Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5319
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkṣetragokarṇapurāṇam / (1.1) Par.?
gokarṇakṣetranilayaṃ dvibhujaṃ varadaṃ satām / (1.2) Par.?
sarvābhīṣṭaprasiddhyarthaṃ taṃ namāmi gajānanam / (1.3) Par.?
kurūṇām anvaye jāto rājā paramadhārmikaḥ / (1.4) Par.?
śaunakādyair munivaraiḥ kṛtasatpraśnasatkathaḥ // (1.5) Par.?
ṛṣibhiḥ sahitaś cāpi śatānīko mahāmatiḥ / (2.1) Par.?
āste kṛtābhiṣeko 'tha saṃnyāsāya kṛtakṣaṇaḥ // (2.2) Par.?
athājagāma dharmātmā vyāsaśiṣyo mahāmatiḥ / (3.1) Par.?
tīrthayātrāṃ paricaran sūtaḥ paurāṇiko 'rthavit // (3.2) Par.?
ugraśravāḥ śatānīkaṃ jayāśīrbhir avardhayat / (4.1) Par.?
abhivādya munīn sarvān śaunakādīṃs tapodhanān // (4.2) Par.?
papraccha kuśalaṃ sarvaṃ tapaḥsvādhyāyakarmasu / (5.1) Par.?
tataḥ sa rājā dharmātmā yudhiṣṭhirakulodbhavaḥ // (5.2) Par.?
sūtam āha mahāprājñam āsyatām iti sādaram / (6.1) Par.?
āsanaṃ kalpayāmāsa śaunakasya tadā nṛpaḥ // (6.2) Par.?
anujñāṃ prāpya sūtas tu munīnāṃ bhāvitātmanām / (7.1) Par.?
upaviṣṭaḥ sabhāmadhye kṛtātithyo mahāmatiḥ // (7.2) Par.?
viśrānto 'bhūc ciraṃ tasyāṃ sabhāyāṃ sūtanandanaḥ / (8.1) Par.?
tato 'bravīd idaṃ vākyaṃ śaunakaḥ sūtam ādarāt // (8.2) Par.?
śaunaka uvāca / (9.1) Par.?
kuta āgamyate vidvann idānīṃ sūtanandana / (9.2) Par.?
kva gato 'si bhavān pūrvaṃ kim uddiśya prayojanam // (9.3) Par.?
sūta uvāca / (10.1) Par.?
tīrthayātrāṃ gato brahman triḥ parītya dharām imām / (10.2) Par.?
bhavantaṃ draṣṭumāyātaḥ śatānīkaṃ ca pārthivam // (10.3) Par.?
pārikṣitaṃ ca rājarṣiṃ saṃnyāsāya kṛtakṣaṇam / (11.1) Par.?
saha sthitvā dvijavarair gokarṇe suciraṃ dvija // (11.2) Par.?
ihāgato 'smi viprarṣe kiṃ karomi praśādhi mām / (12.1) Par.?
śaunaka uvāca / (12.2) Par.?
tīrthānāṃ darśane puṇyaṃ snāne dāne ca yat phalam // (12.3) Par.?
upavāse jape home tīrthe devārcane ca yat / (13.1) Par.?
tīrthānām api cotpattiṃ puṇyaṃ puṇyaphalaṃ tathā // (13.2) Par.?
tat sarvaṃ kathayāsmākaṃ paraṃ kautūhalaṃ hi naḥ / (14.1) Par.?
ity ukte muninā tatra śatānīko 'pi pārthivaḥ // (14.2) Par.?
papracchedaṃ sabhāmadhye sūtaṃ vai romaharṣaṇim / (15.1) Par.?
śatānīka uvāca / (15.2) Par.?
gokarṇād āgatam iti śrutaṃ te vadatāṃ vara // (15.3) Par.?
kasmin deśe sa gokarṇaṃ tīrtharājaḥ praśasyate / (16.1) Par.?
kim artham uṣitaṃ tatra kair vā viprarṣibhiḥ saha // (16.2) Par.?
brūhy aśeṣeṇa naḥ sūta yasmād adyāgato hy asi / (17.1) Par.?
sūta uvāca / (17.2) Par.?
śrūyatāṃ kuruśārdūla sahaibhir munipuṅgavaiḥ // (17.3) Par.?
vyāsaprasādād vakṣyāmi sarvaṃ pratyakṣadarśivat / (18.1) Par.?
purā provāca kailāse ṣaṇmukhāya maheśvaraḥ // (18.2) Par.?
gokarṇakṣetramāhātmyaṃ nārado 'gnisutāya ca / (19.1) Par.?
ahaṃ tad varṇayiṣyāmi śṛṇu rājan mahāmate // (19.2) Par.?
siddhikṣetrāṇi trīṇy āhūrahasyāni sureṣv api / (20.1) Par.?
śālagrāmaṃ puṣkaraṃ ca gokarṇaṃ ca narādhipa // (20.2) Par.?
śālagrāmāt puṣkarāc ca gokarṇaṃ śīghrasiddhidam / (21.1) Par.?
yad yad icchati gokarṇe tat tad āpnoti niścayāt // (21.2) Par.?
Der Ursprung von Gokarṇa
ekārṇave jagaty asmin sṛṣṭikāla upasthite / (22.1) Par.?
brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ // (22.2) Par.?
tadā tasya bhruvor madhyād rudraḥ prādurabhūt prabhuḥ / (23.1) Par.?
brahmā provāca taṃ dṛṣṭvā sṛṣṭiṃ kuru mahāmate // (23.2) Par.?
tathety uktvā tadā rudro jarāmaraṇavarjitāḥ / (24.1) Par.?
sattvaikaguṇasampannāḥ samaprakṛtayaḥ prajāḥ // (24.2) Par.?
srakṣyāmīty eva niścitya pātāle tapasi sthitaḥ / (25.1) Par.?
evaṃ tapasyatas tasya vyatīyāya yugatrayam // (25.2) Par.?
tato vilambitaṃ dṛṣṭvā rudrasargaṃ prajāpatiḥ / (26.1) Par.?
tatra kāraṇam anvicchan yathāpūrvaṃ sasarja ha // (26.2) Par.?
śrutvedaṃ prakṛter vākyāt tayā rudraḥ sahotthitaḥ / (27.1) Par.?
dadṛśe medinīṃ viṣvagāvṛtāṃ cakravatsthitām // (27.2) Par.?
kruddhaḥ provāca tāṃ mārgam udgantuṃ mama darśaya / (28.1) Par.?
bhūr uvāca / (28.2) Par.?
viśvātman praṇatāṃ trāhi strībhāvād api vihvalām // (28.3) Par.?
nirāgasaṃ bhedayituṃ nocitaṃ te kṛpānidhe / (29.1) Par.?
karṇacchidreṇa me deva hrasvo bhūtvordhvam utpata // (29.2) Par.?
tatheti tāṃ samāśvāsyāṅguṣṭhamātravapurdharaḥ ūrdhvam etyāha giriśo bhadre matsaṅgamā tvayi / (30.1) Par.?
bhavitā tanayaś caṇḍavīryo 'ṅgārakanāmakaḥ // (30.2) Par.?
gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ / (31.1) Par.?
gokarṇam iti nāmnā tat trailokye parigīyate // (31.2) Par.?
pātālād ūrdhvagamane yonikalpam abhūd yataḥ / (32.1) Par.?
rudrayonir iti khyātaṃ puṇyakṣetreṣu gaṇyate // (32.2) Par.?
kalpānte 'py āvartarūpaṃ varuṇālayamadhyabhāk / (33.1) Par.?
na vinaśyati tasmāc ca varuṇāvartasaṃjñakam // (33.2) Par.?
ye smariṣyanti gokarṇaṃ prātar utthāya nityaśaḥ / (34.1) Par.?
teṣāṃ rātrikṛtaṃ pāpaṃ tatkṣaṇād eva naśyati // (34.2) Par.?
evaṃ divā kṛtaṃ pāpam aparāhṇe praṇaśyati / (35.1) Par.?
pañcakrośaparīmāṇaṃ kṣetrāṇām uttamottamam // (35.2) Par.?
ye paśyanti mahākṣetraṃ gokarṇaṃ surapūjitam / (36.1) Par.?
janmaprabhṛti yat teṣāṃ kṛtaṃ pāpaṃ vinaśyati // (36.2) Par.?
snānaṃ kurvanti ye tatra gokarṇe tīrthasattame / (37.1) Par.?
teṣāṃ trijanmācaritaṃ pāpaṃ naśyaty asaṃśayaḥ // (37.2) Par.?
yathā kailāsaśikhare yathā mandaramūrdhani / (38.1) Par.?
nivasāmi sadā devyā tathā gokarṇamaṇḍale // (38.2) Par.?
śrīśailakāśyor api rāmasetau gokarṇamukhyeṣv api puṇyabhūmiṣu / (39.1) Par.?
ārabhya tasmād api mukhyadeśāt sad yojanair dvādaśabhiś ca maṇḍalam // (39.2) Par.?
ity uktvā dharaṇīṃ rudro dṛṣṭvā sṛṣṭiṃ svayaṃbhuvaḥ / (40.1) Par.?
kruddhaḥ san tāṃ saṃjihīrṣuḥ kiṃcid īśānabhāgagaḥ // (40.2) Par.?
pramathān sasṛje tatra tāvad viṣṇur upāgataḥ / (41.1) Par.?
uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam // (41.2) Par.?
ante tvam eva saṃhartā krodham adyopasaṃhara / (42.1) Par.?
tataḥ prasanno bhagavān prāhānugrāhakaṃ vacaḥ // (42.2) Par.?
didhakṣor mama saṃsthityā bhūyād īśānabhūr iyam / (43.1) Par.?
rudrabhūmir iti khyātā mokṣadā dahanān nṛṇām // (43.2) Par.?
prakṛtyā pārṣadaiḥ sākam atra viṣṇo vasāmy aham / (44.1) Par.?
ity ukte śambhunā viṣṇus tathāstv iti yayau divam // (44.2) Par.?
sūta uvāca / (45.1) Par.?
gokarṇe sarvadā vāsaṃ maraṇam muktimaṇḍape / (45.2) Par.?
rudrabhūmyāṃ tu dahanaṃ kāṅkṣante vibudhā api // (45.3) Par.?
Rudra klaut die Essenz der G￶tter
tataḥ rudraś cintayitvā bhaviṣyat kāryaṃ gauravam / (46.1) Par.?
svapratijñā vṛthā mā bhūd iti brahmādiṣu svayam // (46.2) Par.?
sthāvarānteṣu yat sattvaṃ tad ākṛṣya maheśvaraḥ / (47.1) Par.?
tena sattvena sauvarṇaṃ nirmame mṛgam uttamam // (47.2) Par.?
svasya viṣṇor brahmaṇaś ca sattvāc chṛṅgatrayaṃ tathā / (48.1) Par.?
aśeṣaprāṇināṃ sattvāc catuṣpādaṃ trinetrakam // (48.2) Par.?
tanmṛgeṇa hy agāt svāmī saha kailāsamandiram / (49.1) Par.?
tataḥ prajāḥ prajāpālāḥ sarve sattvavivarjitāḥ // (49.2) Par.?
surāsuramanuṣyāś ca brahmāṇaṃ śaraṇaṃ yayuḥ / (50.1) Par.?
tataḥ svayaṃbhuvā sārdhaṃ surā viṣṇum upāgaman // (50.2) Par.?
uvāca viṣṇus tān devān sattvaṃ rudreṇa vai hṛtam / (51.1) Par.?
taṃ gatvā vibudhaśreṣṭhā yāciṣyāmaḥ kṛpānidhim // (51.2) Par.?
iti niścitya te sarve kailāsam agaman surāḥ / (52.1) Par.?
pūjayitvā mahādevaṃ prārthayāmāsur īhitam // (52.2) Par.?
tatas tuṣṭaḥ śivaḥ prādāt tebhyaḥ sattvamayaṃ mṛgam / (53.1) Par.?
prītāḥ surās tad vibhajya jagṛhuḥ sattvam ātmanaḥ // (53.2) Par.?
brahmā viṣṇuś ca rudraś ca svīyaṃ śṛṅgaṃ samādade / (54.1) Par.?
tacchṛṅgaṃ pūjayann āste rudro bhaktyānukampayā // (54.2) Par.?
etad eva prāṇaliṅgaṃ cātmaliṅgam itīryate / (55.1) Par.?
ya etat pūjayed bhaktyā sa prāpnotīpsitaṃ dhruvam // (55.2) Par.?
śṛṇudhvam asya māhātmyaṃ sarvalokaikaviśrutam / (56.1) Par.?
trailokyasyādhipatyāya devadānavayoḥ purā // (56.2) Par.?
yuddho babhūva tumulo devās tatra parājitāḥ / (57.1) Par.?
dānavair hṛtasarvasvā īśvaraṃ śaraṇaṃ yayuḥ // (57.2) Par.?
tadādeśāl liṅgam etad ārādhya punar āhave / (58.1) Par.?
nirjitya dānavān devā alabhanta manorathān // (58.2) Par.?
Rāvaṇa bringt das Liṅgam nach Gokarṇa
evamādikathāḥ śrutvā rāvaṇo 'sya jighṛkṣayā / (59.1) Par.?
kailāsaparvataṃ gatvā tapa ugraṃ samācarat // (59.2) Par.?
atrāntare nāradas tu gataḥ kailāsaparvatam / (60.1) Par.?
tatra rāvaṇam anvīkṣya svargam etyāha vajriṇam // (60.2) Par.?
kailāse rāvaṇas tīvraṃ tapaś carati duścaram / (61.1) Par.?
mṛgaśṛṅgaṃ netukāmaḥ purā yuṣmābhir arcitam // (61.2) Par.?
nīte liṅge rāvaṇena niḥśrīkāḥ syur dhruvaṃ surāḥ / (62.1) Par.?
tasmād vighnaṃ kuru kṣipram ity uktvāgād yathāgatam // (62.2) Par.?
tataḥ saṃmantrya guruṇā sākaṃ śakro 'maraiḥ saha / (63.1) Par.?
paulastyatapase vighnaṃ kartuṃ kailāsam abhyagāt // (63.2) Par.?
atrāntare rāvaṇo 'pi toṣayitvā maheśvaram / (64.1) Par.?
pañcabrahmātmakam idaṃ na nidhehi bhuvi kvacit // (64.2) Par.?
iti tenāpy anujñāto liṅgaṃ sampādya sādaram / (65.1) Par.?
svapuraṃ pādacāreṇa niryayau dakṣiṇāmukhaḥ // (65.2) Par.?
athātra devāḥ kailāsagirim etya maheśvaram / (66.1) Par.?
papracchur abhivādyeśaṃ rāvaṇasya viceṣṭitam // (66.2) Par.?
sa tān uvāca bho devā liṅgaṃ sampādya rāvaṇaḥ / (67.1) Par.?
niragāt pādacāreṇa laṅkāṃ dakṣiṇadiṅmukhaḥ // (67.2) Par.?
gānena tapasā lubdho liṅgaṃ tasmai dadāv aham / (68.1) Par.?
parantv ayam apātro 'tiduṣṭātmā iti niścayaḥ // (68.2) Par.?
atas tasya karāl liṅgaṃ galitaṃ sad yathā bhuvi / (69.1) Par.?
pratiṣṭhitaṃ bhavec chīghraṃ prayatadhvaṃ tathā surāḥ // (69.2) Par.?
ity avāpya śivasyājñām anviṣyanto daśānanam / (70.1) Par.?
saptakoṭīśvaraṃ jagmur devā nāradabodhitāḥ // (70.2) Par.?
daśānano 'pi madhyāhne tatra sthitvāhnikaṃ caran / (71.1) Par.?
pūjāṃ nirvartayāmāsa saptakoṭīśvarasya ca // (71.2) Par.?
tatra devān nirīkṣyaiva śaṅkitaḥ krodhamūrchitaḥ / (72.1) Par.?
gokarṇābhimukhaḥ prāgād rāvaṇo meghagarjanaḥ // (72.2) Par.?
tam anvayātāḥ śakrādyā liṅgasya sthāpane tadā / (73.1) Par.?
viṣṇuṃ samprārthayāmāsur upāyaś cintyatām iti // (73.2) Par.?
tato viṣṇuḥ kāryam etad upadiśya gajānanam / (74.1) Par.?
prāhiṇod rāvaṇam anu svayaṃ cāgāt sahāyakṛt // (74.2) Par.?
pitṛsthālīsamīpe tu yāvad gacchati rāvaṇaḥ / (75.1) Par.?
tāvac ca viṣṇur bhagavān alaukikyātmamāyayā // (75.2) Par.?
cakreṇa sūryam ācchādya sandhyām evāvabhāsayat / (76.1) Par.?
astaṃ gato 'rka ity evaṃ manyamāno daśānanaḥ // (76.2) Par.?
kathaṃ sandhyām upāsiṣye dhṛtvā liṅgaṃ kare 'dhunā / (77.1) Par.?
iti cintākulas tāvad gajāsyaṃ baṭurūpiṇam // (77.2) Par.?
dṛṣṭvā tasya kare liṅgaṃ ditsur evam uvāca tam / (78.1) Par.?
muniputra gṛhāṇedaṃ liṅgaratnaṃ muhūrtakam // (78.2) Par.?
nadyām asyāṃ vidhiṃ sāndhyaṃ samāpyādāsya āśv aham / (79.1) Par.?
pañcabrahmātmakaṃ caitan na nidhehi mahītale // (79.2) Par.?
evam ukto rāvaṇena gajāsyaḥ pratyuvāca tam / (80.1) Par.?
aho gurutamaṃ hy etatkāryārthī vaṭur apy aham // (80.2) Par.?
avaśyam eva vāhyaṃ cen na saheya ciraṃ kvacit / (81.1) Par.?
tad ahaṃ tvāṃ trir āhūya nidhāsye tvayy anāgate // (81.2) Par.?
ity uktvā jagṛhe liṅgaṃ sandhyāṃ dadhyau ca rāvaṇaḥ / (82.1) Par.?
tāvad devāḥ prāṇaliṅge trilokībhāram ādadhuḥ // (82.2) Par.?
tadā voḍhum aśaktas trir uccair udghuṣya rāvaṇam / (83.1) Par.?
gajāsyaḥ sthāpayāmāsa liṅgaṃ śleṣmātake vane // (83.2) Par.?
vaivasvate 'ntare rājan trayoviṃśatime śubhe / (84.1) Par.?
tretāyuge tv īśvarābde śaratkāle nṛpottama // (84.2) Par.?
ūrjaśuklapratipadi vyatīpāte raverdine / (85.1) Par.?
tulāmāse mīnalagne viśākhāyāṃ pratiṣṭhitam // (85.2) Par.?
tato viṣṇuḥ svakaṃ cakram upasaṃhṛtavān raveḥ / (86.1) Par.?
atha devagaṇā liṅge puṣpāṇi vavṛṣur mudā // (86.2) Par.?
śaśaṃsuśca stavair divyaiḥ śivaṃ viṣṇuṃ gajānanam / (87.1) Par.?
vīṇāveṇumṛdaṅgādyair nanṛtuś cāpsarogaṇāḥ // (87.2) Par.?
iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre prathamo 'dhyāyaḥ / // (88.1) Par.?
Duration=0.41471290588379 secs.