Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Mārkaṇḍeya Legende
sūta uvāca / (1.1) Par.?
bhṛgoḥ khyātyāṃ samutpanno mṛkaṇḍur nāma vai muniḥ / (1.2) Par.?
sumitrā nāma tasyāsīd bhāryā paramaśobhanā // (1.3) Par.?
tayor jajñe suto dhīmān mārkaṇḍeya iti śrutaḥ / (2.1) Par.?
tadā santoṣavelāyāṃ vāg uvācāśarīriṇī // (2.2) Par.?
mṛkaṇḍo tava putro 'yaṃ ṣoḍaśābde mariṣyati / (3.1) Par.?
iti śrutvātha tadvākyaṃ dampatī duḥkhitau bhṛśam // (3.2) Par.?
cakratus tasya putrasya jātakarmādikāḥ kriyāḥ / (4.1) Par.?
kāle gurukulaṃ nītaḥ pitrā tena mahātmanā // (4.2) Par.?
guroḥ prasādād vedānāṃ pāragaḥ sa babhūva ha / (5.1) Par.?
svagṛhaṃ punar āyāto vavande pitarau svakau // (5.2) Par.?
dṛṣṭvā nanandatuḥ putraṃ duḥkhitau ca babhūvatuḥ / (6.1) Par.?
duḥkhitau pitarau dṛṣṭvā papraccha sa kutūhalāt // (6.2) Par.?
mārkaṇḍeya uvāca / (7.1) Par.?
harṣakāle kim arthaṃ vāṃ duḥkham atyadbhutaṃ pitaḥ / (7.2) Par.?
mṛkaṇḍur uvāca / (7.3) Par.?
tvayi jāte tadā vatsa vāg uvācāśarīriṇī // (7.4) Par.?
mṛkaṇḍo tava putro 'yaṃ ṣoḍaśe 'bde mariṣyati / (8.1) Par.?
tac chrutvāvāṃ hṛdi hatau vajreṇeva suduḥkhitau // (8.2) Par.?
idānīṃ dvādaśo varṣo vartate tava vai suta / (9.1) Par.?
āvāṃ tad anusaṃsmṛtya duḥkhitau svaḥ sutādhunā // (9.2) Par.?
mārkaṇḍeya uvāca / (10.1) Par.?
duḥkhaṃ te vyapaneṣyāmi tathā mātur na saṃśayaḥ / (10.2) Par.?
ity uktvā tau samāśvāsya nirgataḥ svagṛhāt tataḥ // (10.3) Par.?
bhṛgor āśramam āsādya sarvaṃ tasmai nyavedayat / (11.1) Par.?
tenoktena vidhānena tapas tepe suduścaram // (11.2) Par.?
caturthe vatsare kāśīṃ gatvā gaṅgātaṭe śubhe / (12.1) Par.?
śivam eva paraṃ dhyāyann āste vītabhayo muniḥ // (12.2) Par.?
śaucopaviṣṭam aśucim ekadā taṃ mṛkaṇḍujam / (13.1) Par.?
abhyadravad ghorarūpas tv antaraṃ prepsur antakaḥ // (13.2) Par.?
mārkaṇḍeyas tadodvigno ghaṭaṃ gaṅgāmbupūritaṃ / (14.1) Par.?
svakarasthaṃ śivadhiyā tam eva pariṣasvaje // (14.2) Par.?
gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat / (15.1) Par.?
tatas tasmād ghaṭāt sadyaḥ śivaḥ pratyakṣatāṃ gataḥ // (15.2) Par.?
āvirbhūtaṃ munir dṛṣṭvā 'bhayaṃ tuṣṭāva śaṃkaram / (16.1) Par.?
āyur me nāsti bhagavan nāyur me samprakalpaya // (16.2) Par.?
tato 'bravīn mahādevo mṛkaṇḍutanayaṃ munim / (17.1) Par.?
madbhaktir dhriyatāṃ vipra cara tvaṃ tapa āyuṣe // (17.2) Par.?
gokarṇaṃ kṣetram āsādya paritoṣaya keśavam / (18.1) Par.?
sa te dadāti bhagavān āyur vai manasepsitam // (18.2) Par.?
tadāhaṃ tatra yāsyāmi brahmaṇā saha putraka / (19.1) Par.?
ity uktvāntardadhe śambhur mārkaṇḍeyas tataḥ svayam // (19.2) Par.?
jagāma siddhamārgeṇa gokarṇaṃ kṣetram uttamam / (20.1) Par.?
tatrāśramapadaṃ kṛtvā dharmāśramasamīpataḥ // (20.2) Par.?
liṅgaṃ tatra pratiṣṭhāpya tapas tepe suduścaram / (21.1) Par.?
prasannas tapasā tasya pratyakṣo 'bhūddhariḥ svayam // (21.2) Par.?
taṃ dṛṣṭvā devadeveśaṃ mārkaṇḍeyo 'bravīd vacaḥ / (22.1) Par.?
nārāyaṇa namas te 'stu namas te bhaktavatsala // (22.2) Par.?
namas te lokakartre ca bhartre hartre namo namaḥ / (23.1) Par.?
atha prīto hariḥ prāha varaṃ vṛṇu dvijepsitam // (23.2) Par.?
athāyayau śivas tatra brahmā cāyāc chivecchayā // (24.1) Par.?
brahmovāca / (25.1) Par.?
mahāviṣṇo munir ayaṃ gatāyur api bhaktitaḥ / (25.2) Par.?
rudrasyālokanād eva jīvayukto babhūva ha // (25.3) Par.?
janmāyutaṃ devadeva tvām ārādhitavān purā / (26.1) Par.?
rudreṇāyur dattam eva tvam apy asmai prasādaya // (26.2) Par.?
viṣṇur uvāca / (27.1) Par.?
ajarāmaratā vipra matprasādād bhaviṣyati / (27.2) Par.?
dattaṃ mayā pūrvam eva śivabhaktyā na saṃśayaḥ // (27.3) Par.?
āśramas te dvijaśreṣṭha loke khyātiṃ gamiṣyati / (28.1) Par.?
mārkaṇḍeyahrade puṇye snānaṃ kṛtvā yathāvidhi // (28.2) Par.?
tasya trijanmācaritaṃ svalpaṃ vā ?di vā bahu / (29.1) Par.?
pāpaṃ praśamam āyāti viṣṇuyāgaphalaṃ labhet // (29.2) Par.?
iti tasmai varaṃ datvā tatraivāntardadhuḥ surāḥ / (30.1) Par.?
mārkaṇḍeyo 'pi bhagavān yathākāmaṃ jagāma ha // (30.2) Par.?
Dharma Legende
sūta uvāca / (31.1) Par.?
prajāḥ sisṛkṣan brahmā tu sṛṣṭavān dharmam uttamam / (31.2) Par.?
catuṣpādayutaṃ dāntaṃ lokarakṣaṇahetave // (31.3) Par.?
sa cāha dharmaṃ rakṣa tvaṃ sarvā vai māmakāḥ prajāḥ / (32.1) Par.?
tac chrutvā brahmaṇo vākyaṃ tathāstv iti tato 'bravīt // (32.2) Par.?
dadhāra dharmo bhagavān prajāḥ sarvās tadā nṛpa / (33.1) Par.?
dharmo 'pi bhagavān devaḥ svāṃ yoniṃ samacintayat // (33.2) Par.?
jñātvā sūryaṃ viśeṣāc ca vāyubhūtaḥ sanātanaḥ / (34.1) Par.?
tasmin kāle sa bhagavān vivasvān lokapāvanaḥ // (34.2) Par.?
tapas tepe sa gokarṇe liṅgaṃ saṃsthāpya śāmbhavam / (35.1) Par.?
tataḥ śivaḥ prasannātmā sūryaṃ prāha kṛpānidhiḥ // (35.2) Par.?
siddhir bhavatu te sūrya matprasādād asaṃśayam / (36.1) Par.?
liṅgam etat pūjakānāṃ sarvasiddhikaraṃ bhavet // (36.2) Par.?
iti tasmai varaṃ datvā talliṅge 'ntaradhāt prabhuḥ / (37.1) Par.?
antarhite bhagavati sūryaḥ svastriyam āptavān // (37.2) Par.?
saṃjñayā saha saṃgamya tasyāṃ dharmam ajījanat / (38.1) Par.?
utpādya dharmaṃ sūryaś ca yathāsthānam agāt prabhuḥ // (38.2) Par.?
dharmo 'pi tatra bhagavān sūryāśramasamīpataḥ / (39.1) Par.?
kṛtvāśramapadaṃ rājaṃstapas tepe suduścaram // (39.2) Par.?
tasya tuṣṭās tadā devā brahmaviṣṇumaheśvarāḥ / (40.1) Par.?
devā ūcuḥ / (40.2) Par.?
varaṃ varaya bhadraṃ te yate manasi vartate // (40.3) Par.?
ity uktaḥ prāha dharmo 'pi brahmaviṣṇumaheśvarān / (41.1) Par.?
dharma uvāca / (41.2) Par.?
yadi prasannā yūyaṃ me lokapālāś ca sādaram // (41.3) Par.?
tīrtham etat suraśreṣṭhā hy āśramo liṅgam eva ca / (42.1) Par.?
loke śreṣṭhatamaṃ bhūyāt sarvapāpapraṇāśanam // (42.2) Par.?
tathety uktvā tato devās tatraivāntardadhuḥ surāḥ / (43.1) Par.?
Ṣaṇmukha Legende bei Guhodaka Tīrtha u. Kumāreśvara
sūta uvāca / (43.2) Par.?
śivād anujñāṃ samprāpya ṣaṇmukho bharatarṣabha // (43.3) Par.?
gokarṇaṃ kṣetram āsādya kumāreśvaram abhyagāt / (44.1) Par.?
trayodaśakumārā vai tasmin siddhim upāgatāḥ // (44.2) Par.?
tīrthe guhodake snātvā ṣaṇmukho liṅgam arcayan / (45.1) Par.?
tapas tepe nirāhāraḥ śivadhyānaparāyaṇaḥ // (45.2) Par.?
kārtike kṛttikāyuktapaurṇamāsyāṃ nṛpottama / (46.1) Par.?
tasmil liṅge hy āvirabhūt pārvatyā sahitaḥ śivaḥ // (46.2) Par.?
brahmaviṣṇvādibhiḥ sārdham idam ūce nṛpottama / (47.1) Par.?
śaṃkara uvāca / (47.2) Par.?
varaṃ varaya putra tvaṃ yat te 'bhilaṣitaṃ hṛdi // (47.3) Par.?
ṣaṇmukha uvāca / (48.1) Par.?
siddhim icchāmi bhagavan tīrthaṃ liṅgaṃ mayā śritam / (48.2) Par.?
bahupuṇyapradaṃ cāstu tvatprasādān maheśvara // (48.3) Par.?
śiva uvāca / (49.1) Par.?
siddho 'si pūrvam eva tvaṃ devasenāpatir bhava / (49.2) Par.?
tārakāsuranāśāya senānī tvadṛte na hi // (49.3) Par.?
śaktiṃ cāpi dadau tasmai sarvaśatruniṣūdinīm / (50.1) Par.?
iti tasmai varaṃ datvā tatraivāntardadhe śivaḥ // (50.2) Par.?
sūta uvāca / (51.1) Par.?
tīrthe guhodake snātvā kumāreśvaram arcayet / (51.2) Par.?
triḥsaptakulajaiḥ sārdhaṃ śivaloke mahīyate // (51.3) Par.?
K￶nig Dāruṇa und die Kraft Kumāreśvaras bei Guhodaka Tīrtha
purā hi dāruṇo nāma pārthivo vaṅgadeśajaḥ / (52.1) Par.?
prajāḥ pālayatas tasya babhūvuḥ śatravo nṛpa / (52.2) Par.?
ruddhvā purīṃ tena guptāṃ saptāṅgaṃ jahrur ojasā / (52.3) Par.?
tatas tu dāruṇo nāma ekākī vanam āśritaḥ / (52.4) Par.?
bahudhā kṣuttṛṣāviṣṭo nyagrodhatalam āśritaḥ // (52.5) Par.?
upaspṛśya jalaṃ tatra bhāryayā samupāviśat / (53.1) Par.?
saṃcintayan sa bahudhā tasmin kāle samāhitaḥ // (53.2) Par.?
sanako nāma yogīndras trailokyāṭanatatparaḥ / (54.1) Par.?
tam āgatam abhiprekṣya tatpadau praṇipatya ca // (54.2) Par.?
uvāca sāñjalir bhūtvā sanakaṃ yoginaṃ tadā / (55.1) Par.?
yogin praśāsataḥ pṛthvīṃ dharmeṇa sakalāḥ prajāḥ // (55.2) Par.?
śatravaś ca balāt kṛtya saptāṅgaṃ jahrur ojasā / (56.1) Par.?
mama rājyaṃ yathā prāpsye tathā kuru mahāmate // (56.2) Par.?
sanaka uvāca / (57.1) Par.?
sarvasiddhipradaṃ kṣetraṃ gaccha gokarṇam uttamam / (57.2) Par.?
kumāreśvarasaṃjñaṃ tu liṅgaṃ tatrāsti siddhidam / (57.3) Par.?
tvaṃ tatra gatvā rājendra snātvā tīrthe guhodake / (57.4) Par.?
kumāreśaṃ samabhyarcya tapas tīvraṃ samācara // (57.5) Par.?
tataḥ prasanno bhavati pārvatyā sahitaḥ śivaḥ / (58.1) Par.?
tavābhīṣṭaṃ dadāty eva svaṃ rājyaṃ prāpsyase punaḥ // (58.2) Par.?
iti tadbhāṣitaṃ śrutvā praṇipatya mahāmunim / (59.1) Par.?
gokarṇaṃ kṣetram āsādya kumāreśvaram abhyagāt // (59.2) Par.?
snātvā guhodake tīrthe kumāreśam apūjayat / (60.1) Par.?
āvirbabhūva puratas tasmāl liṅgād umāpatiḥ // (60.2) Par.?
rājānaṃ prāha rājendra vākyam etan maheśvaraḥ / (61.1) Par.?
śiva uvāca / (61.2) Par.?
tavābhīṣṭaṃ pradāsyāmi rājan brūhi manogatam // (61.3) Par.?
dāruṇa uvāca / (62.1) Par.?
śatrubhir hṛtarājyaḥ ahaṃ prāpsye rājyaṃ svakaṃ yathā / (62.2) Par.?
tathā kuru mahādeva tvayi bhaktir bhaven mama // (62.3) Par.?
śaṅkara uvāca / (63.1) Par.?
tathā astu nṛpaśārdūla svaṃ rājyaṃ prāpsyase acirāt / (63.2) Par.?
idaṃ śaktyā yudhaṃ dṛṣṭvā śatravas tava bhūpate // (63.3) Par.?
palāyante daśadiśaḥ ity uktvāntardadhe haraḥ / (64.1) Par.?
rājā tu dāruṇo nāma bhāryayā saha pārthiva // (64.2) Par.?
varaṃ labdhvā maheśāt tu śatrūn jitvā svakāṃ purīm / (65.1) Par.?
samprāpya sakalāṃ pṛthvīṃ pālayāmāsa pūrvavat // (65.2) Par.?
Entstehung Sarasvatīs
sūta uvāca / (66.1) Par.?
brahmā jagatpatiḥ pūrvaṃ sraṣṭukāmaḥ prajā nṛpa / (66.2) Par.?
dhyāyatas tasya devasya jihvāgrād agalad rasaḥ // (66.3) Par.?
gṛhītvā tadrasaṃ brahmā pātukāmo dadhāra ca / (67.1) Par.?
na śaśāka dṛḍhīkartuṃ vaktrākāśaṃ vyadārayat // (67.2) Par.?
tasmān mukhād babhūvāśu śuddhavarṇā sarasvatī / (68.1) Par.?
tāṃ dṛṣṭvā cakame devaḥ provācedaṃ caturmukhaḥ // (68.2) Par.?
sarasād rasanād evaṃ jātāsi mama mānade / (69.1) Par.?
sarasvatīti te nāma loke khyātiṃ gamiṣyati // (69.2) Par.?
dvidhā tvaṃ bhava kalyāṇi hy ekāṃśena nadī bhava / (70.1) Par.?
divyastrīrūpiṇī bhūtvā bhaja māmeva bhāmini // (70.2) Par.?
vyaktāvyaktasvarūpeṇa bhūteṣu vasa sarvadā / (71.1) Par.?
ity uktā sā tathety uktvā tyaktā dehaṃ varānanā // (71.2) Par.?
dakṣasya duhitā bhūtvā gokarṇe vyacarat tapaḥ / (72.1) Par.?
tīrthaṃ sunirmalaṃ kṛtvā liṅgaṃ saṃsthāpya śāmbhavam // (72.2) Par.?
tasyās tapaḥprabhāveṇa brahmā pratyakṣatāṃ gataḥ / (73.1) Par.?
brahmovāca / (73.2) Par.?
dātāsmi te varaṃ bhadre kim icchasi śubhe vada // (73.3) Par.?
siddhāhaṃ sarvabhūteṣu cariṣye śāśvatīḥ samāḥ / (74.1) Par.?
tīrthe snātvā madīye tu malliṅgaṃ pūjayec ca yaḥ // (74.2) Par.?
vākpaṭutvaṃ sa labhatu tvatprasādāt sureśvara / (75.1) Par.?
siddhāsi pūrvam eva tvaṃ jihvāyāṃ vasa sarvadā // (75.2) Par.?
sarasvatīkuṇḍam iti loke khyātiṃ gamiṣyati / (76.1) Par.?
iti datvā varaṃ brahmā tatraivāntardadhe nṛpa // (76.2) Par.?
sarasvatī ca brahmāṇam upatasthe samāhitā // (77.1) Par.?
iti śrīskānde śrīgokarṇamāhātmye ṣaṣṭho 'dhyāyaḥ / // (78.1) Par.?
Duration=0.32154893875122 secs.