UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 5357
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha viṣam // (1.1)
Par.?
viṣānyadeyāni sarvāṇi // (2.1)
Par.?
ṛte himācalodbhavāt śārṅgāt // (3.1) Par.?
tasya ca yavasaptakaṃ ghṛtaplutam abhiśastāya dadyāt // (4.1)
Par.?
viṣaṃ vegaklamāpetaṃ sukhena yadi jīryate / (5.1)
Par.?
viśuddhaṃ tam iti jñātvā divasānte visarjayet // (5.2)
Par.?
viṣatvād viṣamatvācca krūraṃ tvaṃ sarvadehinām / (6.1)
Par.?
tvam eva viṣa jānīṣe na vidur yāni mānuṣāḥ // (6.2)
Par.?
vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati / (7.1)
Par.?
tad enaṃ saṃśayād asmād dharmatas trātum arhasi // (7.2)
Par.?
Duration=0.089441061019897 secs.