Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5214
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gold:: synonyms
suvarṇaṃ kanakaṃ rukmaṃ śātakumbhaṃ ca kāñcanam / (1.1) Par.?
jāmbūnadaṃ jātarūpaṃ hiraṇyaṃ hema hāṭakam // (1.2) Par.?
cāmīkaraṃ cāruratnaṃ tapanīyaṃ ca pītakam / (2.1) Par.?
śrīketanaṃ bhūṣaṇārhaṃ cārurūpaṃ ca tatsmṛtam // (2.2) Par.?
gold:: medic. properties
vīryaṃ vidhatte harate ca rogān karoti saukhyaṃ prabalendriyatvam / (3.1) Par.?
śukrasya śuddhiṃ balavarṇavīryamojaśca puṣṭiṃ pradadāti hema // (3.2) Par.?
gold:: aśuddha:: medic. properties
balaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / (4.1) Par.?
asaukhyadaṃ tacca sadaivamevaṃ rukmaṃ sadoṣaṃ maraṇaṃ karoti // (4.2) Par.?
silver:: synonyms
raupyaṃ saudhaṃ sitaṃ tāraṃ rajataṃ taptarūpam / (5.1) Par.?
śubhraṃ kupyaṃ vasuśreṣṭhaṃ ruciraṃ śvetakaṃ matam // (5.2) Par.?
candrahāsaṃ candravapuścandrabhūti mahāvasu / (6.1) Par.?
vākyalaṃ śreṣṭhamicchanti raśmijālaṃ tathāparam // (6.2) Par.?
silver:: medic. properties
tāraṃ ca tārayati rogasamudrapāraṃ dehasya saukhyakaraṇaṃ palitaṃ valiṃ ca / (7.1) Par.?
varṇyaṃ viṣaghnamamalaṃ harati prasahya vṛṣyaṃ punarnavakaraṃ kurute cirāyuḥ // (7.2) Par.?
silver:: apakva:: medic. properties
apakvatāraṃ prakaroti tāpaṃ viḍbandhanaṃ yacchati śukranāśam / (8.1) Par.?
apāṭavaṃ vīryabalaprahāṇiṃ mahāgadānpoṣayati prasiddham // (8.2) Par.?
copper:: synonyms
tāmraṃ mlecchamukhaṃ śulvaṃ raktakaṃ raktadhātukam / (9.1) Par.?
udumbaraṃ tryambakaṃ ca vidyāttvāṣṭraṃ ca nāmataḥ // (9.2) Par.?
copper:: mṛta:: medic. properties
gulmaṃ ca kuṣṭhaṃ ca gudāmayaṃ ca śūlāni śophodarapāṇḍurogān / (10.1) Par.?
utkleśabhedabhramamohadāhān nihanti samyaṅmṛtameva śulvam // (10.2) Par.?
copper:: amṛta:: medic. properties
śulvaṃ tanau nayati śeṣamaśeṣadhātūn rogān karoti vividhāṃśca nihanti kāntim / (11.1) Par.?
kuṣṭhaṃ rujaṃ ca viṣamaṃ kurute viśeṣāt pākena hīnamiha vāntivirekakāri // (11.2) Par.?
copper:: aśuddha:: medic. properties
hantyāyur uccaiḥ kurute'titāpaṃ mūrcchāṃ vidhatte harate ca śukram / (12.1) Par.?
nānāgadānāṃ ca sahāyakartāśuddhaśca śulvo'tra ca jīvahartā // (12.2) Par.?
tin:: synonyms
trapu trapukamānīlaṃ raṅgaṃ vaṅgaṃ ca piccaṭam / (13.1) Par.?
guruśreṣṭhaṃ salavaṇaṃ suraṭī nīlikā ghanam // (13.2) Par.?
tin:: medic. properties
trapu satiktamuṣṇaṃ ca rūkṣaṃ śleṣmavighātakṛt / (14.1) Par.?
pittaprakopaśamanaṃ vikāraṃ kṛmijaṃ jayet // (14.2) Par.?
lead, tin:: amṛta:: medic. properties
pākena hīnau khalu nāgavaṅgau duṣṭāni gulmāni tathā vikoṣṭham / (15.1) Par.?
pāṇḍupramohāpacivātaśophabhagandaraśvitrakilāsakuṣṭham // (15.2) Par.?
mehāśmarīvidradhimukhyarogān atīva nityaṃ kurute balādau / (16.1) Par.?
viṣopamau raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca // (16.2) Par.?
brass:: subtypes
rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet / (17.1) Par.?
brass:: rīti:: synonyms
rītistu lohakaḥ piṅgaḥ kapilohaṃ suvarṇakam // (17.2) Par.?
āraṃ saiṃhalakaścaiva niṣṭhuro dārukaṇṭakaḥ / (18.1) Par.?
brass:: rājarīti:: synonyms
rājarītiḥ smṛtā rājñī rājaputrī maheśvarī // (18.2) Par.?
brahmāṇī brahmarītiśca kapilā piṅgalāpi ca / (19.1) Par.?
brass:: medic. properties
rītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam / (19.2) Par.?
vṛṣyaṃ valīpalitanāśanam ugram āyurvṛddhiṃ karoti sahasā ca rasāyanāgryam // (19.3) Par.?
lead:: synonyms
sīsakaṃ nāgamuragaṃ kṛṣṇoragabhujaṅgamāḥ / (20.1) Par.?
yavaneṣṭaṃ viśiṣṭaṃ ca yogīṣṭaṃ cīrapiṣṭakam // (20.2) Par.?
lead:: medic. properties
nāgo hi nāgasamameva balaṃ dadāti vyādhīn vināśayati cāyuralaṃ karoti / (21.1) Par.?
sadyo vivardhayati so'pi pradhānadhātuṃ mṛtyuṃ nivārayati cāpi bhujaṅgarājaḥ // (21.2) Par.?
bronze:: synonyms
kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ prakāśaṃ kāṃsyakaṃ balam / (22.1) Par.?
ghoṣapuṣpaṃ ca paṭhitaṃ śabdaiḥ paryāyavācakaiḥ // (22.2) Par.?
bronze:: medic. properties
kāṃsyaṃ tiktoṣṇarūkṣaṃ ca laghu lekhi prakīrtitam / (23.1) Par.?
añjanādiprayuktaṃ ca divyadṛṣṭipradāyakam // (23.2) Par.?
iron:: synonyms
lohaṃ śastraṃ ghanaṃ piṇḍaṃ tīkṣṇaṃ pāraśavaṃ śivam / (24.1) Par.?
ayaḥ kṛṣṇāyasaṃ vīraṃ bhramaraṃ kṛṣṇalohakam // (24.2) Par.?
iron:: subtypes
muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triprakāramayaḥ smṛtam / (25.1) Par.?
iron:: muṇḍa:: subtypes
mṛdu kaṇṭaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // (25.2) Par.?
iron:: tīkṣṇaloha:: subtypes
kharasāraṃ ca hartālaṃ tālaṃ ballaṃ ca vajjaram / (26.1) Par.?
kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (26.2) Par.?
iron:: kānta:: subtypes
bhrāmaraṃ cumbakaṃ caiva rañjakālocakaṃ tathā / (27.1) Par.?
evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam // (27.2) Par.?
iron:: medic. properties
kaṣāyaṃ śophaśūlārśaḥkuṣṭhapāṇḍupramehajit / (28.1) Par.?
lohaṃ tiktoṣṇarūkṣaṃ syāt pāṇḍurogaharaṃ param // (28.2) Par.?
kaphapittāpahaṃ puṃsāṃ rasāyanamanuttamam / (29.1) Par.?
iron:: aśuddha, amṛta:: medic. properties
doṣakāri gadakāri cāyasaṃ cedaśuddham asusaṃskṛtaṃ dhruvam / (29.2) Par.?
pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujaṃ karoti ca // (29.3) Par.?
vartaloha:: synonyms
vartalohaṃ vaṭṭalohaṃ vartakaṃ lohameva ca / (30.1) Par.?
vartulohaṃ ca vikhyātaṃ pañcalohaṃ ca nīlikā // (30.2) Par.?
vartaloha:: medic. properties
vartalohaṃ himaṃ vidyādamlaṃ kaṭukameva ca / (31.1) Par.?
rūkṣaṃ kaphavikāraghnaṃ hanyāt pittodbhavā rujaḥ // (31.2) Par.?
maṇḍūra:: synonyms
lohocchiṣṭaṃ ca maṇḍūraṃ kiṭṭaṃ caiva malodbhavam / (32.1) Par.?
lohotthaṃ lohaniryāsam ayaḥśiṣṭaṃ ca kīrtitam // (32.2) Par.?
maṇḍūra:: medic. properties
āmavātaharaṇaṃ ca śobhanaṃ pāṇḍumehagadanāśanāgrajam / (33.1) Par.?
duṣṭakuṣṭhapavanāsravātajit syājjarākṛtavalīvināśanam // (33.2) Par.?
mercury:: synonyms
pārado rudraretaśca rasalohaṃ mahārasam / (34.1) Par.?
rasendraṃ capalaṃ sūtaṃ pāradīyaṃ rasottamam // (34.2) Par.?
mercury:: medic. properties
pāradaḥ kṛmikuṣṭhaghnaṃ āyuṣyo dṛṣṭidaḥ paraḥ / (35.1) Par.?
subalyaḥ sakaṣāyaśca mūrchito'sau gadāpahaḥ // (35.2) Par.?
saṃskārahīnaṃ khalu sūtarājaṃ seveta yastasya karoti bādhām / (36.1) Par.?
dehasya nāśaṃ vidadhāti nūnaṃ kuṣṭhādidoṣāñjanayennarāṇām // (36.2) Par.?
darada:: synonyms
hiṅgulaṃ daradaṃ mlecchaṃ hiṅgūlaṃ cūrṇapāradam / (37.1) Par.?
maṇirāgakaraṃ cānyannāmnā carmānurañjanam // (37.2) Par.?
darada:: medic. properties
hiṅgulaṃ kaṭukaṃ pāke vīrye coṣṇaṃ prakīrtitam / (38.1) Par.?
viṣakuṣṭhavisarpāditvagdoṣadalanaṃ smṛtam // (38.2) Par.?
hiṅgulaṃ madhuraṃ tiktam uṣṇaṃ vātakaphāpaham / (39.1) Par.?
tridoṣadvandvadoṣotthaṃ jvaraṃ harati sevitam // (39.2) Par.?
vaikrānta:: synonyms
vaikrāntaṃ krāntasaṃjñaṃ syād vajro bhūmirajastathā / (40.1) Par.?
gonasaṃ kṣudrakuliśaṃ jīrṇavajraṃ tu vajrakam // (40.2) Par.?
tattu saptavidhaṃ proktam anekakarmakārakam / (41.1) Par.?
vaikrānta:: parīkṣā/phys. properties
ṣaṭkoṇaṃ tīkṣṇadhāraṃ ca svacchamindradhanuśchavi // (41.2) Par.?
taduttamaṃ tu vaikrāntaṃ hitaṃ proktaṃ rasāyane / (42.1) Par.?
vaikrānta:: medic. properties
mehaṣāṇḍhyāśuvārdhakyakṣayagrahaṇikāsajit / (42.2) Par.?
vṛṣyo rasāyano balyo vaikrānto vahnidīpanaḥ // (42.3) Par.?
āyuṣpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagaṇāpahārī / (43.1) Par.?
dīptāgnikṛtpavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (43.2) Par.?
vaikrānta:: aśuddha:: medic. properties
aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri / (44.1) Par.?
vaikrānta:: mṛta, śuddha:: medic. properties
śuddhaṃ mṛtaṃ saukhyabalapradaṃ syād vaikrāntabhasmāpi rasāyanaṃ ca // (44.2) Par.?
emerald:: synonyms
gārutmataṃ marakataṃ rauhiṇeyaṃ harinmaṇi / (45.1) Par.?
sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam // (45.2) Par.?
garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam / (46.1) Par.?
emerald:: medic. properties
rauhiṇeyaṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase // (46.2) Par.?
amlapittaharaṃ vṛṣyaṃ puṣṭidaṃ bhūtanāśanam / (47.1) Par.?
vajra:: synonyms
hīrakaṃ bhiduraṃ vajraṃ sadratnamaśaniḥ paviḥ / (47.2) Par.?
sūcivaktraṃ varāhaṃ ca kuliśaṃ bhārgavaṃ smṛtam // (47.3) Par.?
abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam / (48.1) Par.?
ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmijam // (48.2) Par.?
vajra:: medic. properties
rujāṃ samūhaṃ harate narāṇāṃ balaṃ surūpaṃ vidadhāti yuktyā / (49.1) Par.?
dehasya saukhyaṃ ca sadā karoti ciraṃ tathāyuḥ palitaṃ ca hanti // (49.2) Par.?
āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / (50.1) Par.?
sūtendrabandhavadhasadguṇakṛt pradīpaṃ mṛtyuñjayaṃ tadamṛtopamameva vajram // (50.2) Par.?
vajra:: aśuddha:: medic. properties
pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca duṣṭam / (51.1) Par.?
hṛtpārśvapīḍāṃ kurute'tikṛcchrām aśuddhavajraṃ gurutāpakāri // (51.2) Par.?
rājāvarta:: synonyms
rājāvartaśca rājā ca nīlāśmā tu nṛpopalaḥ / (52.1) Par.?
suvarṇadhātū rājādrī rājaprastara eva ca // (52.2) Par.?
rājāvarta:: medic. properties
rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ / (53.1) Par.?
saubhāgyaṃ kurute nṛṇāṃ bhūṣaṇeṣu prayojitaḥ // (53.2) Par.?
pearl:: synonyms
mauktikaṃ śuktijaṃ sphoṭaśuktijaṃ śuktisaṃbhavam / (54.1) Par.?
bhūṣaṇārhatamaṃ śreṣṭhaṃ śauktikaṃ bhautikaṃ tathā // (54.2) Par.?
pearl:: medic. properties
mauktikaṃ madhuraṃ śītaṃ saraṃ dṛṣṭibhavaṃ gadam / (55.1) Par.?
unmūlayati pittaṃ ca hārāliṅgena dāhahṛt // (55.2) Par.?
coral:: synonyms
pravālaṃ vidrumaṃ raktaṃ bhūṣaṇārhaṃ suvallijam / (56.1) Par.?
samudrajaṃ mahāraktaṃ vallīpāṣāṇasambhavam // (56.2) Par.?
coral:: parīkṣā:: good quality
pakvabimbīphalacchāyaṃ vṛttāyatam avakrakam / (57.1) Par.?
snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // (57.2) Par.?
coral:: parīkṣā:: bad quality
pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ kaṇḍarānvitam / (58.1) Par.?
nirbhāraṃ śubhravarṇaṃ ca neṣyate saptadhā tvidam // (58.2) Par.?
coral:: medic. properties
pravālakaṃ saraṃ śītaṃ kaphapittādidoṣanut / (59.1) Par.?
dṛṣṭidoṣavighātāya viṣanāśāya ceṣyate // (59.2) Par.?
Duration=0.26324915885925 secs.