Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5326
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Die Geschichte vom D¦mon Khara
purā kharāsuro gatvā śataśṛṅgaṃ mahāgirim / (1.1) Par.?
krīḍāvanagatāṃ tatra pārvatīṃ sa dadarśa ha // (1.2) Par.?
prāptukāmas tu tāṃ pāpas tapo ghoram atapyata / (2.1) Par.?
tatas tuṣṭaṃ maheśānam uvācāsurapuṅgavaḥ // (2.2) Par.?
khara uvāca / (3.1) Par.?
yasya mūrdhni kṣipe hastaṃ bhasmasāt sa bhaved vibho / (3.2) Par.?
tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani // (3.3) Par.?
nikṣeptum udyato duṣṭaḥ śivas tasmād adhāvata / (4.1) Par.?
viṣṇum etyāha tad vṛttaṃ viṣṇur māyāṃ prasṛṣṭavān // (4.2) Par.?
ekāṃśenānugaḥ śambhor aindrīṃ diśam adhāvata / (5.1) Par.?
pareṇāṃśena dhṛtavān strīrūpāṃ mohinīṃ tanum // (5.2) Par.?
dṛṣṭvā tāṃ cakame daityas tadā vismṛtya pārvatīm / (6.1) Par.?
uvāca subhage kāsi kasyāsi varavarṇini // (6.2) Par.?
hiraṇyakaśiporvaṃśe jāto 'haṃ lokaviśrutaḥ / (7.1) Par.?
tapasā śivam ārādhya varaṃ labdhvānyadurlabham // (7.2) Par.?
yanmūrdhni nikṣipe hastaṃ sa bhaved bhasmasāt dhruvam / (8.1) Par.?
śivaṃ hatvā tu tāṃ gaurīṃ rameyam iti me matiḥ // (8.2) Par.?
paraṃ madanurūpā tvaṃ tava cāham anindite / (9.1) Par.?
ehi sārdhaṃ mayā subhrūḥ suciraṃ ramayasva māṃ // (9.2) Par.?
mohiny uvāca / (10.1) Par.?
vivāho vā vivādo vā praśastas tulyayoḥ kila / (10.2) Par.?
balī labdhavaraś ca tvam eṣā labdhavarābalā // (10.3) Par.?
ato me tadvaraṃ datvā labhasva upayamaṃ sukham / (11.1) Par.?
tathety uktvā kharas tasyai īśāl labdhavaraṃ dadau // (11.2) Par.?
kāmāndhas tāṃ copasṛtya parirambhodyato 'bhavat / (12.1) Par.?
tāvat sā vāmahastena tasya kaṇṭhe nipīḍya ca // (12.2) Par.?
mūrdhni dakṣakaraṃ nyasyāśapad bhasmī bhaveti tam / (13.1) Par.?
kharāsuraḥ sadya eva bhasmaśeṣo babhūva ha // (13.2) Par.?
tato devāḥ puṣpavṛṣṭiṃ vavṛṣus tatra pārthiva / (14.1) Par.?
Flu￟ Vaitaraṇī und Unmajjana Tīrtha
sūta uvāca / (14.2) Par.?
upasaṃhṛtya bhagavān strīrūpaṃ garuḍadhvajaḥ // (14.3) Par.?
uvāca śaṅkaraṃ viṣṇus tava śatrur hato mayā / (15.1) Par.?
ity ukto viṣṇunā sārdhaṃ vaitaraṇyāḥ samutthitaḥ // (15.2) Par.?
yasmād deśād upākrāmat tad unmajjanam ucyate / (16.1) Par.?
tīrthānām uttamaṃ tīrthaṃ nadī vaitaraṇīti sā // (16.2) Par.?
unmajjanapurobhāge sarvatīrthasamanvitā / (17.1) Par.?
dṛśyādṛśyā nadī bhūtvā koṭitīrthaṃ samāviśat // (17.2) Par.?
sambhūya tāmragauryā sā samudraṃ praviveśa ha / (18.1) Par.?
vaitaraṇyāṃ naraḥ snātvā sarvapāpaiḥ pramucyate // (18.2) Par.?
unmajjane naraḥ snāto rājate khe yathoḍurāṭ / (19.1) Par.?
tasmin siddhaḥ purā nāga elāpatro mahābalaḥ // (19.2) Par.?
elāvanam iti khyātam abhitonmajjanān nṛpa / (20.1) Par.?
tato hariharau yātau nārāyaṇapuraṃ śubham // (20.2) Par.?
uvāca śaṅkaraḥ śauriṃ strīrūpaṃ tat pradarśaya / (21.1) Par.?
darśayitvā tu tad rūpaṃ śaṅkarāya tadā hariḥ // (21.2) Par.?
ācaṣṭa sarvavṛttāntaṃ kharāsuravadhe kṛtam / (22.1) Par.?
dṛṣṭvātisundaraṃ rūpaṃ śaṅkaro vismito 'bhavat // (22.2) Par.?
Entstehung von HariHara u 3 Maṇḍapas
śaṅkara uvāca / (23.1) Par.?
rūpeṇānena tiṣṭhātra mayā saha janārdana / (23.2) Par.?
ity uktvāliṅgya tāṃ devo naranārīśvaro 'bhavat // (23.3) Par.?
tasminn eva pure devāv ekamūrtidharau smṛtau / (24.1) Par.?
puraṃ hariharaṃ nāma gokarṇe surapūjitam // (24.2) Par.?
tasmin dānāni dattāni devabhogyāni sattama / (25.1) Par.?
triḥsaptakulajaiḥ sārdhaṃ dātā svargam avāpnuyāt // (25.2) Par.?
pure harihare cāsti maṇḍapatritayaṃ nṛpa / (26.1) Par.?
vairāgyadaṃ jñānadaṃ ca muktidaṃ ca nṛpottama // (26.2) Par.?
uttarasyāṃ sthitaṃ yat tu vairāgyaṃ maṇḍapaṃ smṛtam / (27.1) Par.?
tatra māsam uṣitvā tu gāyatrījapam ācaret // (27.2) Par.?
devayoḥ purato yat tu maṇḍapaṃ jñānadaṃ viduḥ / (28.1) Par.?
aṣṭākṣaraṃ japen mantraṃ tatra māsaṃ nṛpottama // (28.2) Par.?
sa jñānaṃ sulabhaṃ labdhvā viṣṇusāyujyam āpnuyāt / (29.1) Par.?
tatra nairṛtyadigbhāge sthitaṃ vai muktimaṇḍapam // (29.2) Par.?
tasmin mṛtāś ca ye kecit pāpātmāno 'pi mānavāḥ / (30.1) Par.?
sarvapāpavinirmuktāḥ prāpnuvanti parāṃ gatim // (30.2) Par.?
prayāṇasamaye yas tu tatra śete hariṃ smaran / (31.1) Par.?
nāmasaṃkīrtanaṃ kurvant samīpaṃ puruṣottamaḥ // (31.2) Par.?
āgatya dayayā tasya svakaraṃ mūrdhni nikṣipan / (32.1) Par.?
brahmopadeśaṃ kurute sa brahmā jāyate dhruvam // (32.2) Par.?
Geschichte von Vaitaraṇī
sūta uvāca / (33.1) Par.?
dharmarājasya duhitā nadī vaitaraṇī nṛpa / (33.2) Par.?
svabhartur varuṇasyaiṣā saṃketaṃ na yayau yataḥ // (33.3) Par.?
tataḥ śaśāpa tāṃ bhartā śoṇitodā nadī bhava / (34.1) Par.?
tataḥ prasādayāmāsa bhartāraṃ sā śucismitā // (34.2) Par.?
tataḥ prasannas tām āha bhartā hariharau śubhe / (35.1) Par.?
yadā pātālalokasthau tadā yāhi rasātalam // (35.2) Par.?
dṛṣṭvā hariharau tatra tapaś cara suduścaram / (36.1) Par.?
tatas tayoḥ prasādena śāpamokṣo bhavet dhruvam // (36.2) Par.?
ity uktā patinā sā tu rudhirodā nadī hy abhūt / (37.1) Par.?
tataḥ pātālam āgatya dṛṣṭvā hariharau nṛpa // (37.2) Par.?
tapasā toṣya tau devau śāpān muktā babhūva sā / (38.1) Par.?
vaitaraṇyā samaṃ devau pātālād ūrdhvam āgatau // (38.2) Par.?
bhartṛśāpād vimuktā sā patyā ca saha saṃsthitā / (39.1) Par.?
tasyāṃ snātaḥ sarvatīrthe snāto bhavati mānavaḥ // (39.2) Par.?
tasmād unmajjanītīrthād āgneyyāṃ diśi pārthiva / (40.1) Par.?
durgādevī yaśodāyāṃ prādurbhūtāntarikṣagā // (40.2) Par.?
gokarṇaṃ kṣetram āsādya vaitaraṇyāḥ samīpataḥ / (41.1) Par.?
tīrthaṃ sunirmalaṃ kṛtvā tapaḥ kṛtvā suniścalā // (41.2) Par.?
viṣṇuvākyāt tato devī vindhyācalam agān nṛpa / (42.1) Par.?
ekāṃśenāvasat tatra śataśṛṅgataṭe śubhe // (42.2) Par.?
Ursprung des Pāṇḍava Tīrthas
sūta uvāca / (43.1) Par.?
purā pāṇḍusuto rājā dharmaputro yudhiṣṭhiraḥ / (43.2) Par.?
bhuvaṃ pradakṣiṇīkurvan gokarṇaṃ kṣetram āgamat // (43.3) Par.?
ādau snātvā koṭitīrthe pūjayitvā mahābalam / (44.1) Par.?
śataśṛṅgataṭe ramye tīrthaṃ kṛtvā sunirmalam // (44.2) Par.?
vārṣikāṃś caturo māsān uṣitvā tatra pāṇḍavaḥ / (45.1) Par.?
tato dvaitavanaṃ prāyād bhrātṛbhiḥ saha pārthiva // (45.2) Par.?
tad etat pāṇḍavaṃ tīrthaṃ yatrovāsa yudhiṣṭhiraḥ / (46.1) Par.?
Entstehung des Rāmatīrtha
sūta uvāca / (46.2) Par.?
rāvaṇādīn raṇe hatvā rāmo rākṣasapuṅgavān // (46.3) Par.?
kṛtābhiṣeko rājendra ayodhyām adhyatiṣṭhata / (47.1) Par.?
tato 'gastyamukhācchrutvā rāvaṇaṃ brahmavaṃśajam // (47.2) Par.?
brahmahatyābhayād bhīto vasiṣṭhoktyā tato 'gamat / (48.1) Par.?
sītālakṣmaṇasaṃyuktas tathā vāyusutena ca // (48.2) Par.?
gokarṇaṃ kṣetram āsādya tapaḥ kṛtvā suniścalam / (49.1) Par.?
pratyakṣīkṛtya giriśaṃ hatyāpāpād vimuktavān // (49.2) Par.?
kṣetrayātrāṃ tataḥ kṛtvā pūjayitvā mahābalam / (50.1) Par.?
ayodhyāṃ svāṃ purīṃ gatvā yathāpūrvam atiṣṭhata // (50.2) Par.?
rāmatīrthe snānamātrād brahmahatyā vinaśyati / (51.1) Par.?
Entstehung Bhīmakuṇḍas
sūta uvāca / (51.2) Par.?
purā kṛtiyuge tāta vaidarbhaḥ pṛthivīpatiḥ // (51.3) Par.?
bhīmo nāma svatanaye rājyaṃ nyasya vanaṃ yayau / (52.1) Par.?
patnyā saha viraktaḥ san śataśṛṅgaṃ mahāgirim // (52.2) Par.?
tapas tepe nirāhāro ghoram uddiśya śaṅkaram / (53.1) Par.?
pratyakṣīkṛtya giriśaṃ śāśvataṃ svargam āptavān // (53.2) Par.?
tīrthaṃ tad etan nṛpate sarvapāpaharaṃ param / (54.1) Par.?
bhīmakuṇḍam iti khyātaṃ sarvalokeṣu viśrutam // (54.2) Par.?
Entstehung des Aurvatīrthas
sūta uvāca / (55.1) Par.?
bhṛguvaṃśodbhavaḥ pūrvam aurvo nāma mahāmuniḥ / (55.2) Par.?
krodhāviṣṭas tapas tepe dagdhukāmaś carācaram // (55.3) Par.?
gokarṇe śataśṛṅge tu rudram ārādhayan ciram / (56.1) Par.?
pratyakṣīkṛtya sa śivaṃ trilokīdāhano hy abhūt // (56.2) Par.?
jvālāmālī vivṛddhaś ca dṛṣṭvā brahmā vibhāvasum / (57.1) Par.?
devaiḥ samaṃ prārthayitvā viṣṇur gokarṇaṃ āgamat // (57.2) Par.?
cakreṇa veṣṭayāmāsa taṃ vahniṃ madhusūdanaḥ / (58.1) Par.?
ūrdhvaṃ tu candraṃ saṃsthāpya aurvam āha janārdanaḥ // (58.2) Par.?
kopaḥ saṃhriyatāṃ vipra saṃhāro nocito 'dhunā / (59.1) Par.?
ante saṃhārakas tvaṃ vai bhava vipra madājñayā // (59.2) Par.?
tīrtham aurvākhyam iti tat khyātaṃ bhavatu sarvataḥ / (60.1) Par.?
ity uktvā bhagavān viṣṇur devaiḥ sārdhaṃ tirodadhe // (60.2) Par.?
Cāndratīrtha
sūta uvāca / (61.1) Par.?
mātṛdāsyavimokṣārthaṃ garuḍaḥ patatāṃ varaḥ / (61.2) Par.?
jitvā devāsurān yuddhe sudhām āhṛtavān purā // (61.3) Par.?
garuḍena nṛpaśreṣṭha nikṣiptaṃ yatra cāmṛtam / (62.1) Par.?
tatrābhavac cāndratīrthaṃ sarvarogavināśakaṃ // (62.2) Par.?
tatra cauṣadhajātāni jajñire trīṇi pārthiva / (63.1) Par.?
somamālī sumālī ca samālī ceti ca trayam // (63.2) Par.?
mahatā tapasā labhyāny alabhyāni ca pāpinām / (64.1) Par.?
Somatīrtha
sūta uvāca / (64.2) Par.?
candrāya pradadau dakṣaḥ saptaviṃśati kanyakāḥ // (64.3) Par.?
tāsāṃ madhye surūpaikā caturthī rohiṇī śubhā / (65.1) Par.?
sarvāḥ striyaḥ parityajya tām eva ramayaty ayam // (65.2) Par.?
tato dakṣaḥ prakupitaś cāśapac candram añjasā / (66.1) Par.?
kṣayarogī bhava tvaṃ hi strīṇāṃ bhedakaro yataḥ // (66.2) Par.?
tataḥ kṣayābhibhūtas tu candramāḥ pitṛvākyataḥ / (67.1) Par.?
nirvṛtiṃ tapasānvicchan gokarṇaṃ kṣetram āgamat // (67.2) Par.?
somatīrthaṃ samāsādya toṣayāmāsa śaṅkaram / (68.1) Par.?
tadā śāpād vimukto 'bhūt siddhiṃ prāpya maheśvarāt // (68.2) Par.?
mūrdhni sthānam avāpāgryaṃ śivasya dvijarāṭ tadā / (69.1) Par.?
Sūryatīrtha
sūta uvāca / (69.2) Par.?
tvaṣṭuḥ prajāpateḥ kanyā bhāryā sūryasya cābhavat // (69.3) Par.?
sā 'sahantī bhartṛtejaḥ pitṛveśma jagāma ha / (70.1) Par.?
taj jñātvā savitā cāpi tvaṣṭur geham upāgamat // (70.2) Par.?
tatas tvaṣṭā sahāmantrya tridaśaiḥ saha pārthiva / (71.1) Par.?
tejo viśātayāmāsa yantram āropya taṃ śanaiḥ // (71.2) Par.?
yat tadaṃśo 'patad rājan śataśṛṅgataṭe śubhe / (72.1) Par.?
tat saṃgṛhya śivaś cakre raudraṃ cakraṃ sudarśanam // (72.2) Par.?
tat sūryatīrthaṃ vikhyātaṃ yatra kīrṇaṃ maho raveḥ / (73.1) Par.?
tatra snātaḥ sarvatīrthe snāto bhavati mānavaḥ // (73.2) Par.?
Anantatīrtha
sūta uvāca / (74.1) Par.?
nāgarājaḥ api siddhyarthaṃ tapas tepe atidāruṇam / (74.2) Par.?
tasya tattapasā rājan śivaḥ pratyakṣatāṃ gataḥ // (74.3) Par.?
śiva uvāca / (75.1) Par.?
varaṃ varaya bhadraṃ te nāgarāja dadāmi te / (75.2) Par.?
ananta uvāca / (75.3) Par.?
bale dhairye tathā dhurye na matto hy adhiko bhavet // (75.4) Par.?
jñānaṃ dehi mahādeva tīrthaṃ śreṣṭhaṃ bhaved idam / (76.1) Par.?
śiva uvāca / (76.2) Par.?
tathāstv iti śivo 'py uktvā tatraivāntaradhīyata // (76.3) Par.?
tato 'nantaḥ praviśyābdhiṃ jalamārgeṇa pārthiva / (77.1) Par.?
svasthānam agamat so 'pi nāgendraiḥ saṃstutaḥ svayam // (77.2) Par.?
tato 'nantadṛṣad rājan pāṣāṇo lokaviśrutaḥ / (78.1) Par.?
śilāyāṃ dṛśyate mārgaḥ samudre ca narādhipa // (78.2) Par.?
śilāyāṃ vartate tīrthaṃ nāgarājasya pārthiva / (79.1) Par.?
tasmint snātaḥ sarvatīrthe snāto bhavati mānavaḥ // (79.2) Par.?
dṛṣṭvā tac ca śilāmārgaṃ sarvapāpakṣayo bhavet / (80.1) Par.?
Śiśumāratīrtha
sarvadevamayaḥ sākṣāc chiṃśumāraḥ prajāpatiḥ // (80.2) Par.?
tapas tepe nirāhāraḥ siddhim icchan purā nṛpa / (81.1) Par.?
ghoreṇa tapasā tasya tutoṣa bhagavān haraḥ // (81.2) Par.?
pratyakṣam agamat tasya varaṃ brūhīti cābravīt / (82.1) Par.?
śiśumāra uvāca / (82.2) Par.?
siddhim icchāmi bhagavan parāṃ siddhiṃ pradehi me // (82.3) Par.?
tīrthaṃ mannāmakaṃ bhūyāt snātāḥ siddhā bhavantu vai / (83.1) Par.?
īśvara uvāca / (83.2) Par.?
siddhir bhavatu te cātra snātāḥ siddhā bhavantu vai // (83.3) Par.?
tīrtham etac chiṃśumāra tvannāmnā khyātim eṣyati / (84.1) Par.?
ity uktvā bhagavāñśambhus tatraivāntaradhīyata // (84.2) Par.?
tattīrthasnānamātreṇa sarvān kāmān avāpnuyāt / (85.1) Par.?
prāṇināṃ kṣetrabhūtaṃ tad gokarṇaṃ kṣetram uttamam // (85.2) Par.?
iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye aṣṭamo 'dhyāyaḥ / // (86.1) Par.?
Duration=0.31095385551453 secs.