Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5211
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
candana
candanaṃ gandhasāraṃ ca mahārhaṃ śvetacandanam / (1.1) Par.?
bhadraśriyaṃ malayajaṃ gośīrṣaṃ tilaparṇakam // (1.2) Par.?
candana:: medic. properties
śrīkhaṇḍaṃ śītalaṃ svādu tiktaṃ pittavināśanam / (2.1) Par.?
raktaprasādanaṃ vṛṣyamantardāhāpahārakam // (2.2) Par.?
pittāsraviṣatṛḍdāhakṛmighnaṃ guru rūkṣaṇam / (3.1) Par.?
sarvaṃ satiktamadhuraṃ candanaṃ śiśiraṃ param // (3.2) Par.?
raktacandana
raktacandanamapyanyallohitaṃ haricandanam / (4.1) Par.?
raktasāraṃ tāmrasāraṃ nirdiṣṭaṃ kṣudracandanam // (4.2) Par.?
raktacandanamapyāhū rakṣoghnaṃ tiktaśītalam / (5.1) Par.?
raktodrekaharaṃ hanti pittakopaṃ sudāruṇam // (5.2) Par.?
kucandana
kucandanaṃ pataṅgaṃ ca raktakāṣṭhaṃ suraṅgakam / (6.1) Par.?
pattrāṅgaṃ paṭṭarāgaṃ ca paṭṭarañjanameva ca // (6.2) Par.?
kucandana:: medic. properties
svādu pākarase śītaṃ śleṣmalaṃ nātipittalam / (7.1) Par.?
kucandanaṃ tu tiktaṃ syātsugandhi vraṇaropaṇam // (7.2) Par.?
kālīyaka
kālīyakaṃ tu pītaṃ syāttathā nārāyaṇapriyam / (8.1) Par.?
malayotthaṃ pītakāṣṭhaṃ caturthaṃ haricandanam // (8.2) Par.?
kālīyakaṃ pavitrāḍhyaṃ śītalaṃ raktapittajit / (9.1) Par.?
barbarika
atha barbarikaṃ śvetaṃ nirgandhaṃ barbarodbhavam / (9.2) Par.?
pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam // (9.3) Par.?
sarvāṇyetāni tulyāni rasato vīryatastathā / (10.1) Par.?
gandhena tu viśeṣaḥ syāt pūrvaṃ śreṣṭhatamaṃ guṇaiḥ // (10.2) Par.?
kuṅkuma
kuṅkumaṃ rudhiraṃ raktamasṛgasraṃ ca pītakam / (11.1) Par.?
kāśmīraṃ cāru bāhlīkaṃ saṃkocaṃ piśunaṃ varam // (11.2) Par.?
kuṅkumaṃ kaṭukaṃ tiktamuṣṇaṃ śleṣmasamīrajit / (12.1) Par.?
vraṇadṛṣṭiśirorogaviṣahṛt kāyakāntikṛt // (12.2) Par.?
uśīra
uśīraṃ cāmṛṇālaṃ syādabhayaṃ samagandhikam / (13.1) Par.?
raṇapriyaṃ vīrataru vīraṃ vīraṇamūlakam // (13.2) Par.?
uśīraṃ śītalaṃ tiktaṃ dāhakāntiharaṃ ca tat / (14.1) Par.?
vātaghnaṃ jvaratṛṇmehanudraktaṃ hanti yogataḥ // (14.2) Par.?
uśīraṃ svedadaurgandhyapittaghnaṃ snigdhatiktakam / (15.1) Par.?
priyaṅgu
priyaṅguḥ priyavallī ca phalinī kaṅgunī priyā / (15.2) Par.?
vṛttā govandanī śyāmā kārambhā varṇabhedanī // (15.3) Par.?
priyaṅguḥ śītalā tiktā mohadāhavināśinī / (16.1) Par.?
jvaravāntiharā raktamudriktaṃ ca prasādayet // (16.2) Par.?
tūṇi
tūṇis tūṇīkaṇaḥ pītatūṇikaḥ kanakastathā / (17.1) Par.?
kuṭherakaḥ kāntalako nandivṛkṣo'tha nandikaḥ // (17.2) Par.?
tūṇī tridoṣahṛdvṛṣyaḥ kaṇḍūkuṣṭhavraṇāpahaḥ / (18.1) Par.?
gaṇḍamālāpaharaṇaḥ sannipātanikṛntanaḥ // (18.2) Par.?
rocanā
rocanā piṅgalā piṅgā medhyā gaurī ca gomatī / (19.1) Par.?
māṅgalyā vandanīyāgryā pāvanī rucirā ruciḥ // (19.2) Par.?
gorocanā:: medic. properties
rocanā pācanī śītā viṣanetrarujo jayet / (20.1) Par.?
saubhāgyakaraṇī bhūtagrahadoṣaṃ ca nāśayet // (20.2) Par.?
turuṣka
turuṣko yāvanaḥ kalkaḥ piṇyākaḥ piṇḍitaḥ kapiḥ / (21.1) Par.?
kapijaḥ kṛtrimo dhūmro dhūmravarṇaśca silhakaḥ // (21.2) Par.?
sugandhiḥ kṛtakaścaiva yuktiyuktaśca piṇḍakaḥ / (22.1) Par.?
kapitailamiti khyātaṃ tathā piṅgalanāmakam // (22.2) Par.?
turuṣkaḥ kaṭutiktoṣṇaḥ snigdho vātabalāsajit / (23.1) Par.?
svāduśca kaṭukaḥ pāke surabhirdevatāpriyaḥ // (23.2) Par.?
agaru
agaru pravaraṃ lohaṃ kṛmijagdhamanāryakam / (24.1) Par.?
kṛṣṇāgaru svādvagaru yogajaṃ viśvarūpakam // (24.2) Par.?
kaṭutiktoṣṇamaguru snigdhaṃ vātakaphāpaham / (25.1) Par.?
śrutinetrarujaṃ hanti māṅgalyaṃ kuṣṭhanutparam // (25.2) Par.?
kāleyaka
kāleyakaṃ sasāraṃ ca pītavarṇaṃ ca śabdataḥ / (26.1) Par.?
varṇaprasādanaṃ caiva laghucandanameva ca // (26.2) Par.?
kastūrikā
kastūrikā mṛgamado mṛganābhirmṛgāṇḍajā / (27.1) Par.?
mārjārī vedhamukhyā ca madanī gandhacelikā // (27.2) Par.?
kastūrikā rase tiktā kaṭuḥ śleṣmānilāpahā / (28.1) Par.?
viṣaghnī doṣaśamanī mukhaśoṣaharā parā // (28.2) Par.?
karpūra
karpūraḥ śītalarajaḥ śītābhraḥ sphaṭiko himaḥ / (29.1) Par.?
candras tuṣāras tuhinaḥ śaśīndurhimavālukaḥ // (29.2) Par.?
karpūraṃ kaṭutiktaṃ ca madhuraṃ śiśiraṃ viduḥ / (30.1) Par.?
tṛṇmedoviṣadoṣaghnaṃ cakṣuṣyaṃ madakārakam // (30.2) Par.?
jātipattrī
jātipatrī jātikośā sumanaḥpattrikāpi ca / (31.1) Par.?
mālatīpattrikā caiva proktā sā malanāśinī // (31.2) Par.?
jātipatrī kaṭūṣṇā syātsurabhiḥ kaphanāśinī / (32.1) Par.?
vaktradaurgandhyahṛdvarṇyā viṣahṛt kāyaśāntidā // (32.2) Par.?
jātīphala
jātīphalaṃ jātisasyaṃ śālūkaṃ mālatīphalam / (33.1) Par.?
madaśauṇḍaṃ jātiśṛṅgaṃ puṭaṃ saumanasaṃ phalam // (33.2) Par.?
jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit / (34.1) Par.?
vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam // (34.2) Par.?
kaṅkola
kaṅkolakaṃ kṛtaphalaṃ kolakaṃ kaṭukaṃ phalam / (35.1) Par.?
cūrṇaṃ kandaphalaṃ dvīpamaricaṃ mādhavocitam // (35.2) Par.?
kaṅkolaṃ kaṭutiktoṣṇaṃ vaktravairasyanāśanam / (36.1) Par.?
mukhajāḍyaharaṃ rucyaṃ vātaśleṣmaharaṃ param // (36.2) Par.?
pūga
syātpūgaphalamudvegaṃ sraṃsi ghoṇṭāphalaṃ smṛtam / (37.1) Par.?
cikkaṇaṃ cikkaṇā cikkā guvākaḥ khapuraṃ ca tat // (37.2) Par.?
bhedi saṃmohakṛt pūgaṃ kaṣāyaṃ svādu rocanam / (38.1) Par.?
kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham // (38.2) Par.?
lavaṅga
lavaṅgaṃ devakusumaṃ bhṛṅgāraṃ śikharaṃ lavam / (39.1) Par.?
divyaṃ candanapuṣpaṃ ca śrīpuṣpaṃ vārisambhavam // (39.2) Par.?
lavaṅgakusumaṃ hṛdyaṃ śītalaṃ pittanāśanam / (40.1) Par.?
cakṣuṣyaṃ viṣahṛt vṛṣyaṃ māṅgalyaṃ mūrdharogahṛt // (40.2) Par.?
nalikā
nalikā vidrumalatā kapotacaraṇā nalī / (41.1) Par.?
suṣirā dhamanī śūnyā nirmathyā nartakī naṭā // (41.2) Par.?
nalikā raktapittaghnī cakṣuṣyā viṣanāśinī / (42.1) Par.?
nalikā vātalā tiktā gurvī ca madhurā himā // (42.2) Par.?
māṃsī
māṃsī kṛṣṇajaṭā hiṃsrā naladā jaṭilā miśī / (43.1) Par.?
jaṭā ca piśitā peśī kravyādī ca tapasvinī // (43.2) Par.?
māṃsī svādukaṣāyā syātkaphapittāsranāśinī / (44.1) Par.?
viṣamārutahṛdbalyā tvacyā kāntiprasādanī // (44.2) Par.?
gandhamāṃsī
dvitīyā gandhamāṃsī syāt keśī bhūtajaṭā smṛtā / (45.1) Par.?
piśācī pūtanā keśī bhūtakeśī ca lomaśā // (45.2) Par.?
māṃsīdvayaṃ kaṣāyaṃ ca varṇyaṃ pittakaphāpaham / (46.1) Par.?
rakṣoghnaṃ ca sugandhi syād vātaghnaṃ keśyamuttamam // (46.2) Par.?
kuṣṭha
kuṣṭhaṃ rogo'gado vyādhirutpalaṃ pākalaṃ rujā / (47.1) Par.?
vāpyaṃ vānīrajaṃ rāmaṃ kauberaṃ pāribhadrakam // (47.2) Par.?
kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutaraktajit / (48.1) Par.?
tridoṣaviṣakaṇḍūṃśca kuṣṭharogāṃśca nāśayet // (48.2) Par.?
reṇukā
reṇukā rājaputrī ca nandinī kapilā dvijā / (49.1) Par.?
kapilolā pāṇḍuputrī smṛtā kauntī hareṇukā // (49.2) Par.?
reṇukā śiśirātyantā tṛṣṇāṃ kaṇḍūṃca nāśayet / (50.1) Par.?
viṣaghnī dāhadaurbalyamunmūlayati yojitā // (50.2) Par.?
tagara
tagaraṃ kuṭilaṃ vakraṃ dīnaṃ jihmaṃ nataṃ śaṭham / (51.1) Par.?
kālānusāryam anṛju kuñcitaṃ nahuṣaṃ nṛpam // (51.2) Par.?
tagaraṃ syāt kaṣāyoṣṇaṃ snigdhaṃ doṣatrayapraṇut / (52.1) Par.?
dṛkśīrṣaviṣadoṣaghnaṃ bhūtāpasmāranāśanam // (52.2) Par.?
pariplava
pariplavaṃ plavaṃ vanyaṃ gopuṭaṃ syātkuṭannaṭam / (53.1) Par.?
sitapuṣpaṃ dāśapuraṃ gonardaṃ jīrṇapuṣpakam // (53.2) Par.?
pariplavaṃ sugandhi syātprasvedamalakaṇḍujit / (54.1) Par.?
jayedvātakaphau cāpi medhyaṃ kāntipradaṃ bhavet // (54.2) Par.?
nakha
nakhaḥ kararuhaḥ śilpī karajo'tha khuraḥ śaphaḥ / (55.1) Par.?
śuktiḥ śaṅkhaścalaḥ kośī hanurnāgahanuḥ sahaḥ // (55.2) Par.?
nakhaṃ kaṭukamuṣṇaṃ ca viṣaṃ hanti prayojitam / (56.1) Par.?
kuṣṭhāni sādayatyeva kaphaṃ khaṇḍayati kṣaṇāt // (56.2) Par.?
nakha:: vyāghranakha
nakhamanyad vyāghranakhaṃ puṭaṃ vyāghrāyudhaṃ matam / (57.1) Par.?
asraṃ vyāghratalaṃ pādaṃ kūṭasthaṃ vajrakārakam // (57.2) Par.?
vyāghranakhastu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit / (58.1) Par.?
kaṇḍūkuṣṭhavraṇaghnaśca varṇyaḥ saugandhyadaḥ paraḥ // (58.2) Par.?
spṛkkā
spṛkkāsṛgbrāhmaṇī devī mālālī koṭikā matā / (59.1) Par.?
pañcamuṣṭirdevaputrī nirmālyā piśunā vadhūḥ // (59.2) Par.?
spṛkkā śītā sugandhā syāt tṛṣṇāṃ muṣṇāti yojitā / (60.1) Par.?
viṣaṃ hanti hinastyeva dāhaṃ dehasamudbhavam // (60.2) Par.?
spṛkkā sugandhā kuṣṭhaghnī daurgandhyasvedanāśinī / (61.1) Par.?
bola
bolaṃ gandharasaṃ piṇḍaṃ nirlohaṃ barbaraṃ rasam / (61.2) Par.?
gopakaṃ nālikaṃ pauraṃ viṣaṃ gandharasaṃ viduḥ // (61.3) Par.?
bolaṃ tiktaṃ himaṃ raktamudriktaṃ hanti yogataḥ / (62.1) Par.?
kaphapittāmayān hanti pradarādirujāpaham // (62.2) Par.?
damana
damanaḥ pāṇḍurāgaḥ syāt dāntaḥ gandhotkaṭo muniḥ / (63.1) Par.?
puṇḍarīko brahmajaṭastapasvī ṛṣiputrakaḥ // (63.2) Par.?
damanaḥ syādrase tikto viṣaghno bhūtadoṣanut / (64.1) Par.?
tridoṣaśamano hṛdyaḥ kaṇḍūkuṣṭhāpahaḥ smṛtaḥ // (64.2) Par.?
damana:: dama
damano'nyo damaḥ śāntaḥ ṛṣir damavaśānvitaḥ / (65.1) Par.?
kṣamāśāntiparaḥ sādhuḥ sādhukaḥ sādhugandhikaḥ // (65.2) Par.?
murā
murā gandhavatī daityā gandhāḍhyā gandhamālinī / (66.1) Par.?
surabhir bhūrigandhā ca kuṭī gandhakuṭī smṛtā // (66.2) Par.?
murātyantaṃ bhavecchītā tiktā surabhigandhinī / (67.1) Par.?
kṣiṇoti kṣatapuñjāṃśca pittaśāntiṃ niyacchati // (67.2) Par.?
sthauṇeyaka
sthauṇeyakaṃ barhicūḍaṃ śukapuṣpaṃ śukacchadam / (68.1) Par.?
vikarṇaṃ śukabarhaṃ ca haritaṃ śīrṇaromakam // (68.2) Par.?
sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam / (69.1) Par.?
pittaprakopaśamanaṃ balapuṣṭivivardhanam // (69.2) Par.?
coraka
corakaḥ śaṅkitaścaṇḍā duṣpattraḥ kṣemako ripuḥ / (70.1) Par.?
gaṇahāsaḥ kopanakaḥ kitavaḥ phalacorakaḥ // (70.2) Par.?
corakaḥ śiśiro'tyantaṃ viṣaraktāntakārakaḥ / (71.1) Par.?
kuṣṭhakaṇḍūvraṇān hanti kṣaṇād doṣān prayogataḥ // (71.2) Par.?
corakaścogragandhaśca tiktaḥ kṛmisamīrajit / (72.1) Par.?
śaileya
śaileyaṃ palitaṃ vṛddhaṃ jīrṇaṃ kālānusāryakam / (72.2) Par.?
sthaviraṃ ca śilādadru śilāpuṣpaṃ śilodbhavam // (72.3) Par.?
śaileyakaṃ himaṃ proktaṃ dāhajidviṣanāśanam / (73.1) Par.?
raktadoṣaharaṃ caiva kaṇḍūnirmūlanaṃ smṛtam // (73.2) Par.?
śaileyaṃ tiktakaṃ śītaṃ sugandhi kaphapittajit / (74.1) Par.?
dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam // (74.2) Par.?
elāvāluka
elavālukam ālūkaṃ vālukaṃ harivālukam / (75.1) Par.?
elvālukaṃ kapitthaṃ syāddurvarṇaṃ prasaraṃ dṛḍham // (75.2) Par.?
elavāluḥ sugandhiḥ syācchīto'tyantaṃ prakīrtitaḥ / (76.1) Par.?
viṣavidhvaṃsano 'tyugrakaṇḍūkuṣṭhavraṇāntakṛt // (76.2) Par.?
sarala
saralaḥ pūtikāṣṭhaṃ ca cīḍā pūtidrumo mataḥ / (77.1) Par.?
dīpavṛkṣaḥ snigdhadāruḥ prokto mārīcapattrakaḥ // (77.2) Par.?
saralaḥ snigdhatiktoṣṇaḥ kaphamārutanāśanaḥ / (78.1) Par.?
vaktrasrāvasvarabhraṃśanetrarogavraṇāntakṛt // (78.2) Par.?
saptaparṇa
saptaparṇaḥ śuktiparṇaśchattraparṇaḥ suparṇakaḥ / (79.1) Par.?
saptacchado gūḍhapuṣpastathā śālmalipattrakaḥ // (79.2) Par.?
tridoṣaśamano hṛdyaḥ surabhirdīpanaḥ saraḥ / (80.1) Par.?
śūlagulmakṛmīn kuṣṭhaṃ hanti śālmalipattrakaḥ // (80.2) Par.?
lākṣā
lākṣā palaṅkaṣā raktā dīptiśca kṛmijā jatu / (81.1) Par.?
śataghnī raṅgamātā ca drumavyādhiralaktakaḥ // (81.2) Par.?
lākṣā tiktakaṣāyā syātsnigdhā śoṇitapittanut / (82.1) Par.?
kṛmiśleṣmavraṇān hanti bhūtajvarārtināśinī // (82.2) Par.?
tāmalakī
tāmalakyajaṭā tālī tamālī tu tamālinī / (83.1) Par.?
vitunnā bhūmyāmalakī bhūdhātrī bhvāmalakyapi // (83.2) Par.?
bhūdhātrī madhurā tiktā vīryataḥ śiśirā smṛtā / (84.1) Par.?
pittaṃ hanti kaphāsraghnī dṛṣṭidāhavināśinī // (84.2) Par.?
lāmajjaka
lāmajjakaṃ sunālaṃ syādamṛṇālaṃ lavaṃ laghu / (85.1) Par.?
iṣṭakāpathakaṃ śīghraṃ dīrghamūlaṃ jalāśrayam // (85.2) Par.?
lāmajjakaṃ bhavettiktaṃ himaṃ cātyantamiṣyate / (86.1) Par.?
pittapraśāntijananaṃ viṣaraktavināśanam // (86.2) Par.?
padmaka
padmako malayaś cāruḥ pītaraktaḥ surodbhavaḥ / (87.1) Par.?
suprabhaḥ śītavīryaśca pāṭalāpuṣpavarṇakaḥ // (87.2) Par.?
padmakaṃ śiśiraṃ snigdhaṃ kaṣāyaṃ raktapittanut / (88.1) Par.?
garbhasthairyakaraṃ proktaṃ jvaracchardiviṣāpaham // (88.2) Par.?
mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt / (89.1) Par.?
dhātakī
dhātakī tāmrapuṣpī ca kuñjarā madyavāsinī / (89.2) Par.?
pārvatīyā subhikṣā ca vahnipuṣpā ca śabditā // (89.3) Par.?
dhātakī kaṭukoṣṇā ca madakṛd viṣanāśinī / (90.1) Par.?
atisāraharā garbhasthāpanī kṛmiraktanut // (90.2) Par.?
prapauṇḍarīka
prapauṇḍarīkaṃ cakṣuṣyaṃ puṇḍaryaṃ puṇḍarīyakam / (91.1) Par.?
sitapuṣpaṃ supuṣpaṃ syāt śrīpuṣpaṃ sānujānujam // (91.2) Par.?
prapauṇḍarīkaṃ madhuraṃ kaṣāyaṃ tiktaśītalam / (92.1) Par.?
pittaraktavraṇān hanti jvaradāhatṛṣāpaham // (92.2) Par.?
karcūra
karcūro gandhamūlaśca drāviḍaṃ kārśa eva ca / (93.1) Par.?
vedhamukhyo durlabhaśca kasyacit saṃmataḥ śaṭī // (93.2) Par.?
karcūraḥ kaṭutiktoṣṇo rucyo vātabalāsajit / (94.1) Par.?
dīpanaḥ plīhagulmārśaḥśamanaḥ kuṣṭhakāsahā // (94.2) Par.?
manaḥśilā
manaḥśilā manoguptā manohvā kunaṭī śilā / (95.1) Par.?
manojñā nāgajihvā ca golā nepālikā kalā // (95.2) Par.?
manaḥśilā:: medic. properties
manaḥśilā kaṭustiktā tathoṣṇā viṣanāśanī / (96.1) Par.?
bhūtāveśabhayaṃ hanti pralepatilakādibhiḥ // (96.2) Par.?
sindūra:: synonyms
sindūraṃ raktareṇuśca nāgagarbhaṃ ca nāgajam / (97.1) Par.?
śṛṅgārabhūṣaṇaṃ śrīmad vasantotsavamaṃḍanam // (97.2) Par.?
sindūram uṣṇakaṭukaṃ viṣaduṣṭavraṇāpaham / (98.1) Par.?
tvagdoṣakuṣṭhavīsarpajīrṇajvaraharaṃ param // (98.2) Par.?
girisindūra:: origin
mahāgiriṣu cālpīyān pāṣāṇāntaḥ sthito rasaḥ / (99.1) Par.?
śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñakaḥ // (99.2) Par.?
girisindūra:: medic. properties
tridoṣaśamanaṃ bhedi rasabandhanam agnidam / (100.1) Par.?
dehalohakaraṃ netryaṃ girisindūram īritam // (100.2) Par.?
saurāṣṭrī:: synonyms
saurāṣṭrī cāmṛtāsaṅgā kāṅkṣī kākṣī surāṣṭrajā / (101.1) Par.?
ajitā tuvarī stutyā mṛtsā mṛtsnā mṛtālakam // (101.2) Par.?
saurāṣṭrī:: medic. properties
kāṅkṣī kaṭukaṣāyā syāt keśyā caiva viṣāpahā / (102.1) Par.?
kaṇḍūvisarpaśvitrāṇāṃ nāśanī vraṇaropanī // (102.2) Par.?
sulfur:: synonyms
gandhako gandhapāṣāṇo lelīto gandhamādanaḥ / (103.1) Par.?
pūtigandho balivatsā gandhāśmā dhātuhā balī // (103.2) Par.?
sulfur:: medic. properties
gandhakaḥ kaṭutiktoṣṇas tīvragandho 'tigandhakṛt / (104.1) Par.?
viṣaghnaḥ kuṣṭhakaṇḍūtikacchūtvagdoṣanāśanaḥ // (104.2) Par.?
vaṭasaugandhika
vaṭasaugandhiko gandho gandhako gandhamādanaḥ / (105.1) Par.?
lelīno gandhapāṣāṇaḥ lelītaśca nikṛntanaḥ // (105.2) Par.?
tvagdoṣakuṣṭhavīsarpalohasaṃhārisūtahā / (106.1) Par.?
rasāyanavaro hyeṣa kaṭūṣṇo gandhako mataḥ // (106.2) Par.?
ambaṣṭhā
mācikā prathitāmbaṣṭhā tathāmbāmbālikāmbikā / (107.1) Par.?
ambaṣṭhakā kaṣāyā ca sā proktā mukhavācikā // (107.2) Par.?
ambikā tu rase tiktā tathoṣṇā kaphanāśanī / (108.1) Par.?
arśoghnī śvayathūtthānaparipanthitayā smṛtā // (108.2) Par.?
wax
sikthakaṃ madhukaṃ sikthaṃ madhūcchiṣṭaṃ madhūtthitam / (109.1) Par.?
madhuśeṣaṃ madanakaṃ madhujaṃ mākṣikāśrayam // (109.2) Par.?
sikthakaṃ snigdhamadhuraṃ bhūtaghnaṃ bhagnasaṃdhikṛt / (110.1) Par.?
hanti vīsarpakaṇḍvādīn vraṇaropaṇamuttamam // (110.2) Par.?
bhedanaṃ picchilaṃ svādu kuṣṭhavātāsrajinmṛdu / (111.1) Par.?
sarjarasa
rālaḥ sarjarasaḥ śālaḥ kṣaṇaḥ kalakalodbhavaḥ / (111.2) Par.?
lalanaḥ śālaniryāso yakṣadhūpo'gnivallabhaḥ // (111.3) Par.?
rālaḥ svāduḥ kaṣāyoṣṇaḥ stambhano vraṇaropaṇaḥ / (112.1) Par.?
viṣādibhūtahantā ca bhagnasaṃdhānakṛt yataḥ // (112.2) Par.?
kāsīsa:: synonyms
kāsīsaṃ dhātukāsīsaṃ kesaraṃ taptalomaśam / (113.1) Par.?
kāsīsa:: medic. properties
kāsīsaṃ tu kaṣāyoṣṇamamlaṃ vātabalāsajit // (113.2) Par.?
viṣanetrarujaḥ śvitraṃ hanti kuṣṭhavraṇānapi / (114.1) Par.?
puṣpakāsīsa
dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam / (114.2) Par.?
hrasvaṃ netrauṣadhaṃ yojyaṃ viṣadaṃ nīlamṛttikā // (114.3) Par.?
puṣpakāsīsa:: medic. properties
puṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / (115.1) Par.?
viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (115.2) Par.?
guggulu
gugguluḥ kālaniryāso jaṭāyuḥ kauśikaḥ puraḥ / (116.1) Par.?
naktaṃcaraḥ śivā durgā mahiṣākṣaḥ palaṃkaṣaḥ // (116.2) Par.?
gugguluḥ picchilaḥ proktaḥ kaṭustiktaḥ kaṣāyavān / (117.1) Par.?
varṇyaḥ svaryo laghuḥ sūkṣmo rūkṣo vātabalāsajit // (117.2) Par.?
kunduru
kunduruḥ syāt kundurukaḥ śikharī kundragopuraḥ / (118.1) Par.?
sukundras tīkṣṇagandhaśca pālindo bhīṣaṇo balī // (118.2) Par.?
kunduruḥ kaṭukas tikto vātaśleṣmamalāpahaḥ / (119.1) Par.?
pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt // (119.2) Par.?
śrīveṣṭaka
śrīveṣṭako dhūpavṛkṣaḥ kṣīraśīrṣaḥ kharadrumaḥ / (120.1) Par.?
śrīvāsaḥ pāyasaḥ śryāhvaḥ kṣīrasrāvastathā dadhi // (120.2) Par.?
śrīveṣṭaḥ svādutiktastu kaṣāyo vraṇaropaṇaḥ / (121.1) Par.?
kaphapittāsrajān hanti grahaghnaḥ śīrṣaroganut // (121.2) Par.?
śallakī
śallakī vallakī hlādā surabhiḥ susravā ca sā / (122.1) Par.?
aśvamūtrī kundurukī gajabhakṣā maheraṇā // (122.2) Par.?
śallakī syātkaṣāyātiśītā vīrye prakīrtitā / (123.1) Par.?
balāsaṃ hanti pittasya prakopaśamanī matā // (123.2) Par.?
kampilla
kampillako'tha raktāṅgo recī recanakastathā / (124.1) Par.?
rañjano lohitāṅgaśca kampillo raktacūrṇakaḥ // (124.2) Par.?
kampillako virecī syātkaṭūṣṇo vraṇanāśanaḥ / (125.1) Par.?
gulmodaravibandhādhmānaśleṣmakrimivināśanaḥ // (125.2) Par.?
kaṅkuṣṭha
kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅganāyakam / (126.1) Par.?
recakaṃ pulakaṃ hrāsaṃ śodhanaṃ kālapālakam // (126.2) Par.?
kaṅkuṣṭha:: medic. properties
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīrye coṣṇaṃ prakīrtitam / (127.1) Par.?
gulmodāvartaśūlaghnaṃ rasarañjaṃ vraṇāpaham // (127.2) Par.?
bhallātaka
bhallātakaḥ smṛto'ruṣko dahanastapano'gnikaḥ / (128.1) Par.?
aruṣkaro vīratarurbhallāto'gnimukho dhanuḥ // (128.2) Par.?
bhallātaḥ kaṭutiktoṣṇo madhuraḥ kṛmināśanaḥ / (129.1) Par.?
gulmārśograhaṇīkuṣṭhān hanti vātakaphāmayān // (129.2) Par.?
tuttha:: synonyms
tutthaṃ karparikātutthamamṛtāsaṅgameva ca / (130.1) Par.?
mayūragrīvakaṃ cānyacchitikaṇṭhaṃ ca tutthakam // (130.2) Par.?
dvitīyaṃ karparītutthaṃ karparītutthakaṃ tathā / (131.1) Par.?
netranairmalyakāri syāttattutthamamṛtopamam // (131.2) Par.?
tuttha:: medic. properties
tutthakaṃ dṛṣṭirogaghnaṃ śītaṃ śvitravināśanam / (132.1) Par.?
viṣavegapraśamanaṃ praśastaṃ kathyate budhaiḥ // (132.2) Par.?
svarṇamākṣika
hemamākṣikam āvartaṃ tāpījaṃ dhātumākṣikam / (133.1) Par.?
tāpyaṃ ca mākṣikaṃ dhātu madhudhātu vinirdiśet // (133.2) Par.?
mākṣikaṃ kaṭutiktoṣṇaṃ rasāyanamanuttamam / (134.1) Par.?
bastirogaharaṃ hanyādarśaḥśophodarakṣayān // (134.2) Par.?
tridoṣaśamanaṃ vṛṣyaṃ cakṣuṣyaṃ ca viṣāpaham / (135.1) Par.?
mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham / (135.2) Par.?
karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ // (135.3) Par.?
añjana:: synonyms
añjanaṃ mecakaṃ kṛṣṇaṃ sauvīraṃ ca suvīrajam / (136.1) Par.?
kapotaṃ yāmuneyaṃ ca srotojaṃ sāritaṃ tathā // (136.2) Par.?
añjana:: medic. properties
sauvīramañjanaṃ proktamatyantaṃ śiśiraṃ budhaiḥ / (137.1) Par.?
viṣahidhmāvikāraghnam akṣirogaviṣāpaham // (137.2) Par.?
samudraphena
samudraphenaṃ phenaṃ ca śuṣkāśuṣkaṃ payodhijam / (138.1) Par.?
vidyād udadhiphenaṃ ca proktaṃ sāgarajaṃ malam // (138.2) Par.?
samudraphenaṃ śiśiraṃ karṇapākanivāraṇam / (139.1) Par.?
lekhanaṃ netrarogāṇāṃ himaṃ viṣavināśanam // (139.2) Par.?
cakṣuṣyaṃ raktapittaghnaṃ gulmaplīhaharaṃ smṛtam / (140.1) Par.?
cakṣuṣyā
cakṣuṣyā dṛkprasādā ca saiva proktā kulatthikā / (140.2) Par.?
kulālī locanahitā kumbhakārī malāpahā // (140.3) Par.?
himā proktā kaṣāyā ca viṣaṃ sthāvarajaṅgamam / (141.1) Par.?
nihanti yojitā samyaṅ netrasrāvān anekaśaḥ // (141.2) Par.?
sā ca visphoṭakaṇḍvartivraṇadoṣanibarhaṇī / (142.1) Par.?
rasāñjana:: synonyms
rasāñjanaṃ tārkṣyaśailaṃ rasajātaṃ rasodbhavam / (142.2) Par.?
rasagarbhaṃ rasāgryaṃ ca dārvīkvāthasamudbhavam // (142.3) Par.?
rasāñjana:: medic. properties
rasāñjanaṃ himaṃ tiktaṃ raktapittakaphāpaham / (143.1) Par.?
hidhmāśvāsaharaṃ varṇyaṃ rogaviṣāpaham // (143.2) Par.?
puṣpāñjana:: synonyms
puṣpāñjanaṃ puṣpaketuḥ kausumaṃ kusumāñjanam / (144.1) Par.?
rītijaṃ rītikusumaṃ rītipuṣpaṃ ca pauṣpikam // (144.2) Par.?
puṣpāñjana:: medic. properties
puṣpāñjanaṃ himaṃ hanti hikkām atyantadustarām / (145.1) Par.?
akṣirogacayaṃ hanyādviṣaṃ nirviṣatāṃ nayet // (145.2) Par.?
śilājatu:: synonyms
śilājatu syād atithi śaileyaṃ girijāśmajam / (146.1) Par.?
jatvaśmajaṃ cāśmajatu proktaṃ dhātujamadrijam // (146.2) Par.?
śilājatu:: medic. properties
śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / (147.1) Par.?
mehonmādāśmarīśophakuṣṭhāpasmāranāśanam // (147.2) Par.?
kṣayaśophodarārśāṃsi hanti bastirujo jayet / (148.1) Par.?
gairika:: synonyms
gairikaṃ raktadhātu syāt tāmradhātu gavedhukam / (148.2) Par.?
pāṣāṇagairikaṃ caiva dvitīyaṃ svarṇagairikam // (148.3) Par.?
pāṣāṇagairika:: phys. properties
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / (149.1) Par.?
pāṣāṇagairika:: medic. properties
viśado gairikaḥ snigdhaḥ kaṣāyo madhuro himaḥ // (149.2) Par.?
cakṣuṣyo raktapittaghnaśchardihidhmāviṣāpahaḥ / (150.1) Par.?
svarṇagairika
suvarṇagairikaṃ cānyat tato raktarajo viduḥ / (150.2) Par.?
svarṇagairika:: phys. properties
atyantaṃ śoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam // (150.3) Par.?
svarṇagairika:: medic. properties
svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittajit / (151.1) Par.?
hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam // (151.2) Par.?
kataka
katakaṃ chedanīyaṃ ca kataṃ kataphalaṃ matam / (152.1) Par.?
ambuprasādanaphalaṃ ślakṣṇaṃ netravikārajit // (152.2) Par.?
katakaṃ śītalaṃ prāhustṛṣṇāviṣavināśanam / (153.1) Par.?
netrottharogavidhvaṃsi vidhināñjanayogataḥ // (153.2) Par.?
katakasya phalaṃ tiktaṃ cakṣuṣyaṃ śītalaṃ mṛdu / (154.1) Par.?
vāriprasādanaṃ kṛcchraśarkarāmaśmarīṃ jayet // (154.2) Par.?
lodhra
lodhro rodhraḥ śābarakastilvakastilakastaruḥ / (155.1) Par.?
tirīṭakaḥ kāṇḍahīno bhillī śambarapādapaḥ // (155.2) Par.?
lodhraḥ śītaḥ kaṣāyaśca hanti tṛṣṇāmarocakam / (156.1) Par.?
viṣavidhvaṃsanaḥ prokto rūkṣo grāhī kaphāpahaḥ // (156.2) Par.?
kramuka
kramukaḥ paṭṭikāroghno valkalaḥ sthūlavalkalaḥ / (157.1) Par.?
jīrṇaparṇo bṛhatparṇaḥ paṭṭī lākṣāprasādanaḥ // (157.2) Par.?
lodhrayugmaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsrajit / (158.1) Par.?
cakṣuṣyaṃ viṣahṛttatra viśiṣṭo valkalodhrakaḥ // (158.2) Par.?
conch:: synonyms
śaṅkho vāribhavaḥ kamburjalado dīrghanisvanaḥ / (159.1) Par.?
susvaro dīrghanādaśca dhavalaḥ śrīvibhūṣaṇaḥ // (159.2) Par.?
conch:: medic. properties
śaṅkhaḥ svāduḥ kaṭuḥ pāke vīrye coṣṇaḥ prakīrtitaḥ / (160.1) Par.?
pariṇāmaṃ jayecchūlaṃ cakṣuṣyo raktapittajit // (160.2) Par.?
candanādiriyaṃ vargas tṛtīyaparikīrtitaḥ / (161.1) Par.?
śrīmatāṃ bhoginām arhaḥ prāyo gandhaguṇāśrayaḥ // (161.2) Par.?
Duration=0.53347706794739 secs.