Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5272
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasoparasalohādyā māraṇādyarthasiddhaye / (1.1) Par.?
yantryante'nena yasmāttu tasmādyantraṃ prakīrtitam // (1.2) Par.?
dolāyantra
sūtādikaṃ svedanīyaṃ nikṣipettriguṇāmbare / (2.1) Par.?
sphītakena nirudhyātha poṭṭalīṃ kārayed bhṛśam // (2.2) Par.?
pūritārdhodare bhāṇḍe dravaistanmukhapārśvayoḥ / (3.1) Par.?
randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet // (3.2) Par.?
daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭṭalīm / (4.1) Par.?
gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ // (4.2) Par.?
svedayecca tataścaitaddolāyantramiti smṛtam / (5.1) Par.?
dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate // (5.2) Par.?
ūrdhvapātanayantra
dvādaśāṅgulamukhī suvartulā sudṛḍhā ca khalu garbhavistṛtā / (6.1) Par.?
aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī // (6.2) Par.?
uktasarvaguṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / (7.1) Par.?
ūrdhvagā ca jaṭharojjvalā ghaṭī tūrdhvapātanavidhau praśasyate // (7.2) Par.?
nimnagāyāṃ rasaṃ kṣiptvā melayedanayormukham / (8.1) Par.?
saṃveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ // (8.2) Par.?
nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet / (9.1) Par.?
vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ // (9.2) Par.?
taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet / (10.1) Par.?
rasajñaiḥ kīrtitamidamūrdhvapātanayantrakam // (10.2) Par.?
adhaḥpātanayantra
ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam / (11.1) Par.?
nikṣipya bhūmau gataṃ ca vidhāya vinyased dṛḍham // (11.2) Par.?
pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam / (12.1) Par.?
rasajñaiḥ kīrtitamidam adhaḥpātanayantrakam // (12.2) Par.?
tiryakpātanayantra
natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / (13.1) Par.?
tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ // (13.2) Par.?
rodhayedatha yatnena rasagarbhaghaṭīmukham / (14.1) Par.?
tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam // (14.2) Par.?
pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ / (15.1) Par.?
yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam // (15.2) Par.?
bhasmayantra
mṛnnirmitaṃ pātramihāhared dṛḍhaṃ vitastigambhīramatho'tinūtanam / (16.1) Par.?
bhūtyā tadardhaṃ paripūrya yatnāt tālādigolān kramaśo nidadhyāt // (16.2) Par.?
nirdiṣṭabhūtyaiva tadūrdhvabhāgaṃ prapūrya saṃmudrya ca bhāṇḍavaktram / (17.1) Par.?
cullyāṃ nidhāyāgnimatha pradadyādetanmataṃ vai khalu bhasmayantram // (17.2) Par.?
kacchapayantra
jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / (18.1) Par.?
balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // (18.2) Par.?
kṛtasandhivilepanam ambumṛdā khalu khādirakokilakairjvalanam / (19.1) Par.?
paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // (19.2) Par.?
balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / (20.1) Par.?
samākhyātaṃ rasācāryai rasasiddhapradāyakam // (20.2) Par.?
bhūdharayantra
vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet / (21.1) Par.?
ācchādya dīptairupalair yantraṃ bhūdharasaṃjñakam // (21.2) Par.?
mṛdaṅgayantra
mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / (22.1) Par.?
pātraṃ nirmāpayed yuktyā rasatantravicakṣaṇaḥ // (22.2) Par.?
vyāvartanapidhānena saṃyuktaṃ tvekapārśvataḥ / (23.1) Par.?
paribhramaṇaśīlau ca vāraṅgau pārśvayostathā // (23.2) Par.?
kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / (24.1) Par.?
vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet // (24.2) Par.?
tato narotsedhamitau stambhau bhūmau tu vinyaset / (25.1) Par.?
sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // (25.2) Par.?
tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / (26.1) Par.?
mṛdaṅgayantrakam idaṃ rasajñaiḥ parikīrtitam // (26.2) Par.?
nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / (27.1) Par.?
mṛdaṅgayantram adhunā viśeṣeṇa yujyate // (27.2) Par.?
sthālīyantra
sthālyāṃ saṃsthāpya lohādi mallenāvṛṇuyānmukham / (28.1) Par.?
sthālyadho jvālayedagniṃ sthālīyantramidaṃ smṛtam // (28.2) Par.?
vālukāyantra
savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām / (29.1) Par.?
rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset // (29.2) Par.?
sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ / (30.1) Par.?
ākaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet // (30.2) Par.?
bhāṇḍādho jvālayed agniṃ yathākālaṃ yathākramam / (31.1) Par.?
etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam // (31.2) Par.?
lavaṇayantra
lavaṇasya ca nikṣepādevaṃ lavaṇayantrakam / (32.1) Par.?
prakīrtitaṃ bhiṣagvaryairmṛgāṅkādirasārthakam // (32.2) Par.?
puṭayantra
puṭanīyaṃ tu kumbhādau vinyasyāvṛṇuyātpunaḥ / (33.1) Par.?
pidhānena dṛḍhenātha vidadhyātsandhibandhanam // (33.2) Par.?
karīṣāgnau cullikāyāṃ vā pacedagnimānavit / (34.1) Par.?
lohādīnāṃ māraṇārthaṃ puṭayantraṃ praśasyate // (34.2) Par.?
bāṣpasvedayantra
nīrapūritagarbhe tu pātre pātraṃ niveśayet / (35.1) Par.?
pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // (35.2) Par.?
cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ / (36.1) Par.?
saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām // (36.2) Par.?
bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ / (37.1) Par.?
tasmādyantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam // (37.2) Par.?
vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / (38.1) Par.?
yantrametatsamākhyātaṃ bhiṣajāṃ sukhahetave // (38.2) Par.?
darvikāyantra
caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam / (39.1) Par.?
darvikāyantram etaddhi gandhaśodhanasādhakam // (39.2) Par.?
pālikāyantra
etadeva hi yantraṃ tu natahastakasaṃyutam / (40.1) Par.?
pālikāyantram uddiṣṭaṃ rasatantravicakṣaṇaiḥ // (40.2) Par.?
ḍamaruyantra
sthālikopari vinyasya sthālīṃ nyubjatayāparām / (41.1) Par.?
pacedyathākramaṃ tvetadyantraṃ ḍamarukāhvayam // (41.2) Par.?
nāḍikāyantra
ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / (42.1) Par.?
adhomukhaṃ ghaṭaṃ tvanyaṃ mukhe tasya nidhāpayet // (42.2) Par.?
ubhayor mukham ālipya mṛdā saṃśoṣayettataḥ / (43.1) Par.?
uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // (43.2) Par.?
etāṃ tu nāḍikāṃ prājñā yatnataḥ kuṇḍalīkṛtām / (44.1) Par.?
jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // (44.2) Par.?
kācakūpīmukhe samyak vahniṃ prajvālayettataḥ / (45.1) Par.?
yāvad ghaṭasthitadravyasāro yātīha bāṣpatām // (45.2) Par.?
etaddhi nāḍikāyantraṃ bhiṣagbhiḥ parikīrtitam / (46.1) Par.?
parisrutāmbunirmāṇe viśeṣeṇa prayujyate // (46.2) Par.?
pātālayantra
bhūmau hastamitaṃ nimnaṃ vidadhyād garttamuttamam / (47.1) Par.?
tasmin pātaṃ nidhāyātha tadrūpaṃ pātramanyakam // (47.2) Par.?
ādadīta tatastasminnauṣadhāni nidhāpayet / (48.1) Par.?
āsyamasya śarāveṇa chidragarbheṇa rodhayet // (48.2) Par.?
pātrametattu gartasthe pātre yatnena vinyaset / (49.1) Par.?
vidadhyādanayor yatnāt sudṛḍhaṃ sandhibandhanam // (49.2) Par.?
mṛdā sampūrya gartaṃ tu vahniṃ dadyātprayogavit / (50.1) Par.?
svāṃgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // (50.2) Par.?
uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet / (51.1) Par.?
adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // (51.2) Par.?
etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam / (52.1) Par.?
āhartuṃ gandhakādīnāṃ tailametatprayujyate // (52.2) Par.?
khalvayantra
caṣakopamam atyacchaṃ sudṛḍhaṃ picchilopamam / (53.1) Par.?
sacchilāvihitaṃ pātraṃ khalvayantramihocyate // (53.2) Par.?
rasoparasalohādeḥ peṣaṇādikakarmaṇi / (54.1) Par.?
rasatantrakriyādakṣaiḥ khalvayantraṃ prayujyate // (54.2) Par.?
khalvayantraṃ dvidhā proktaṃ rasatantre viśeṣataḥ / (55.1) Par.?
prathamaṃ vartulākāraṃ droṇīrūpaṃ dvitīyakam // (55.2) Par.?
khalva:: vartula
vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān / (56.1) Par.?
bhittyā dvyaṃgulasaṃmitaḥ khalu yathā cendrāṅgulo gharṣakaḥ khalvo'yaṃ khalu vartulo nigaditaḥ sūtādisiddhipradaḥ // (56.2) Par.?
khalva:: droṇīrūpa
utsedhe turagāṃgulaḥ khalu kalātulyāṃgulaścāyatau vistāre tapanāṃgulaśca masṛṇo bhittyā ca vai dvyaṃgulaḥ / (57.1) Par.?
gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ // (57.2) Par.?
ulūkhalayantra
daśāṃgulaṃ tu vistāre tūtsedhe ṣoḍaśāṃgulam / (58.1) Par.?
trayodaśāṃgulaṃ caiva nimnatvena ca saṃdṛḍham // (58.2) Par.?
ayasā nirmitaṃ caiva madhye'timasṛṇīkṛtam / (59.1) Par.?
viṃśatyaṃguladīrghaśca lohadaṇḍaḥ suśobhanaḥ // (59.2) Par.?
ulūkhalābhidhaṃ yantraṃ budhairetatprakīrtitam / (60.1) Par.?
tāpyādīnāṃ kuṭṭanārthaṃ yantrametatprayujyate // (60.2) Par.?
laghūni cātha dīrghāṇi yuktyā yantrāṇi kārayet / (61.1) Par.?
dravyamānānukūlyena vidhānajño bhiṣagvaraḥ // (61.2) Par.?
yantrāṇyetāni proktāni digdarśanatayā mayā / (62.1) Par.?
adhyetṝṇāṃ śiśūnāṃ tu sukhabodhāya satvaram // (62.2) Par.?
Duration=0.33049702644348 secs.