Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Ordeal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5357
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha viṣam // (1.1) Par.?
viṣānyadeyāni sarvāṇi // (2.1) Par.?
ṛte himācalodbhavāt śārṅgāt // (3.1) Par.?
tasya ca yavasaptakaṃ ghṛtaplutam abhiśastāya dadyāt // (4.1) Par.?
viṣaṃ vegaklamāpetaṃ sukhena yadi jīryate / (5.1) Par.?
viśuddhaṃ tam iti jñātvā divasānte visarjayet // (5.2) Par.?
viṣatvād viṣamatvācca krūraṃ tvaṃ sarvadehinām / (6.1) Par.?
tvam eva viṣa jānīṣe na vidur yāni mānuṣāḥ // (6.2) Par.?
vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati / (7.1) Par.?
tad enaṃ saṃśayād asmād dharmatas trātum arhasi // (7.2) Par.?
Duration=0.089441061019897 secs.