Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5325
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Gāyatrī und Sāvitrī
sṛṣṭyarthaṃ dhātṛvaktrebhyo jajñire bhārate tadā / (1.1) Par.?
vedāś caturbhyaś catvāraḥ sarahasyāḥ saśākhakāḥ // (1.2) Par.?
ekībhūtāḥ punas tān vai lolayāmāsa padmabhūḥ / (2.1) Par.?
vedarāśau mathyamāne gāyatrī samajāyata // (2.2) Par.?
vedeṣu sārabhūtatvāt sāvitrīty api kathyate / (3.1) Par.?
gāyantaṃ trāyate yasmād gāyatrī ceti tāṃ viduḥ // (3.2) Par.?
uvāca padmabhūr devīṃ gokarṇe tapa ācara / (4.1) Par.?
manniyogakarī paścān madvaśe tiṣṭha bhāmini // (4.2) Par.?
evaṃ kariṣye deveśety uktvā sāntaradhīyata / (5.1) Par.?
tenaiva hetunā brahmā sāvitrīm aśapad ruṣā // (5.2) Par.?
śarīraṃ nāśam āyātu tava śīghraṃ varānane / (6.1) Par.?
tyaktvā śarīraṃ sā devī vāyubhūtā cacāra ha // (6.2) Par.?
tato gokarṇam āsādya cacāra tapa uttamam / (7.1) Par.?
tīrthaṃ kṛtvā suvimalaṃ brahmā pratyakṣatāṃ gataḥ // (7.2) Par.?
gāyatrīṃ cāpi sāvitrīṃ varaṃ brūhīty uvāca ha / (8.1) Par.?
gāyatry uvāca / (8.2) Par.?
siddhim icchāmi bhagavan tīrthaṃ śreṣṭhatamaṃ bhavet // (8.3) Par.?
brahmovāca / (9.1) Par.?
siddhir bhavatu te bhadre tīrthe ye snānti bhāmini / (9.2) Par.?
teṣāṃ trijanmacaritaṃ pāpaṃ naśyaty asaṃśayam // (9.3) Par.?
sāvitry uvāca / (10.1) Par.?
śarīraṃ prārthaye deva tvatprasādāj jagadguro / (10.2) Par.?
iti tasya vacaḥ śrutvā brahmā datvā śubhaṃ vapuḥ // (10.3) Par.?
gāyatryā caiva sāvitryā sahitaḥ svapadaṃ yayau / (11.1) Par.?
Geschichte ber verfluchte Nāgas
sūta uvāca / (11.2) Par.?
mātrā śaptāḥ purā nāgā uccaiḥ śravasakāraṇāt // (11.3) Par.?
gokarṇaṃ kṣetram āsādya tapaś cakruḥ samāhitāḥ / (12.1) Par.?
tīrthaṃ sunirmalaṃ kṛtvā liṅgaṃ saṃsthāpya śāmbhavam // (12.2) Par.?
evaṃ tapasyatāṃ teṣāṃ brahmā pratyakṣatāṃ gataḥ / (13.1) Par.?
brahmovāca / (13.2) Par.?
nāgā vṛṇīdhvaṃ dāsyāmi yuṣmākaṃ yad abhīpsitam // (13.3) Par.?
nāgā ūcuḥ / (14.1) Par.?
mātrā śaptā vayaṃ brahmaṃs tanmokṣaṃ naḥ prasādaya / (14.2) Par.?
iti teṣāṃ vacaḥ śrutvā brahmā nāgān uvāca ha // (14.3) Par.?
mātṛśāpo na bhavitā matprasādān na saṃśayaḥ / (15.1) Par.?
tīrtham etan mahābhāgā liṅgaṃ yuṣmābhir arcitam // (15.2) Par.?
sarvasiddhikaraṃ cāstu pitṛśāpavimokṣadam / (16.1) Par.?
sūta uvāca / (16.2) Par.?
iti teṣāṃ varaṃ datvā brahmā cāntaradhīyata // (16.3) Par.?
śrāvaṇe māsi śukle tu pañcamyāṃ nāgatīrthake / (17.1) Par.?
snātvā tu vidhinā devaṃ sarpasūktena cārcayet // (17.2) Par.?
mātṛśāpo na bhavitā sarpaśāpo vinaśyati / (18.1) Par.?
ubhayoḥ pakṣayoś caiva pañcamyāṃ nāgatīrthake // (18.2) Par.?
snānaṃ vidhāya tal liṅgaṃ nāgasūktena cārcayet / (19.1) Par.?
Geschichte von Kaśyapa und Gogarbha
purā tu bhārgavo rāmo hatvā kṣatriyasantatim // (19.2) Par.?
kaśyapaṃ muniśārdūlaṃ yajñārthaṃ ca samāhvayat / (20.1) Par.?
yajñaṃ kṛtvā tadā rāmas tasmai prādād vasundharāṃ // (20.2) Par.?
tāṃ bhūmiṃ kaśyapo rājan brāhmaṇebhyaḥ pradattavān / (21.1) Par.?
arājakā tadā cāsīt sarvā bhūmir mahīpate // (21.2) Par.?
babhūvātitarāṃ loke hy adharmo lokanāśakaḥ / (22.1) Par.?
tato bhūmir adharmaṃ taṃ soḍhuṃ na kṣamate 'nagha // (22.2) Par.?
tato gokarṇam āsādya śataśṛṅgasya mūrdhani / (23.1) Par.?
adhobhāgaṃ praviśyāśu tapas tīvram atapyata // (23.2) Par.?
bhūmiś ca kāśyapī cakre divyavarṣasahasrakam / (24.1) Par.?
tatas tuṣṭo mahādevo varaṃ brūhīty abhāṣata // (24.2) Par.?
bhūmir uvāca / (25.1) Par.?
arājakam idaṃ viśvaṃ yathāpūrvaṃ kuru prabho // (25.2) Par.?
śaṅkara uvāca / (26.1) Par.?
rājanvatī bhava śubhe kāśyapīti prathā bhavet / (26.2) Par.?
idaṃ tava tapasthānaṃ gogarbham iti viśrutam // (26.3) Par.?
atra praviśatāṃ nṝṇāṃ na bhaved garbhasaṃsthitiḥ / (27.1) Par.?
iti datvā varaṃ bhūmyai śaṅkaro 'ntaradhīyata // (27.2) Par.?
bhūmitvaṃ prāpya sā devī yathāpūrvam atiṣṭhata / (28.1) Par.?
Asket Vasiṣṭha verflucht K￶nig Nimi
sūta uvāca / (28.2) Par.?
brahmaṇo mānasaḥ putro vasiṣṭho munipuṅgavaḥ // (28.3) Par.?
himavatparvate ramye tapaḥ kurvann uvāsa ha / (29.1) Par.?
ikṣvākur nāma nṛpatir varayāmāsa taṃ guruṃ // (29.2) Par.?
śuśrūṣayā svavaṃśasya tathāstv ity avadan muniḥ / (30.1) Par.?
tadanvaye hy abhūd bhūpo nimiḥ paramadhārmikaḥ // (30.2) Par.?
kadācin mṛgayāṃ kṛtvā gṛhe supto mahīpatiḥ / (31.1) Par.?
tadā vasiṣṭho hy agamat tadgṛhadvāradeśataḥ // (31.2) Par.?
suptaṃ dvāḥsthamukhāc chrutvā dadau śāpaṃ nṛpāya saḥ / (32.1) Par.?
śarīraṃ te vinaśyeta rājan madavamānataḥ // (32.2) Par.?
iti śaptvā yayau so 'pi svāśramaṃ prati bhūpate / (33.1) Par.?
tataḥ prabuddho rājāpi śrutvā śāpaṃ guros tadā // (33.2) Par.?
svaguruṃ śaptavān so 'pi rājā paramadhārmikaḥ / (34.1) Par.?
anāgasaṃ māṃ viprendra yasmāt tvaṃ śaptavān asi // (34.2) Par.?
tasmāt tavāpi dehas tu naśyaty eva na saṃśayaḥ / (35.1) Par.?
sūta uvāca / (35.2) Par.?
brahmalokaṃ gatau rājann ubhau tau vāyurūpiṇau // (35.3) Par.?
cintayāmāsa tau dṛṣṭvā brahmā munim uvāca ha / (36.1) Par.?
mune tvaṃ gaccha gokarṇe tapovanam anuttamam // (36.2) Par.?
mitrāvaruṇanāmānau munī tatra tapasyataḥ / (37.1) Par.?
tatra gatvā tu ruvaṇāc charīraṃ punar āpnuhi // (37.2) Par.?
tato nimim uvācedaṃ kim icchasi nṛpādhunā / (38.1) Par.?
nimir uvāca / (38.2) Par.?
śarīraṃ nāśasahitaṃ necchāmi surasattama // (38.3) Par.?
cakṣuṣoḥ sarvamartyānāṃ vasāmi tatprasādataḥ / (39.1) Par.?
tatheti brahmaṇā proktaḥ so 'vasac cakṣuṣor nṛṇāṃ // (39.2) Par.?
tad ārabhya narāḥ sarve sanimeṣā nṛpābhavan / (40.1) Par.?
tato vasiṣṭhaḥ samprāpya śarīraṃ varuṇān nṛpa // (40.2) Par.?
tapaś cakāra suciraṃ gokarṇe tu tapovane / (41.1) Par.?
liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā sunirmalam // (41.2) Par.?
tato maheśvarāt prāpya yogasiddhiṃ tadā muniḥ / (42.1) Par.?
icchāvāsaṃ bhūtale ca yathākāmaṃ jagāma ha // (42.2) Par.?
Viśvāmitra und die Wunschkuh
sūta uvāca / (43.1) Par.?
brahmaṇo mānasaḥ putraḥ kuśiko nāma pārthivaḥ / (43.2) Par.?
kuśanābhis tasya suto gādhis tasya hy abhūt sutaḥ // (43.3) Par.?
so 'pi durvāsastuṣṭāt kanyāratnaṃ ca labdhavān / (44.1) Par.?
bhṛguputra ṛcīkas tu hy upayeme ca kanyakām // (44.2) Par.?
tato bhṛgus tan niśamya yayau putraniketanam / (45.1) Par.?
sapatnīkaṃ sutaṃ dṛṣṭvā uvāca svasnuṣāṃ muniḥ // (45.2) Par.?
putras te bhavitā bhadre mātus te 'pi na saṃśayaḥ / (46.1) Par.?
āliṅgetaṃ pṛthag vṛkṣaṃ sāśvatthaṃ tvam udumbaram // (46.2) Par.?
ity uktvā sa yathākāmaṃ jagāma svāśramaṃ prati / (47.1) Par.?
athaitad anyathā te tu cakrāte varayoṣitau // (47.2) Par.?
tato garbhaḥ samabhavat tayor api nṛpottama / (48.1) Par.?
tato bhṛgur agād bhūyaḥ snuṣām evam uvāca ca // (48.2) Par.?
āliṅgane 'nyathā bhadre yuvābhyāṃ hi kṛtaṃ hy abhūt / (49.1) Par.?
tasmāt tava suto bhadre kṣatrācāro bhaviṣyati // (49.2) Par.?
kṣatriyo 'pi tava bhrātā tapasā brāhmaṇo bhavet / (50.1) Par.?
satyavaty uvāca / (50.2) Par.?
putro me muniśārdūla brāhmaṇācāravān bhavet // (50.3) Par.?
bhṛgur uvāca / (51.1) Par.?
tathāstu bhadre pautras te kṣatrācāro bhavet dhruvam / (51.2) Par.?
ity uktvā prayayau so 'pi yathākāmaṃ svam āśramam // (51.3) Par.?
tato gādheḥ suto jāto viśvāmitraḥ pratāpavān / (52.1) Par.?
dharmeṇa pālayāmāsa medinīṃ sa nṛpottamaḥ // (52.2) Par.?
kadācin mṛgayāsakto himavatkānanaṃ yayau / (53.1) Par.?
nānāvidhān mṛgān hatvā vasiṣṭhasyāśramaṃ yayau // (53.2) Par.?
suśrāntaṃ nṛpatiṃ jñātvā vasiṣṭho vākyam abravīt / (54.1) Par.?
sthīyatām atra nṛpate bhojayiṣyāmy ahaṃ kṣaṇāt // (54.2) Par.?
ity uktvāhūya surabhiṃ nandinīm idam abravīt / (55.1) Par.?
sabalasya nṛpasyāsya dehi bhojanam uttamam // (55.2) Par.?
tathety uktvā ca sā devī vicitrāṇi gṛhāṇi ca / (56.1) Par.?
hastiśālādīni tathā cānnaṃ bahuvidhaṃ nṛpa // (56.2) Par.?
pānāni vastrābharaṇaṃ dudoha surabhiḥ kṣaṇāt / (57.1) Par.?
tatas tu sabalo rājā snātvā pītvā mumoda ha // (57.2) Par.?
bhuktvovāsa sukhaṃ rājā svarge sukṛtino yathā / (58.1) Par.?
vyapanīya niśāṃ tāṃ tu vasiṣṭhaṃ vākyam abravīt // (58.2) Par.?
kāmadhenur iyaṃ rājño mama yogyā munīśvara / (59.1) Par.?
ayutena gavāṃ tasmād imāṃ me dātum arhasi // (59.2) Par.?
vasiṣṭha uvāca / (60.1) Par.?
na deyā gaur nṛpaśreṣṭha homadhenur iyaṃ mama / (60.2) Par.?
ity uktas tena rājā sa kopād āha munīśvaram // (60.3) Par.?
neṣyāmi gāṃ balād vipra ratnārhaḥ kṣatriyo 'smy aham / (61.1) Par.?
ity uktvā kauśikaḥ krauryād gṛhītvā tāṃ payasvinīm // (61.2) Par.?
yayau svanagarīṃ gantuṃ dhenur āha muniṃ tadā / (62.1) Par.?
upekṣase kim arthaṃ māṃ duṣṭair ebhiḥ prakarṣitām // (62.2) Par.?
vasiṣṭha uvāca / (63.1) Par.?
kṣamādhanā vayaṃ krūrair balāt tvaṃ nīyase śubhe / (63.2) Par.?
ity uktā sā tu muninā kopād ākāśagābhavat // (63.3) Par.?
yodhān sasarja vividhān nānā praharaṇodyatān / (64.1) Par.?
kṣaṇāt te nāśayāmāsur viśvāmitrasya vāhinīm // (64.2) Par.?
nirjitaḥ kauśikas tv īrṣyād rudram ārādhya yatnataḥ / (65.1) Par.?
labdhvā tasmād rudradaṇḍaṃ vasiṣṭhaṃ punar abhyagāt // (65.2) Par.?
jagrāsa rudradaṇḍaṃ taṃ vasiṣṭho munipuṅgavaḥ / (66.1) Par.?
nirbhidya munidehaṃ sa rudradaṇḍas tv agāc chivam // (66.2) Par.?
rarakṣa taṃ muniṃ brahmā viśvāmitro'pi pārthiva / (67.1) Par.?
brāhmaṃ balaṃ balaṃ matvā dhikkṛtvā kṣatriyaṃ balam // (67.2) Par.?
gokarṇaṃ kṣetram āsādya śataśṛṅgasya mūrdhani / (68.1) Par.?
liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā hy adhas tataḥ // (68.2) Par.?
tapaś cakāra suciraṃ varṣāṇām ayutaṃ prabhuḥ / (69.1) Par.?
āvirbabhūva talliṅgād brahmaviṣṇumaheśvarāḥ // (69.2) Par.?
viśvāmitraṃ tadā vākyam abruvaṃs te narottama / (70.1) Par.?
varaṃ varaya bhadraṃ te prasannāḥ smo vayaṃ mune // (70.2) Par.?
viśvāmitra uvāca / (71.1) Par.?
yadi prasannā yūyaṃ me brāhmaṇyaṃ prārthayāmy aham / (71.2) Par.?
tīrthaṃ liṅgaṃ suraśreṣṭhās trailokye cottamaṃ bhavet // (71.3) Par.?
iti tasya vacaḥ śrutvā brahmaviṣṇumaheśvarāḥ / (72.1) Par.?
brāhmaṇyaṃ ca dadus tasmai brahmadaṇḍaṃ ca pūjyatām // (72.2) Par.?
tasya liṅgasyāśramasya śreṣṭhatvam cāpi pārthiva / (73.1) Par.?
iti datvā varaṃ tasmai tatraivāntardadhuḥ surāḥ // (73.2) Par.?
viśvāmitro 'pi brāhmaṇyaṃ gokarṇe prāpya pārthiva / (74.1) Par.?
loke śreṣṭhatamo bhūtvā cacāra sa mahāmuniḥ // (74.2) Par.?
tasya tīrthe naraḥ snātvā talliṅgaṃ paripūjya ca / (75.1) Par.?
japed yo brāhmaṇo loke gāyatrīṃ lakṣasaṅkhyayā // (75.2) Par.?
saptajanma bhaved vipro vedavedāṅgapāragaḥ / (76.1) Par.?
sūta uvāca / (76.2) Par.?
sumitro nāma viprendraḥ paulastyakulasaṃbhavaḥ // (76.3) Par.?
gokarṇaṃ kṣetram āsādya liṅgaṃ saṃsthāpya śāmbhavam / (77.1) Par.?
tapasā mahatā tatra toṣayāmāsa śaṅkaram // (77.2) Par.?
śivaḥ sānnidhyam akarot tasmin liṅge śivānvitaḥ / (78.1) Par.?
tajjñātvā munayaḥ sarve hy ānetuṃ jāhnavīṃ nṛpa // (78.2) Par.?
parasparaṃ samālocya koṭitīrthāgnidiktaṭe / (79.1) Par.?
vighneśvaraṃ pūjayitvā sumitraṃ munim āgaman // (79.2) Par.?
munaya ūcuḥ / (80.1) Par.?
siddhaḥ asi tapasā brahmañchavasānnidhyakāraṇāt / (80.2) Par.?
asmanmanoratham imaṃ kartum arhasi suvrata // (80.3) Par.?
gaṅgāṃ tripathagāṃ vipra pātālatalavāsinīṃ / (81.1) Par.?
sarvalokahitārthāya tapasoddhartum arhasi // (81.2) Par.?
iti teṣāṃ vacaḥ śrutvā muniḥ sampūjya śāmbhavam / (82.1) Par.?
pratyakṣīkṛtya sa śivam idam ūce maheśvaram // (82.2) Par.?
dehi gaṅgāṃ mahādevīṃ hitārthaṃ jagato 'sya vai / (83.1) Par.?
iti tasya vacaḥ śrutvā gaṅgāṃ sasmāra śaṅkaraḥ // (83.2) Par.?
tat tasya cintitaṃ jñātvā gaṅgā yātā nṛpottama / (84.1) Par.?
śataśṛṅgagirer mūrdhni hrādinī paryavartata // (84.2) Par.?
gaṅgādhāreti tām āhur munayas tattvadarśinaḥ / (85.1) Par.?
dṛśyādṛśyeva sā devī plāvayāmāsa gośrutim // (85.2) Par.?
saptajanmakṛtaṃ pāpaṃ tatra snānād vinaśyati // (86.1) Par.?
iti śrīskānde mahāpurāṇe gokarṇakhaṇḍe gokarṇamāhātmye sāroddhāre saptamo 'dhyāyaḥ / // (87.1) Par.?
Duration=0.54954791069031 secs.