaḥ śūkajo yavyo yāvaśūko yavāgrajaḥ // (17.2) Par.?
yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtijit / (18.1) Par.?
āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ saraḥ // (18.2) Par.?
uṣṇo virūkṣaṇastīkṣṇo dīpanaḥ kaphavātajit / (19.1) Par.?
pittāsradūṣaṇo hṛdyo yavajaḥ kṣāra ucyate // (19.2) Par.?
svarjikṣāra
kṣāro'nyaḥ svarjikākṣāraḥ svarjikātha suvarcikā / (20.1) Par.?
suvarcikaḥ suvarco'tha sukhavarcaḥ sa eva ca // (20.2) Par.?
svarjikoṣṇā kaṭuḥ kṣārarasā vātakaphau jayet / (21.1) Par.?
gulmādhmānakṛmīn hanti medojaṭharanāśinī // (21.2) Par.?
ṭaṅkaṇa
ṭaṅkaṇaṣṭaṅkaṇakṣāro mālatīrasasambhavaḥ / (22.1) Par.?
drāvī drāvaṇakaścaiva lohānāṃ śuddhikārakaḥ // (22.2) Par.?
kathitaṣṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ / (23.1) Par.?
sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ // (23.2) Par.?
virūkṣaṇo'nilaharaḥ śleṣmahā pittadūṣaṇaḥ / (24.1) Par.?
agnidīptikarastīkṣṇaṣṭaṅkaṇakṣāra ucyate // (24.2) Par.?
saindhava
saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ sindhujaṃ śivam / (25.1) Par.?
śuddhaṃ śītaśivaṃ cānyanmaṇimanthaṃ śilātmakam // (25.2) Par.?
saindhavaṃ śiśiraṃ snigdhaṃ laghu svādu tridoṣajit / (26.1) Par.?
hṛdyaṃ hṛnnetrarogaghnaṃ vraṇarocakanāśanam // (26.2) Par.?
saindhavaṃ svādu cakṣuṣyaṃ vṛṣyaṃ rocanadīpanam / (27.1) Par.?
avidāhi vibandhaghnaṃ sukhadaṃ syāttridoṣajit // (27.2) Par.?
viḍlavaṇa
viḍaṃ kṛtrimakaṃ dhūrtaṃ kṣāraṃ drāviḍamāsuram / (28.1) Par.?
supākyaṃ khaṇḍalavaṇaṃ kṛtakaṃ ceti nāmataḥ // (28.2) Par.?
sakṣāraṃ dīpanaṃ śūlahṛdrogakaphanāśanam / (29.1) Par.?
rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam // (29.2) Par.?
sauvarcala
akṣaṃ sauvarcalaṃ proktaṃ rucakaṃ hṛdyagandhakam / (30.1) Par.?
tilakaṃ kṛṣṇalavaṇaṃ tatkālalavaṇaṃ smṛtam // (30.2) Par.?
laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu / (31.1) Par.?
gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam // (31.2) Par.?
audbhida
audbhidaṃ pāṃśulavaṇaromakaṃ vasukaṃ vasu / (32.1) Par.?
ūṣaraṃ pāṃsavakṣāramaurvaṃ sārvaguṇaṃ tathā // (32.2) Par.?
laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam / (33.1) Par.?
satiktaṃ kaṭukaṃ kṣāraṃ vidyāt lavaṇamaudbhidam // (33.2) Par.?
sea salt
sāmudralavaṇaṃ prāhuḥ kṣāraṃ ca śiśiraṃ tathā / (34.1) Par.?
samudrajaṃ sāgarajaṃ lavaṇodadhisambhavam // (34.2) Par.?
sāmudralavaṇaṃ pāke nātyuṣṇamavidāhi ca / (35.1) Par.?
bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam // (35.2) Par.?
hiṅgu
hiṅgu rāmaṭhamatyugraṃ jantughnaṃ bhūtanāśanam / (36.1) Par.?
agūḍhagandhaṃ bāhlīkaṃ jaraṇaṃ sūpadhūpanam // (36.2) Par.?
hiṅgūṣṇaṃ kaṭukaṃ hṛdyaṃ saraṃ vātakaphau kṛmīn / (37.1) Par.?
hanti gulmodarādhmānabandhaśūlahṛdāmayān // (37.2) Par.?
hiṅgupattrī
hiṅgupattrī tu kavarī pṛthvīkā pṛthulā pṛthuḥ / (38.1) Par.?
bāṣpikā dīrghikā tanvī bilvikā dārupattrikā // (38.2) Par.?
bāṣpikā kaṭutīkṣṇoṣṇā hṛdyā vātakaphāpahā / (39.1) Par.?
kṛmiplīhavibandhārśogulmahṛdvastiśūlanut // (39.2) Par.?
nāḍīhiṅgu
nāḍīhiṅgu palāśākhyā jantukā rāmaṭhī ca sā / (40.1) Par.?
vaṃśapattrī veṇupattrī piṇḍā hiṅguśivāṭikā // (40.2) Par.?
nāḍīhiṅgu kaṭūṣṇaṃ ca kaphavātātiśāntikṛt / (41.1) Par.?
viṣṭambhanavibandhāmadoṣaghnaṃ dīpanaṃ param // (41.2) Par.?
tumburu
tumburuḥ saurabhaḥ sauro vanajaḥ sānujo dvijaḥ / (42.1) Par.?
tīkṣṇavalkastīkṣṇaphalastīkṣṇapattro mahāmuniḥ // (42.2) Par.?
tumburuḥ kaṭutīkṣṇoṣṇaḥ kaphamārutaśūlajit / (43.1) Par.?
apatantrodarādhmānakṛmighno vahnidīpanaḥ // (43.2) Par.?
sūkṣmailā drāviḍī tutthā koraṅgī bahulā truṭiḥ / (44.1) Par.?
elā kapotavarṇā ca candrabālā ca niṣkuṭī // (44.2) Par.?
Duration=0.21964406967163 secs.