UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 5522
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha cāndrāyaṇam // (1.1)
Par.?
grāsān avikārān aśnīyāt // (2.1)
Par.?
tāṃś candrakalābhivṛddhau vardhayet hānau hrāsayet amāvāsyāyāṃ nāśnīyāt / (3.1)
Par.?
eṣa cāndrāyaṇo yavamadhyaḥ // (3.2)
Par.?
pipīlikāmadhyo vā // (4.1)
Par.?
yasyāmāvāsyā madhye bhavati sa pipīlikāmadhyaḥ // (5.1)
Par.?
yasya paurṇamāsī sa yavamadhyaḥ // (6.1) Par.?
aṣṭau grāsān pratidivasaṃ māsam aśnīyāt sa yaticāndrāyaṇaḥ // (7.1)
Par.?
sāyaṃ prātaś caturaś caturaḥ sa śiśucāndrāyaṇaḥ // (8.1)
Par.?
yathā kathaṃcit ṣaṣṭyonāṃ triśatīṃ māsenāśnīyāt sa sāmānyacāndrāyaṇaḥ // (9.1)
Par.?
vratam etat purā bhūmiṃ kṛtvā saptarṣayo 'malāḥ / (10.1)
Par.?
prāptavantaḥ paraṃ sthānaṃ brahmā rudras tathaiva ca // (10.2)
Par.?
Duration=0.052521944046021 secs.