Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5323
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
saṅgame tāmragaṅgāyāḥ samudrasya ca sattama / (1.2) Par.?
vidhūtapāpasthālīti sthānaṃ trailokya viśrutam // (1.3) Par.?
tasyādhastād gavāṃ mātā vartate sāmṛtasravā / (2.1) Par.?
brahmaṇo mānasāttāta jātā pūrvam aninditā // (2.2) Par.?
yasyāḥ kṣīrād abhūt kṣīravārdhis tasmād abhūt sudhā / (3.1) Par.?
divyaṃ liṅgaṃ tato jātaṃ tad agṛhṇan divaukasaḥ // (3.2) Par.?
brahmāṇaṃ sā tadovāca sthānaṃ me saṃpradarśyatām / (4.1) Par.?
brahmovāca / (4.2) Par.?
ayi putri mahādevaḥ pātāle tapasi sthitaḥ // (4.3) Par.?
taṃ prārthayasi cet sthānaṃ sa dadāti tavānaghe / (5.1) Par.?
ity uktā sā tadā devī pātālaṃ surabhir yayau // (5.2) Par.?
tatra sarvātmakaṃ dhenur dadarśa parameśvaram / (6.1) Par.?
dṛṣṭvātha śaṅkaro dhenuṃ praṇatām agrataḥ sthitām // (6.2) Par.?
kim icchasi varārohe tad dadāmīty uvāca tām / (7.1) Par.?
dhenur uvāca / (7.2) Par.?
sṛṣṭā ca brahmaṇāhaṃ tam ayācaṃ sthānakāṅkṣiṇī // (7.3) Par.?
sa ca tvāṃ darśayāmāsa tad ahaṃ tvām upasthitā / (8.1) Par.?
sthānaṃ kutrāpi deveśa darśayān uttamaṃ mama // (8.2) Par.?
śaṅkara uvāca / (9.1) Par.?
asyopari mama kṣetraṃ gokarṇaṃ surapūjitam / (9.2) Par.?
vartate tatra bhadre tvaṃ yatheṣṭaṃ vastum arhasi // (9.3) Par.?
sā tatheti praṇamyeśaṃ gokarṇaṃ samupāgatā / (10.1) Par.?
saṅgame tāmragaṅgāyāḥ samudrasya ca sattama // (10.2) Par.?
pāpasthālyāṃ mahābhāgā sthitvā samacarat tapaḥ / (11.1) Par.?
deveṣu tat sthitaṃ liṅgam amṛtotthaṃ purātanam // (11.2) Par.?
samādāya pratiṣṭhāpya pūjayantī samāsthitā / (12.1) Par.?
tataḥ prasannau viṣṇvīśau tasyāḥ pratyakṣatāṃ gatau // (12.2) Par.?
tau dṛṣṭvātha jagannāthau vavande surabhir nṛpa / (13.1) Par.?
tau ca tām ūcatur bhadre vṛṇīṣva varam īpsitam // (13.2) Par.?
dhenur uvāca / (14.1) Par.?
svadehotthasya payaso devarṣipitṛyogyatām // (14.2) Par.?
etalliṅgārcakānāṃ tu mahatīṃ śriyam eva ca / (15.1) Par.?
yuvayor atra sānnidhyaṃ yāce 'haṃ jagadīśvarau // (15.2) Par.?
hariharāv ūcatuḥ / (16.1) Par.?
tathāstu bhadre te abhīṣṭaṃ nau prasādād varānane / (16.2) Par.?
sthānaṃ caitan mahāliṅgaṃ trailokyatilakaṃ bhavet // (16.3) Par.?
pitṛsthālīti nāmnaitat sthānaṃ bhavatu viśrutam / (17.1) Par.?
atra dattaṃ hutaṃ vāpi japtaṃ taptaṃ ca nandini // (17.2) Par.?
akṣayyaṃ tad bhaved bhadre nau prasādād asaṃśayam / (18.1) Par.?
tām ity uktvātmanas tatra sānnidhyaṃ cakratuś ca tau // (18.2) Par.?
surabhis tu tataḥ siddhakāmovāsa yathāsukham / (19.1) Par.?
gobilaṃ nāma tatrāste samudre varuṇālaye // (19.2) Par.?
bilāt tasmād viniṣkramya sā gacchati divāniśam / (20.1) Par.?
divā madhyandine rātrau madhyarātre samaiti sā // (20.2) Par.?
tasyās tv ahorātram etan nṛṇāṃ saṃvatsaraṃ nṛpa / (21.1) Par.?
madhyaṃdinaṃ ca viṣuvattulā caivārdharātrakam // (21.2) Par.?
tasmin kāle nṛpaśreṣṭha pitṛsthālyāṃ samāhitaḥ / (22.1) Par.?
devān pitṝn samuddiśya brāhmaṇebhyo dhanādikam // (22.2) Par.?
dātavyam atra vidhivat kāmakrodhādikaṃ tyajet / (23.1) Par.?
sā dhenuḥ kāmadhugbhūtvā dātāram upatiṣṭhate // (23.2) Par.?
dhenoḥ śvāsānilasparśāt pāpāny apahatāni vai / (24.1) Par.?
dūraṃ gacchanti rājendra pravātāc chuṣkaparṇavat // (24.2) Par.?
vidhūtapāpāḥ pāpiṣṭhās tatragāsyuḥ punaḥ punaḥ / (25.1) Par.?
ato vidhūtapāpā sā sthālī tu nṛpasattama // (25.2) Par.?
vidhūtapāpasthālīti tasmāt tat sthānam īryate / (26.1) Par.?
pitṛsthālīti yat tasyāparaṃ nāma suviśrutam // (26.2) Par.?
tatkāraṇaṃ śṛṇuṣvātha rājan puṇyavivardhanam / (27.1) Par.?
sūta uvāca / (27.2) Par.?
brahmā jagatpatiḥ pūrvaṃ sandhyārūpī babhūva ha // (27.3) Par.?
tena rūpeṇa sa pitṝn sṛṣṭavān abjasaṃbhavaḥ / (28.1) Par.?
sā sandhyā saha putrais tu tapas taptum upākramat // (28.2) Par.?
vidhūtapāpasthālyāṃ sā liṅgaṃ tad amṛtodbhavam / (29.1) Par.?
arcayantī svatanujair aryamādibhir anvitā // (29.2) Par.?
tasyās tapaḥprabhāveṇa tutoṣa parameśvaraḥ / (30.1) Par.?
siddhir bhavatu te bhadre saputrāyās tvad īpsitā // (30.2) Par.?
sthānam etan mahābhāge sarvapāpaharaṃ bhavet / (31.1) Par.?
pitṛsthālīti vikhyātam adyaprabhṛti śobhane // (31.2) Par.?
pitṝṇāṃ paramaṃ kṣetraṃ matprasādād bhaviṣyati / (32.1) Par.?
atra dattaṃ hutaṃ cāpi pitṝn uddiśya bhaktitaḥ // (32.2) Par.?
akṣayyaṃ tad bhaved bhadre matprasādād asaṃśayam / (33.1) Par.?
māghakṛṣṇacaturdaśyām amāyāṃ vā viśeṣataḥ // (33.2) Par.?
piṇḍaṃ tilodakaṃ cātra śraddhayā yaḥ prayacchati / (34.1) Par.?
tasya vai pitaraḥ sarve pūtā nirvāṇam āpnuyuḥ // (34.2) Par.?
ye piśācatvam āyānti loke svakṛtakarmaṇā / (35.1) Par.?
teṣām api vidhānena śrāddhaṃ yaḥ kurute sutaḥ // (35.2) Par.?
tena puṇyena khalu tatpitaraḥ sapitāmahāḥ / (36.1) Par.?
piśācatvavinirmuktā gatiṃ gacchanti śāśvatīm // (36.2) Par.?
iti datvā varaṃ śambhus tasmiṃlliṅge tirodadhe / (37.1) Par.?
sūta uvāca / (37.2) Par.?
pitaraḥ pitṛlokasthā vadanty āśāparāyaṇāḥ // (37.3) Par.?
asmākam anvaye kaścit kadā khalu gamiṣyati / (38.1) Par.?
pitṛsthālīṃ gayāṃ vāpi gatvā puṇyarucir naraḥ // (38.2) Par.?
piṇḍaṃ tilodakaṃ tatra yaś cāsmākaṃ prayacchati / (39.1) Par.?
yenaivaṃ tarpitāḥ sarve muktiṃ vindema śāśvatīm // (39.2) Par.?
sūta uvāca / (40.1) Par.?
evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayiṣyati / (40.2) Par.?
so 'pi yāti paraṃ sthānaṃ punarāvṛttivarjitam // (40.3) Par.?
evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayed iha / (41.1) Par.?
sa kulīnaḥ sa codāraḥ sa vaṃśoddhārakaḥ pumān // (41.2) Par.?
yady ekavatsaraṃ daivāt sandhyā luptā bhavet tadā / (42.1) Par.?
pitṛsthālyāṃ sakṛtkṛtvā tat sandhyā phalam aśnute // (42.2) Par.?
ekaṃ vā bhojayed vipraṃ tatrastho yaḥ samantrakam / (43.1) Par.?
tena tatpitaraḥ sarve tṛptim eṣyanti śāśvatīm // (43.2) Par.?
tatrastho rudragāyatrīṃ yo japed vidhipūrvakam / (44.1) Par.?
caturviṃśatisāhasraṃ tūṣṇīṃ dīkṣāsamanvitaḥ // (44.2) Par.?
ājanma sambhṛtaṃ pāpaṃ jānatā 'jānatāpi vā / (45.1) Par.?
tan naśyati na sandehaḥ prāpnuyāc ca paraṃ padam // (45.2) Par.?
yaḥ sakṛtsaṅgato veśyāṃ kāmato 'kāmato 'pi vā / (46.1) Par.?
sa tatra rudragāyatrīṃ japan māsena śuddhyati // (46.2) Par.?
brahmahā gurutalpī vā surāpī paradāragaḥ / (47.1) Par.?
tatraiva rudragāyatrīṃ japtvābdena viśuddhyati // (47.2) Par.?
yāvantaś ca tilā martyair gṛhītāḥ pitṛkarmaṇi / (48.1) Par.?
tāvad varṣasahasrāṇi pitaraḥ svargavāsinaḥ // (48.2) Par.?
sadā devāś ca pitaraḥ pitṛsthālyāṃ vasanti hi / (49.1) Par.?
nātas tatrāsti yat teṣām āvāhanavisarjanam // (49.2) Par.?
pitṛsthālīṃ samāsādya yaḥ pitṝn uddhariṣyati / (50.1) Par.?
sa kulīnaḥ sa codāraḥ sa budhaḥ sa ca buddhimān // (50.2) Par.?
H¦ndler Dharmagupta und Verdienst in Pitṛsthālī
atrārthe kathayiṣye 'ham itihāsaṃ purātanam / (51.1) Par.?
candrikānagare pūrvam āste vaiśyaḥ sabāndhavaḥ // (51.2) Par.?
dharmagupta iti khyāto dhanāḍhyaḥ kṛpaṇaś ca saḥ / (52.1) Par.?
putradārasamāyukto na dharmaṃ kṛtavān asau // (52.2) Par.?
pitror mṛtadine cāpi vai dhṛtyādidineṣu vā / (53.1) Par.?
ardhodayādiyogeṣu manvādiṣu yugādiṣu // (53.2) Par.?
na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu vā / (54.1) Par.?
dravyalobhena mahatā na vyayaṃ kṛtavān asau // (54.2) Par.?
āgatyātithayaḥ kāle nirāśā bhojanecchayā / (55.1) Par.?
śapanti taṃ divārātraṃ piśāco 'yaṃ bhavatv iti // (55.2) Par.?
evaṃ bahutithe kāle gṛhaṃ dagdhaṃ hutāśanāt / (56.1) Par.?
vyādhitaḥ putradārādyāḥ sarve pañcatvam āgatāḥ // (56.2) Par.?
kuṣṭhavyādhiyutaḥ so 'pi coraiḥ sarvam apāhṛtam / (57.1) Par.?
tato 'tiduḥkhād babhrāma kṣuttṛḍbhyāṃ paripīḍitaḥ // (57.2) Par.?
kadācid vipine ghore vṛkṣamūlam upāśritaḥ / (58.1) Par.?
rātrau tatra mahāvyāghro bhakṣayāmāsa taṃ nṛpa // (58.2) Par.?
tena doṣeṇa mahatā piśācatvam avāpya saḥ / (59.1) Par.?
sa hy āraṇye mahāghore vijane hy avasan nṛpa // (59.2) Par.?
tatra sthitān bhūtasaṅghān bhakṣayāmāsa nityaśaḥ / (60.1) Par.?
kadācit paryaṭan tīrthān kutsas tatrāgato hy abhūt // (60.2) Par.?
dharmaguptas tu taṃ dṛṣṭvā jighāṃsur bhakṣaṇecchayā / (61.1) Par.?
jagṛhe balavaddorbhyāṃ kutsam abhyarṇam āgatam // (61.2) Par.?
atha kutsasparśamātrān naṣṭapāpo 'bhavad vaṇik / (62.1) Par.?
prāptapūrvasmṛtiś cāpi tyaktvā taṃ viprapuṃgavam // (62.2) Par.?
nanāma daṇḍavad bhūmau trāhi trāhīti ca bruvan / (63.1) Par.?
kṛpaṇaṃ pāpinaṃ krūraṃ paiśācaṃ yonim āgatam // (63.2) Par.?
ity āścaryakaraṃ dṛṣṭvā kutsaḥ prāha piśācinam / (64.1) Par.?
brūhi kas tvaṃ ghorarūpī kim arthaṃ ceha tiṣṭhasi // (64.2) Par.?
kiṃ kṛtaṃ tādṛśaṃ pāpaṃ yenaivaṃ durgatiṃ gataḥ / (65.1) Par.?
dharmagupta uvāca / (65.2) Par.?
ahaṃ vaiśyo dharmaguptaḥ pāpāl lobhasya mūlataḥ // (65.3) Par.?
paiśācīṃ yonim āpannas taduddhara kṛpānidhe / (66.1) Par.?
bhavataḥ sparśamātrān me jātā janmāntarasmṛtiḥ // (66.2) Par.?
ato māṃ dayayā brahman trāhi te śaraṇāgatam / (67.1) Par.?
kutsa uvāca / (67.2) Par.?
mā bhaiṣīr dharmagupta tvām uddhariṣyāmy ahaṃ dhruvam // (67.3) Par.?
ehi sārdhaṃ mayā vaiśya gokarṇaṃ kṣetrasattamam / (68.1) Par.?
tatra śrāddhaṃ pitṛsthālyāṃ vidhivat tvatkṛte tv aham // (68.2) Par.?
kṛtvāśu prāpayiṣye 'dya gatiṃ vaiśya tavottamām / (69.1) Par.?
ity uktvā tena sahitaḥ kutso gokarṇam āyayau // (69.2) Par.?
snānaṃ kṛtvā pitṛsthālyāṃ vaiśyena sahito dvijaḥ / (70.1) Par.?
vaiśyanāmnā kuśagranthiṃ kṛtvā śrāddhaṃ vidhānataḥ // (70.2) Par.?
uddhārayāmāsa ca taṃ piśācatvād dvijottamaḥ / (71.1) Par.?
yathākāmaṃ gataḥ kutso vaiśyo'pi svargam āptavān // (71.2) Par.?
sūta uvāca / (72.1) Par.?
pitṛsthālī mahāpuṇyā sarvapāpaharā śubhā / (72.2) Par.?
kathā caiṣā puṇyatamā paṭhatāṃ śṛṇvatāṃ nṛpa // (72.3) Par.?
iti śrīskānde śrīgokarṇamāhātmye pañcamo 'dhyāyaḥ / // (73.1) Par.?
Duration=0.26944613456726 secs.