Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5270
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paribhāṣādhyāyamādau yo'dhīte rasasādhakaḥ / (1.1) Par.?
rasatantrārthavijñāne na sa muhyati kutracit // (1.2) Par.?
nigūḍhānuktaleśoktasaṃdigdhārthapradīpikā / (2.1) Par.?
suniścitārthā vibudhaiḥ paribhāṣā nigadyate // (2.2) Par.?
lavaṇapañcaka
saindhavaṃ cātha sāmudraṃ viḍaṃ sauvarcalaṃ tathā / (3.1) Par.?
romakaṃ ceti vijñeyaṃ budhairlavaṇapañcakam // (3.2) Par.?
trilavaṇa
sindhujaṃ rucakaṃ pākyametat trilavaṇaṃ smṛtam / (4.1) Par.?
prakīrtitaṃ ca lavaṇatrikaṃ vā lavaṇatrayam // (4.2) Par.?
saindhava = default salt
tatrāpi saindhavaṃ mukhyaṃ vidvadbhiḥ parikīrtitam / (5.1) Par.?
ukte lavaṇasāmānye saindhavaṃ viniyojayet // (5.2) Par.?
kṣāradvaya
svarjikṣāro yavakṣāraḥ kṣāradvayamudāhṛtam / (6.1) Par.?
kṣāratrika
saubhāgyena samāyuktaṃ kṣāratrikam udāhṛtam // (6.2) Par.?
kṣārapañcaka
muṣkakṣāro yavakṣāraḥ kiṃśukakṣāra eva ca / (7.1) Par.?
svarjikṣāras tilakṣāraḥ kṣārapañcakamucyate // (7.2) Par.?
kṣārāṣṭaka
sudhāpalāśaśikharaciñcārkatilanālajāḥ / (8.1) Par.?
svarjikā yāvaśūkaśca kṣārāṣṭakamudāhṛtam // (8.2) Par.?
mūtrāṣṭaka
sairibhājāvikarabhagokharadvipavājinām / (9.1) Par.?
mūtrāṇīti bhiṣagvaryair mūtrāṣṭakam udāhṛtam // (9.2) Par.?
kharebhoṣṭraturaṅgāṇāṃ puṃsāṃ mūtraṃ praśasyate / (10.1) Par.?
go'jāvimahiṣīṇāṃ ca mūtraṃ strīṇāṃ hitaṃ matam // (10.2) Par.?
cow urine = default urine
nikhileṣvapi mūtreṣu gomūtraṃ guṇavattamam / (11.1) Par.?
ato viśeṣānuktau tu gomūtraṃ viniyojayet // (11.2) Par.?
govara
gokhuraistāḍitaṃ goṣṭhe śuṣkaṃ cūrṇopamaṃ ca yat / (12.1) Par.?
gomayaṃ tatsamākhyātaṃ budhair govarasaṃjñakam // (12.2) Par.?
amlavarga
jambīraṃ nimbukaṃ caiva tvamlavetasamamlikā / (13.1) Par.?
nāraṅgaṃ dāḍimaṃ caiva vṛkṣāmlaṃ bījapūrakam // (13.2) Par.?
cāṅgerī caṇakāmlaṃ ca karkandhuḥ karamardakaḥ / (14.1) Par.?
cukrikā ceti sāmānyādamlavargaḥ prakīrtitaḥ // (14.2) Par.?
amlapañcaka
amlavetasajambīraluṅganāraṅganimbukaiḥ / (15.1) Par.?
phalapañcāmlakaṃ khyātaṃ kīrtitaṃ cāmlapañcakam // (15.2) Par.?
amlapañcaka
koladāḍimavṛkṣāmlacāṅgerīciñcikārasaiḥ / (16.1) Par.?
pañcāmlakaṃ samākhyātaṃ tvamlapañcakameva ca // (16.2) Par.?
amla:: default
sarveṣāmamlajātīnāṃ nimbūkaṃ guṇavattamam / (17.1) Par.?
amlavetasakaṃ vāpi tvamlikā vā guṇādhikā // (17.2) Par.?
pañcatikta
guḍūcī nimbamūlatvak bhiṣaṅmātā nidigdhikā / (18.1) Par.?
paṭolapatramityetat pañcatiktaṃ prakīrtitam // (18.2) Par.?
pañcamṛttikā
iṣṭikācūrṇaṃ bhasma tathā valmīkamṛttikā / (19.1) Par.?
gairikaṃ lavaṇaṃ ceti kīrtitāḥ pañcamṛttikāḥ // (19.2) Par.?
madhuratrika
ājyaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrikam / (20.1) Par.?
mataṃ trimadhuraṃ cāpi tathaiva madhuratrayam // (20.2) Par.?
pañcāmṛta
gavyaṃ kṣīraṃ dadhi ghṛtaṃ mākṣikaṃ cātha śarkarā / (21.1) Par.?
pañcāmṛtaṃ samākhyātaṃ rasakarmaprasādhakam // (21.2) Par.?
pañcagavya
gavyaṃ kṣīraṃ dadhi ghṛtaṃ gomūtraṃ gomayaṃ tathā / (22.1) Par.?
ekatra yojitaṃ tulyaṃ pañcagavyamihocyate // (22.2) Par.?
kṣīratraya
ravikṣīraṃ vaṭakṣīraṃ snuhīkṣīraṃ tathaiva ca / (23.1) Par.?
kṣīratrayamiti khyātaṃ māraṇādau praśasyate // (23.2) Par.?
dugdhavarga
kariṇī ghoṭikā dhenustvavikā chāgikoṣṭrikā / (24.1) Par.?
mahiṣī gardabhī nārī kākodumbarikā sudhā // (24.2) Par.?
dugdhikodumbaraścārko nyagrodho'śvatthatilvakau / (25.1) Par.?
eṣāṃ dugdhaiḥ samākhyāto dugdhavargaḥ samāsataḥ // (25.2) Par.?
tailavarga
tilasarṣapakonmattabhallātairaṇḍanimbajaiḥ / (26.1) Par.?
umādīnāṃ ca tailaistu tailavargo'tra saṃmataḥ // (26.2) Par.?
kajjalī
nirdravairdhātubhiścātha gandhādibhiḥ peṣitaḥ pāradaḥ ślakṣṇatāṃ prāpitaḥ / (27.1) Par.?
kajjalābho yadā jāyate'sau tadā nāmataḥ kovidaiḥ kajjalītyucyate // (27.2) Par.?
kajjalī kajjalaṃ caiva matā kajjalikā ca sā / (28.1) Par.?
rasasampādanādau ca viśeṣātsā vidhīyate // (28.2) Par.?
rasapaṅka
sadravair gandhakādyaiśca dhātubhiḥ peṣito rasaḥ / (29.1) Par.?
suślakṣṇaḥ paṅkasaṅkāśo rasapaṅka iti smṛtaḥ // (29.2) Par.?
piṣṭikā
sūtaṃ vimardya gandhena dugdhādyaistu dravaistathā / (30.1) Par.?
peṣaṇātpiṣṭatāṃ nītā matā piṣṭī ca piṣṭikā // (30.2) Par.?
mercury:: hiṅgulākṛṣṭa
ūrdhvapātanayantreṇa hiṅgulādutthito rasaḥ / (31.1) Par.?
hiṅgulotthaḥ smṛtaścaiva hiṅgulākṛṣṭa ucyate // (31.2) Par.?
sattva:: definition
koṣṭhyāṃ dhmātasya vajrāderdrāvakauṣadhibhiḥ samam / (32.1) Par.?
sāro yo nirgataḥ so'tra sattvamityabhidhīyate // (32.2) Par.?
sattva from plants
bāṣpasvedanayantreṇa vanauṣadhisamudbhavaḥ / (33.1) Par.?
sāraḥ sattvamiti proktaṃ rasatantravicakṣaṇaiḥ // (33.2) Par.?
sikthataila
sikthakaṃ tilatailaśca yuktamānavimiśritam / (34.1) Par.?
vipakvaṃ navanītābhaṃ sikthatailaṃ prakīrtitam // (34.2) Par.?
drāvakavarga
guñjā madhu guḍaḥ sarpiḥ saubhāgyaṃ guggulustathā / (35.1) Par.?
pūrvācāryaiḥ kīrtito'yaṃ dhātūnāṃ drāvako gaṇaḥ // (35.2) Par.?
ḍhālana
saṃdrāvitasya dravyasya drave nikṣepaṇaṃ tu yat / (36.1) Par.?
ḍhālanaṃ tatsamuddiṣṭaṃ rasakarmaviśāradaiḥ // (36.2) Par.?
mitrapañcaka
ājyaṃ guñjātha saubhāgyaṃ kṣaudraṃ ca purasaṃjñakam / (37.1) Par.?
etattu militaṃ vijñairmitrapañcakamucyate // (37.2) Par.?
vividhānāṃ tu lohānāṃ drāvaṇāya viśeṣataḥ / (38.1) Par.?
rasatantraviśeṣajñair yujyate mitrapañcakam // (38.2) Par.?
āvāpa
dravyāntaravinikṣepo drute vaṅgādike tu yaḥ / (39.1) Par.?
kriyate sa pratīvāpa āvāpaśca nigadyate // (39.2) Par.?
nirvāpa
dhātvādervahnitaptasya jalādau yanniṣecanam / (40.1) Par.?
sa nirvāpaḥ smṛtaścāpi niṣekaḥ snapanaṃ ca tat // (40.2) Par.?
śuddhāvarta
yadā tu jvalano jvālākulaḥ śuklasamutthitiḥ / (41.1) Par.?
sattvanirgamakālaḥ sa śuddhāvarta iti smṛtaḥ // (41.2) Par.?
parpaṭī
saṃdrāvitā kajjalikāgniyogād rambhāpalāśe cipiṭīkṛtā ca / (42.1) Par.?
rasāgamajñaiḥ khalu parpaṭī sā prakīrtitā parpaṭikā ca saiva // (42.2) Par.?
tāḍana
yat śliṣṭalohayorekatarasya pariṇāśanam / (43.1) Par.?
aparasya ca lohasya bhavecca parisādhanam // (43.2) Par.?
ādhmānād vaṅkanālena tāḍanaṃ tadihocyate / (44.1) Par.?
saṃjātatāḍanaṃ lohaṃ tāḍitaṃ parikīrtitam // (44.2) Par.?
copper:: ghoṣākṛṣṭa
tāḍitaṃ vaṅkanālena sauṣadhaṃ ghoṣakaṃ yadā / (45.1) Par.?
syānmuktaraṅgaṃ tattāmraṃ ghoṣākṛṣṭamihocyate // (45.2) Par.?
vaṅkanāla
karapramāṇaṃ yannālaṃ pittalādivinirmitam / (46.1) Par.?
vahnau phūtkāradānāya vaṅkanālaṃ taducyate // (46.2) Par.?
svāṅgaśīta
jvalanasthitameveha śītalatvamupaiti yat / (47.1) Par.?
svāṅgaśītaṃ taduddiṣṭaṃ svataḥśītaṃ ca tanmatam // (47.2) Par.?
bahiḥśīta
vahnerbahiḥ samānīya yad dravyaṃ yāti śītatām / (48.1) Par.?
bahiḥśītaṃ taduddiṣṭaṃ bāhyaśītaṃ ca tanmatam // (48.2) Par.?
bhāvanā
yaccūrṇitasya dhātvāderdravaiḥ saṃpeṣya śoṣaṇam / (49.1) Par.?
bhāvanaṃ tanmataṃ vijñair bhāvanā ca nigadyate // (49.2) Par.?
draveṇa yāvatā dravyaṃ cūrṇitaṃ tvārdratāṃ vrajet / (50.1) Par.?
tāvān eva dravo deyo bhiṣagbhir bhāvanāvidhau // (50.2) Par.?
bhāvyadravyamitaḥ kvāthyo jalamaṣṭaguṇaṃ tataḥ / (51.1) Par.?
vasvaṃśuśoṣitaḥ kvātho deyaḥ kvāthena bhāvane // (51.2) Par.?
śodhana
uddiṣṭairauṣadhaiḥ sārddhaṃ kriyate peṣaṇādikam / (52.1) Par.?
malavichittaye yattu śodhanaṃ tadihocyate // (52.2) Par.?
vāritara
mṛtaṃ lohaṃ vinikṣiptaṃ yadā tarati vāriṇi / (53.1) Par.?
rasatantrasuniṣṇātaistad vāritaramīritam // (53.2) Par.?
mṛtaloha (rekhāpūrṇa?)
tarjanyaṅguṣṭhasaṃghṛṣṭaṃ viśedrekhāntaraṃ tu yat / (54.1) Par.?
niviṣṭaṃ ca bahirnaiti mṛtalohaṃ taducyate // (54.2) Par.?
mṛtaṃ lohaṃ puṭe dhmātaṃ tārājyamadhusaṃyutam / (55.1) Par.?
na tyajettāramānaṃ vā mṛtalohaṃ taducyate // (55.2) Par.?
apunarbhava
samitrapañcakaṃ dhmātaṃ prakṛtiṃ naiti yat punaḥ / (56.1) Par.?
apunarbhavamuktaṃ tannirutthaṃ ca tadīritam // (56.2) Par.?
niruttha
apunarbhavasaṃjñaṃ yallohaṃ tārasamanvitam / (57.1) Par.?
yadā tāre na lagati tannirutthamihocyate // (57.2) Par.?
amṛtīkaraṇa
lohādīnāṃ mṛtānāṃ vai śiṣṭadoṣāpanuttaye / (58.1) Par.?
kriyate yastu saṃskāra amṛtīkaraṇaṃ matam // (58.2) Par.?
parisruta
yantreṇa nāḍikākhyena vahnisantāpayogataḥ / (59.1) Par.?
binduśo yatsrutaṃ nīraṃ tat parisrutam ucyate // (59.2) Par.?
measuring units
mānam ādau parīkṣeta yogānnirmāpayettataḥ / (60.1) Par.?
yoganirmāṇasiddhyarthaṃ mānaṃ nirdiśyate 'dhunā // (60.2) Par.?
ṣaḍbhistu sarṣapair gaurair yavastvekaḥ prakīrtitaḥ / (61.1) Par.?
tribhir yavaiśca guñjaikā matā saiveha raktikā // (61.2) Par.?
vasusaṃkhyonmitābhiśca raktikābhistu māṣakaḥ / (62.1) Par.?
māṣakai ravisaṃkhyātaistolakaṃ parikīrtitam // (62.2) Par.?
vaṭakaḥ kṣudrakaścaiva draṃkṣaṇaśca prakīrtitaḥ / (63.1) Par.?
tolakadvitayeneha karṣaḥ syātsaiva tindukaḥ // (63.2) Par.?
akṣaḥ sa eva kathito viḍālapadakaṃ tathā / (64.1) Par.?
kavalagrahasaṃjñaśca suvarṇaśca nigadyate // (64.2) Par.?
karṣadvayaṃ tvardhapalaṃ syācchuktiśca nigadyate / (65.1) Par.?
matā cāṣṭamikā saiva palārdhaṃ ca prakīrtitam // (65.2) Par.?
śuktibhyāṃ tu palaṃ jñeyaṃ muṣṭiḥ ṣoḍaśikā ca sā / (66.1) Par.?
caturthikā ca bilvaṃ ca prakuñcaśca nigadyate // (66.2) Par.?
palābhyāṃ prasṛtaṃ jñeyaṃ prasṛtiśca nigadyate / (67.1) Par.?
prasṛtibhyāṃ samākhyātaḥ kuḍavaścāñjaliḥ smṛtaḥ // (67.2) Par.?
kuḍavābhyāṃ śarāvaḥ syānmānikā ca nigadyate / (68.1) Par.?
tadevāṣṭapalaṃ khyātaṃ rasatantre vicakṣaṇaiḥ // (68.2) Par.?
daśabhiśca palairatra serastvādhunikaḥ smṛtaḥ / (69.1) Par.?
aśītitolakamitaḥ sa eva serakaḥ smṛtaḥ // (69.2) Par.?
dhanvantaribhāga
ardhaṃ siddharasādīnāṃ tathaiva ghṛtatailayoḥ / (70.1) Par.?
pādastu mṛtadhātvāderavalehasya cāṣṭamaḥ // (70.2) Par.?
bhāgasturīyo'riṣṭādeścūrṇādīnāṃ ca saptamaḥ / (71.1) Par.?
bhiṣagvarāya loke'smin svāsthyamaṅgalakāmyayā // (71.2) Par.?
dhanvantariṃ vinirdiśya rogibhirdīyate tu yaḥ / (72.1) Par.?
pūrvācāryaiḥ samākhyāto bhāgo dhanvantarestu saḥ // (72.2) Par.?
viśvāsaghātaka (bad alchemist)
bhāgāddhanvantarer lobhād adhikaṃ yo haredbhiṣak / (73.1) Par.?
dadyācca bheṣajaṃ duṣṭaṃ sa vai viśvāsaghātakaḥ // (73.2) Par.?
iyamiha rasatantrāgādharatnākarādyā / (74.1) Par.?
paricitaparibhāṣāmūlyaratnāni citvā / (74.2) Par.?
rucirataraniveśā gumphitā kaṇṭhamālā / (74.3) Par.?
bhavatu vibudhakaṇṭhālambinī sā nitāntam // (74.4) Par.?
Duration=0.30030012130737 secs.