Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5271
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
crucible:: synonyms
mūṣā hi kumudī khyātā proktā kumudikā ca sā / (1.1) Par.?
krauñcikā vahnimitrā ca pācanī ca nigadyate // (1.2) Par.?
crucible:: nirukti
muṣṇāti doṣānyasmātsā tasmānmūṣā prakīrtitā / (2.1) Par.?
kumudākārasādṛśyāt kumudī ca nigadyate // (2.2) Par.?
vahnirmitraṃ yataścāsyā vahnimitrā tataḥ smṛtā / (3.1) Par.?
dravyapācanayogācca pācanī samudīritā // (3.2) Par.?
crucible:: lid
dravyapūritamūṣādeḥ dravyapātanivṛttaye / (4.1) Par.?
ācchādakaṃ bhaved yattu pidhānaṃ tadihocyate // (4.2) Par.?
crucible:: sandhilepana
mūṣādīnāṃ tu yatsandhau kiṭṭādyaiḥ syādvilepanam / (5.1) Par.?
tat saṃdhilepanaṃ khyātaṃ taccoktaṃ sandhibandhanam // (5.2) Par.?
crucible:: clay
saśarkarā pāṇḍurā ca vahnitāpasahā ciram / (6.1) Par.?
sthūlā ca mṛttikā yā syāt mūṣārthaṃ sā matottamā // (6.2) Par.?
crucible:: general
śikhitrakairdagdhatuṣaiḥ śaṇena saladdikā daṇḍasukuṭṭitā ca / (7.1) Par.?
yā mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ // (7.2) Par.?
vajramūṣā
trayo bhāgā mṛdo dvau tu śaṇaladdikayostathā / (8.1) Par.?
bhāgo dagdhatuṣādeśca kiṭṭasya tvardha eva ca // (8.2) Par.?
ebhiḥ kṛtā tu yā mūṣā vajramūṣā tu sā matā / (9.1) Par.?
prayujyate viśeṣeṇa sattvapātanakarmaṇi // (9.2) Par.?
yogamūṣā
tuṣādyaiśca biḍādyaiśca kṛtā cāpi vilepitā / (10.1) Par.?
sūtasiddhikarī caiṣā yogamūṣā nigadyate // (10.2) Par.?
crucible:: vajradrāvaṇikā
samair bhūnāgagārādyais tuṣādyaiścāpi nirmitā / (11.1) Par.?
kṣīraiśca māhiṣair mūṣā vajradrāvaṇikā matā // (11.2) Par.?
vajradrāvaṇikā mūṣā vajrasattvaprasādhikā / (12.1) Par.?
yāmadvayamapi dhmātā nāsau dravati karhicit // (12.2) Par.?
crucible:: gāramūṣā
dagdhaṣaḍguṇagāreṇa mṛdā cāsitayā tu yā / (13.1) Par.?
vidhīyate ca kiṭṭādyair gāramūṣā tu sā matā // (13.2) Par.?
yāmayugmamapi dhmātā nāsau dravati niścitam / (14.1) Par.?
ḍhālanādau viśeṣeṇa rasajñaiḥ sā prayujyate // (14.2) Par.?
crucible:: gostanīmūṣā
sāpidhānā śikhopetā gostanākārasannibhā / (15.1) Par.?
sattvadrāvaṇaśuddhyarthā sā mūṣā gostanī matā // (15.2) Par.?
mallamūṣā
sampuṭākāratāṃ nītā malladvitayayojanāt / (16.1) Par.?
mallamūṣā samākhyātā parpaṭyādiprasādhikā // (16.2) Par.?
mahāmūṣā
vartulā cipiṭā mūle sthūlā cāyāmavistarā / (17.1) Par.?
vistṛtāsyā ca yā mūṣā mahāmūṣā tu sā matā // (17.2) Par.?
lohābhratāpyasattvādeḥ puṭanārthaṃ bhiṣagvaraiḥ / (18.1) Par.?
prayujyate mahāmūṣā sthūlamūṣā ca sā smṛtā // (18.2) Par.?
vṛnṭakamūṣā
dhattūrapuṣpākāreṇa sacchidrāṣṭāṅgulena ca / (19.1) Par.?
nālena tūrdhvataḥ śliṣṭāṃ sudṛḍhaṃ dvādaśāṅgulā // (19.2) Par.?
vṛntākasadṛśākārā mūṣā vṛntākamūṣikā / (20.1) Par.?
sādhayetkharparādīnāṃ sattvaṃ vai mūṣayānayā // (20.2) Par.?
crucible:: āpyāyanaka
dravye dravonmukhe jāte mūṣāyā vahniyogataḥ / (21.1) Par.?
niṣkāsanaṃ kṣaṇaṃ yattu tanmūṣāpyāyanaṃ matam // (21.2) Par.?
aṅgāradhānikā
aṅgāradhānikā khyātā hasantī ca hasantikā / (22.1) Par.?
aṅgāraśakaṭī cāpi hasanī ca nigadyate // (22.2) Par.?
aṅgāradhānikā hyeṣā mṛdudravyaprasādhikā / (23.1) Par.?
vaṅgādīnāṃ ḍhālanādau viśeṣeṇa prayujyate // (23.2) Par.?
koṣṭhī
sattvādipātanādyarthā dravyaḍhālanasādhikā / (24.1) Par.?
vahnisaṃdhānikā yā tu koṣṭhikā sā nigadyate // (24.2) Par.?
aṅgārakoṣṭhī
nṛpahastamitotsedhe tadardhāyāmavistṛtā / (25.1) Par.?
madhyataścaturasrā ca mṛdā ca parilepitā // (25.2) Par.?
caturaṅgulamānena randhreṇa pariśobhitā / (26.1) Par.?
nālikāṃ samakoṇāṃ ca randhre tiryaṅ niveśayet // (26.2) Par.?
nālikāyā mukhe caiva bhastrāvaktraṃ niveśayet / (27.1) Par.?
āpūrya kokilaiḥ koṣṭhīṃ dravyamūṣānvitāṃ dhamet // (27.2) Par.?
aṅgārakoṣṭhikā khyātā dravyaḍhālanasādhikā / (28.1) Par.?
sattvānāṃ pātane ceyaṃ viśeṣādviniyujyate // (28.2) Par.?
pātālakoṣṭhī
vitastivistṛtaṃ gartaṃ bhūmau kuryādvidhānataḥ / (29.1) Par.?
tanmadhye vartulaṃ chidraṃ nimnaveśe prakalpayet // (29.2) Par.?
gartamadhyagate chidre tiryaṅ nālaṃ niveśayet / (30.1) Par.?
nālavaktre ca bhastrāyā mukhaṃ samyak nirodhayet // (30.2) Par.?
dravyamūṣāṃ koṣṭhikāyāṃ nidhāya bhastrayā dhamet / (31.1) Par.?
pātālakoṣṭhikā hyeṣā mṛdudravyaprasādhikā // (31.2) Par.?
puṭa:: definition
rasoparasalohādeḥ pākamānapramāpakam / (32.1) Par.?
utpalādyagnisaṃyogāt yat tadatra puṭaṃ smṛtam // (32.2) Par.?
puṭapāka:: use
bhavedyataḥ puṭādeva doṣahānirguṇodayaḥ / (33.1) Par.?
rasoparasalohānāṃ puṭapākastataḥ smṛtaḥ // (33.2) Par.?
puṭapākena lohāder nirutthatvaṃ ca dīpanam / (34.1) Par.?
bhavedvāritaratvaṃ ca puṭapākastataḥ smṛtaḥ // (34.2) Par.?
mṛtalohādikaṃ yasmādatiśete mṛtaṃ rasam / (35.1) Par.?
puṭapākavidhānena puṭaṃ tasmātpraśasyate // (35.2) Par.?
puṭapāka:: gen. method
mūṣāgate tu lohādau puṭanīye viśedyathā / (36.1) Par.?
vahnistu svānukūlyena tathā syāttu puṭakramaḥ // (36.2) Par.?
sūryapuṭa
dravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ / (37.1) Par.?
śoṣaṇaṃ sūryatāpe yat tat sūryapuṭamucyate // (37.2) Par.?
mahāpuṭa
vyāmārdhanimne caturasrarūpe hastadvayāyāmamite ca kuṇḍe / (38.1) Par.?
vanyotpalāpūritagarbhabhāge mūṣāṃ nidadhyāt puṭanīyapūrṇām // (38.2) Par.?
punastu vinyasya vanotpalāni sampūrayetkuṇḍamukhaṃ rasajñaḥ / (39.1) Par.?
saṃdīpya vahniṃ puṭanaṃ tatastanmahāpuṭākhyaṃ vibudhaiḥ pradiṣṭam // (39.2) Par.?
gajapuṭa
nṛpakaracaturasrotsedhadairghye tu kuṇḍe chagaṇagaṇabhṛtārdhe mūṣikāṃ sthāpayitvā / (40.1) Par.?
puṭanamiha bhaved yacchāṇapūrṇe 'rdhe bhāge gajapuṭam iha tantre bhāṣitaṃ tad rasajñaiḥ // (40.2) Par.?
vārāhapuṭa
kuṇḍe tvaratnimānena caturasre tathocchrite / (41.1) Par.?
puṭaṃ yad dīyate tattu vārāhapuṭamucyate // (41.2) Par.?
kukkuṭapuṭa
vitastidvayamānena nimne ca caturasrake / (42.1) Par.?
puṭaṃ yad dīyate tattu mataṃ kukkuṭakaṃ budhaiḥ // (42.2) Par.?
kapoṭapuṭa
vanyotpalairaṣṭasaṃkhyaiḥ kṣitau yaddīyate puṭam / (43.1) Par.?
rasādīnāṃ tu siddhyarthaṃ tatkapotapuṭaṃ smṛtam // (43.2) Par.?
govarapuṭa
gorvarairvā tuṣairvāpi khalu kuṇḍe'thavā kṣitau / (44.1) Par.?
puṭaṃ yaddīyate vijñaistad gorvarapuṭaṃ smṛtam // (44.2) Par.?
bhāṇḍapuṭa
mūṣāgarbhe tuṣāpūrṇe sthūle bhāṇḍe'gniyojanāt / (45.1) Par.?
dīyate yatpuṭaṃ vijñaistad bhāṇḍapuṭam ucyate // (45.2) Par.?
vālukāpuṭa
prataptavālukāgarbhe nyasya mūtrādikaṃ dṛḍham / (46.1) Par.?
yad dīyate puṭaṃ tattu vālukāpuṭamucyate // (46.2) Par.?
bhūdharapuṭa
bhūmigarbhe kumudikāṃ vinyasya dvyaṅgulopari / (47.1) Par.?
yad dīyate puṭaṃ tattu puṭaṃ bhūdharasaṃjñakam // (47.2) Par.?
lāvakapuṭa
gorvarairvā tuṣairvāpi vitastyūrdhvaṃ puṭaṃ tu yat / (48.1) Par.?
mṛdudravyaprasiddhyarthaṃ tallāvakapuṭaṃ matam // (48.2) Par.?
puṭa:: Entscheidung fr ein
puṭanānmānanirdeśe vīkṣya dravyabalābalam / (49.1) Par.?
puṭeṣvanyatamaṃ dadyāt yatsyād yuktatamaṃ bhṛśam // (49.2) Par.?
cow dung
upalaṃ cotpalaṃ khyātaṃ giriṇḍaṃ piṣṭakaṃ tathā / (50.1) Par.?
chāṇaṃ ca chagaṇaṃ caiva karīṣaṃ ca nigadyate // (50.2) Par.?
Duration=0.18551588058472 secs.