Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5321
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Śataśṛṅga Berg und Koṭitīrtha Geschichte
sūta uvāca / (1.1) Par.?
śṛṇu rājan pravakṣyāmi śataśṛṅgagireḥ kathām / (1.2) Par.?
koṭitīrthasya cotpattiṃ māhātmyam api puṇyadam // (1.3) Par.?
āsan himavataḥ pṛṣṭhe trīṇi sthānāni pārthiva / (2.1) Par.?
pūrvasyām indranīlādrir viṣṇoḥ sthānam anuttamam // (2.2) Par.?
paścime śaṅkarasthānaṃ kailāsādrir abhūn nṛpa / (3.1) Par.?
brahmaṇo vasatir madhye śataśṛṅgagirir mahān // (3.2) Par.?
campakādyair vṛto vṛkṣaiḥ sarvartukusumānvitaiḥ / (4.1) Par.?
devagandharvasiddhādyaiḥ puṇyais tīrthaiḥ samanvitaḥ // (4.2) Par.?
athaikadā tu garuḍaḥ sarpaṃ durmukhanāmakam / (5.1) Par.?
gṛhītvā khe caraṃs tasya śataśṛṅgasya mūrdhani // (5.2) Par.?
sarpaṃ tam attukāmaḥ sann adho vṛkṣān vyalokayat / (6.1) Par.?
tāvat tasya mukhād bhraṣṭo durmukho bilam āviśat // (6.2) Par.?
tam anviṣyan na labdhvaiva krodhād utpāṭya taṃ girim / (7.1) Par.?
gṛhītvākāśamārgeṇa yayau khagapatir balī // (7.2) Par.?
anekair ṛṣibhiḥ sārdhaṃ brahmā tatrāvasad girau / (8.1) Par.?
āsan dvikoṭitīrthāni śṛṅge himavataḥ śubhe // (8.2) Par.?
athedaṃ gāruḍaṃ karma buddhvā brahmā cukopa ha / (9.1) Par.?
trailokyabhāraṃ bhagavān ātmany ādhāya satvaram // (9.2) Par.?
dadhānaṃ śataśṛṅgaṃ taṃ pīḍayāmāsa vai dvijam / (10.1) Par.?
tasmin kāle sa garuḍo gokarṇasyopari sthitaḥ // (10.2) Par.?
bhāreṇa duḥkhito'tyantaṃ dṛṣṭvādhastāt tapovane / (11.1) Par.?
agastyaṃ śaraṇaṃ yāce kṛpālo rakṣa mām iti // (11.2) Par.?
agastyas tadvacaḥ śrutvā mā bhaiṣīr iti ca bruvan / (12.1) Par.?
majjantam abdhau sagiriṃ garuḍaṃ vīkṣya suvrataḥ // (12.2) Par.?
avatārya giriṃ tatra rudrayonyās tu dakṣiṇe / (13.1) Par.?
nidhāyāmbhonidhau tārkṣyaṃ mocayāmāsa līlayā // (13.2) Par.?
tato dhyānena vijñāya brahmā tatrāgamat prabhuḥ / (14.1) Par.?
agastyaṃ ślāghayitvātha garuḍaṃ cedam abravīt // (14.2) Par.?
bho vatsa śaṅkarasyaiva manasā cintitaṃ tv idam / (15.1) Par.?
nimittamātraṃ tvam asi tatprīto 'smi varaṃ vṛṇu // (15.2) Par.?
garuḍa uvāca / (16.1) Par.?
trailokyabhāraṃ bhagavan voḍhum icchāmy ayatnataḥ / (16.2) Par.?
na matto 'nyo 'dhiko loke bhavitavyaḥ parākrame // (16.3) Par.?
brahmovāca / (17.1) Par.?
trailokyabhāravahane śaktis te syād ayatnataḥ / (17.2) Par.?
tattrilokaguruṃ viṣṇuṃ sarvadā vaha suvrata // (17.3) Par.?
nākramiṣyanty āyudhāni tvāṃ sarvebhyo 'dhiko 'py asi / (18.1) Par.?
iti tasmai varaṃ datvā rudram ārādhya tadgirau // (18.2) Par.?
kamaṇḍaluṃ ca saṃsthāpya sarvatīrtham ayaṃ svakam / (19.1) Par.?
brahmā brahmarṣibhiḥ sārdhaṃ satyalokaṃ jagāma ha // (19.2) Par.?
garuḍo'pi varaṃ labdhvā tapasārādhya śaṃkaram / (20.1) Par.?
svanāmnā tīrtham utpādya sthāpayitvā svavigraham // (20.2) Par.?
agastyam abhivādyātha yato viṣṇus tato gataḥ / (21.1) Par.?
tad etadbhuvi vikhyātaṃ gāruḍaṃ tīrtham uttamam // (21.2) Par.?
āśramo 'pi ca tasyaiva nāmnā garuḍamaṇḍapam / (22.1) Par.?
agastyatīrthād vāyavyāṃ vartate nṛpa tatra yaḥ // (22.2) Par.?
snātvā garuḍagāyatrīṃ caturlakṣaṃ japen naraḥ / (23.1) Par.?
so 'ṇimādimahāsiddhiṃ labhate nātra saṃśayaḥ // (23.2) Par.?
agastyo'pi mahātejāḥ svanāmnā tīrtham uttamam / (24.1) Par.?
vidhāya liṅgaṃ saṃsthāpya varadeśvaranāmakam // (24.2) Par.?
bahukālaṃ tapaḥ kṛtvā siddhiṃ prāpya maheśvarāt / (25.1) Par.?
yathākāmaṃ sa gokarṇe sthitavān munisattamaḥ // (25.2) Par.?
śataśṛṅgaṃ girivaraṃ nākapṛṣṭhaṃ vidur budhāḥ / (26.1) Par.?
brahmaloka iti prokto brahmāvāsaṃ ca taṃ viduḥ // (26.2) Par.?
rudrājñayā sārabhūtaṃ sarvaṃ tatrāgataṃ hy abhūt / (27.1) Par.?
sūta uvāca / (27.2) Par.?
garuḍenānīyamāne girau tasya bhayād iva // (27.3) Par.?
tatratyakoṭitīrthāni ekībhūtāni vai nṛpa / (28.1) Par.?
koṭitīrtham iti khyātaṃ sarvapāpapraṇāśanam // (28.2) Par.?
tad adya dṛśyate rājañchataśṛṅgottare taṭe / (29.1) Par.?
tasmin snātaḥ sarvatīrthe snāto bhavati mānavaḥ // (29.2) Par.?
daśāśvamedhāvabhṛthena sāmyaṃ vadanty āptāḥ koṭitīrthe dvijāgryāḥ / (30.1) Par.?
mahat puṇyaṃ puṇyakṛtāṃ variṣṭhaṃ snātās tasmin nākapṛṣṭhaṃ vrajanti // (30.2) Par.?
anyāni koṭitīrthāni paryastāny atha sāgare / (31.1) Par.?
śataśṛṅgagires tasya taṭe dakṣiṇapaścime // (31.2) Par.?
api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ / (32.1) Par.?
koṭitīrthe snānamātrān mucyate sarvapātakaiḥ // (32.2) Par.?
K￶nig Viṣṇuvarmā und der Ruhm Koṭitīrthas
atraivodāharantīmam itihāsaṃ purātanam / (33.1) Par.?
avantiviṣaye rājā viṣṇuvarmeti cābhavat // (33.2) Par.?
purā kṛtayuge so 'pi svarājyaṃ pratipālayan / (34.1) Par.?
dāsīrajasvalādyāś ca kāmayāmāsa durmatiḥ // (34.2) Par.?
brahmahatyādipāpāni bahūni kṛtavān asau / (35.1) Par.?
tena cākṛtapāpāni na santi dharaṇītale // (35.2) Par.?
atīva pāpasaṃdohād rājayakṣmābhavat tataḥ / (36.1) Par.?
na bhiṣak na ca vā bandhus trātā ko 'pi na vidyate // (36.2) Par.?
na mitraṃ na ca vā rājyaṃ na śaktās tan nivāritum / (37.1) Par.?
tasminn evaṃvidhe rājñi daivayogāt kurūdvaha // (37.2) Par.?
sanako nāma yogīndras tasya geham upāgamat / (38.1) Par.?
nṛpabhāryā puṇyaśīlā natvā yoginam āgatam // (38.2) Par.?
uvāca ślakṣṇayā vācā pāhi māṃ patidānataḥ / (39.1) Par.?
tam āgatam abhipretya viṣṇuvarmā mahāmatiḥ // (39.2) Par.?
pūjayāmāsa vidhivad uvāca vacanaṃ tadā / (40.1) Par.?
kṛtārtho 'smi mahābhāga bhavaddarśanamātrataḥ // (40.2) Par.?
anāthaṃ pāpakarmāṇaṃ vimukhaṃ puṇyakarmaṇi / (41.1) Par.?
durācārarataṃ kāmalolupaṃ pāhi māṃ mune // (41.2) Par.?
janmāntarārjitāt puṇyād bhavato darśanaṃ hy abhūt / (42.1) Par.?
ity uktvā virarāmātha sanakaḥ pratyuvāca tam // (42.2) Par.?
bho rājañchṛṇu vakṣyāmi tvayā yat pūrvasaṃcitam / (43.1) Par.?
bhujyate vivaśeneha trātā nānyo 'sti kaścana // (43.2) Par.?
yatra vṛndāvanaṃ nāsti śālagrāmādipūjanam / (44.1) Par.?
vedaśāstrādivādo vā nāsti sajjanasaṅgamaḥ // (44.2) Par.?
svācārasya parityāgaḥ paradharmaparigrahaḥ / (45.1) Par.?
sadā pāparatir yatra tatra syuḥ sakalā rujaḥ // (45.2) Par.?
pūrvajanmani vā pāpam iha janmani vā kṛtam / (46.1) Par.?
avaśyam eva bhoktavyaṃ rājan karma śubhāśubham // (46.2) Par.?
tvaṃ tu janmāntare jāto veśyāyāṃ śūdrapūruṣāt / (47.1) Par.?
dharmadhvaja iti khyāto lubdhakaḥ prāṇihiṃsakaḥ // (47.2) Par.?
pāpakarmarato nityaṃ devabrahmasvahārakaḥ / (48.1) Par.?
tvam ekadā māghamāse gaṅgātīram upāgataḥ // (48.2) Par.?
tatra svabhartrā snānārtham āgatāṃ dvijavallabhām / (49.1) Par.?
dṛṣṭvaiva kāmasan taptas tām evālakṣayan tataḥ // (49.2) Par.?
vyājena yāpayan kālam avatīrṇaḥ svayaṃ jale / (50.1) Par.?
snānadānādikaṃ karma cakre vipras tayā saha // (50.2) Par.?
tat sarvaṃ dṛṣṭavāṃs tvaṃ tu madavihvalito bhṛśam / (51.1) Par.?
tataḥ svabhavanaṃ yāte dvije tasmin svabhāryayā // (51.2) Par.?
tvam apy anugato rātrau chidraṃ kṛtvā tu tadgṛhe / (52.1) Par.?
praviśyāntar nidritāyās tasyā aṅgaṃ parāmṛśaḥ // (52.2) Par.?
hā cora iti cukrośa sā prabuddhā satī tadā / (53.1) Par.?
militās tatra baddhvā tvāṃ ninyū rājāntikaṃ carāḥ // (53.2) Par.?
rājāpi hastapādaṃ te chedayitvā purād bahiḥ / (54.1) Par.?
niryāpayāmāsa girer mūrdhni nirjanabhīkare // (54.2) Par.?
tena duḥkhena mahatā mṛtas tvaṃ parvatopari / (55.1) Par.?
tadvāsanābalenehāpy asi pāparataḥ sadā // (55.2) Par.?
māghasnānamahimnādya pārthiva tvam avāptavān / (56.1) Par.?
maddarśanam amoghaṃ ca viprasnānādidarśanāt // (56.2) Par.?
pūrvajanmārjitāt pāpād bhuṅkṣe rogādikaṃ tv iha / (57.1) Par.?
pāpaṃ nirayabhogāya puṇyaṃ svargasukhāya hi // (57.2) Par.?
rājovāca / (58.1) Par.?
bhagavan tapyate antar me śrutvā pūrvakathām imām / (58.2) Par.?
smṛtvā ca pāpacaritam iha janmani yat kṛtam // (58.3) Par.?
dhig jīvitaṃ mamaitasya dhruvaṃ narakagāminaḥ / (59.1) Par.?
brahmann evaṃvidhasyāpi niṣkṛtiś ced vada prabho // (59.2) Par.?
sanaka uvāca / (60.1) Par.?
niṣkṛtiṃ sampravakṣyāmi tīvrataptasya te adhunā / (60.2) Par.?
sarvapāpaviśuddhaḥ san yena tvaṃ nīrujo bhaveḥ // (60.3) Par.?
paścimāmbudhitīrasthe gokarṇe kṣetrasattame / (61.1) Par.?
koṭitīrtham iti khyātaṃ vidyate vimalaṃ saraḥ // (61.2) Par.?
snānena tatra pāpāni naśyanty eva na saṃśayaḥ / (62.1) Par.?
bho rājan tava pāpasya yadi niṣkṛtim icchasi // (62.2) Par.?
gokarṇakṣetram āsādya māghamāse 'ruṇodaye / (63.1) Par.?
koṭitīrthe vidhānena snātvārcaya mahābalam // (63.2) Par.?
tadā pāpaviśuddhaḥ san modase suciraṃ nṛpa / (64.1) Par.?
purā tu vighaso nāma brāhmaṇo bhṛguvākyataḥ // (64.2) Par.?
tatra gatvā koṭitīrthe snātvā devaṃ mahābalam / (65.1) Par.?
abhyarcya mahataḥ pāpāt pūtaḥ śivam avāptavān // (65.2) Par.?
ity uktvā sanako yogī yathākāmaṃ jagāma ha / (66.1) Par.?
tataḥ sa rājā gokarṇaṃ māghādau samapadyata // (66.2) Par.?
prātaḥ snātvā koṭitīrthe pūjayitvā mahābalam / (67.1) Par.?
kṛtvā dānāni bahuśaḥ kiṃcit kālaṃ nṛpottama // (67.2) Par.?
sthitvā tatrasthatīrtheṣu nimajya ca yathāvidhi / (68.1) Par.?
tataḥ svarājyam āsādya bhuktvā bhogān yathepsitān // (68.2) Par.?
putrapautraiḥ parivṛtaḥ kṛtvā yajñādikāḥ kriyāḥ / (69.1) Par.?
ante vimānam āruhya patnyā saha divaṃ yayau // (69.2) Par.?
iti śrī tṛtīyo 'dhyāyaḥ // (70.1) Par.?
Duration=0.34562087059021 secs.