Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5327
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Yogeśvara-Liṅga
sūta uvāca / (1.1) Par.?
sanatkumāro bhagavān gokarṇāt krośamātrataḥ / (1.2) Par.?
kṛtvāśramapadaṃ tatra tapas tepe suduścaraṃ // (1.3) Par.?
tatas tasyāpi bhagavān āvirāsīt sadāśivaḥ / (2.1) Par.?
sanatkumāraṃ bhagavāṃs tuṣṭo 'smīty āha taṃ nṛpa // (2.2) Par.?
sanatkumāra uvāca / (3.1) Par.?
liṅgam etan narāḥ spṛṣṭvā svargaṃ gacchanty avāritāḥ / (3.2) Par.?
yogeśvarābhidhānena trailokye viśrutaṃ bhavet // (3.3) Par.?
tathāstv iti hareṇoktvā liṅge tasmin vyalīyata / (4.1) Par.?
sanatkumāro nṛpate yathākāmaṃ jagāma ha // (4.2) Par.?
Zertrennung des Yogeśvaras, Entstehung Cakra- u. Cakrakhaṇḍa-Tīrtha
tat spṛṣṭvā sarvabhūtāni svargaṃ gacchanty aharniśam / (5.1) Par.?
mahāpātakayuktāś ca hy upapātakinas tathā // (5.2) Par.?
tiryagyonigatāś cāpi sarve 'pi nṛpasattama / (6.1) Par.?
pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa // (6.2) Par.?
tato brahmā samāgamya devaiś ca ṛṣibhiḥ saha / (7.1) Par.?
pratyakṣīkṛtya lakṣmīśam idaṃ vacanam abravīt // (7.2) Par.?
sanatkumāreṇa vibho gokarṇe sthāpitaṃ śubham / (8.1) Par.?
yogeśvarābhidhaṃ liṅgaṃ tat spṛṣṭvā prāṇino dhruvam // (8.2) Par.?
saśarīrā divaṃ prāptās tair vayaṃ bādhitā bhṛśam / (9.1) Par.?
tac chrutvā bhagavān viṣṇuś cakraṃ saṃgṛhya pāṇinā // (9.2) Par.?
devair brahmādibhiḥ sākam etya tal liṅgam ācchinat / (10.1) Par.?
adhobhāgaḥ sthito bhūmau cakropari tathā paraḥ // (10.2) Par.?
magnam āsīt tadā cakraṃ bhāreṇa mahatā nṛpa / (11.1) Par.?
tatas tu viṣṇunā sārdhaṃ devā gokarṇasaṃsthitam // (11.2) Par.?
rudram ārādhayāmāsuḥ cakrārthaṃ te divaukasaḥ / (12.1) Par.?
śivo 'vatārayāmāsa pātāle tacchiro mahat // (12.2) Par.?
tatas tasmāt punaś cakram uttatāra dvijottama / (13.1) Par.?
tac cakratīrthaṃ vikhyātaṃ sarvapāpapraṇāśanam // (13.2) Par.?
cakreṇa khaṇḍitatvāc ca cakrakhaṇḍeśvaro hy abhūt / (14.1) Par.?
pūjayitvā tu tal liṅgaṃ dehānte svargam āpnuyāt // (14.2) Par.?
Sonnenfinsternis
sūta uvāca / (15.1) Par.?
purā kṛtayuge rājan grahaṇe bhāskarasya ca / (15.2) Par.?
puṣyamāse tadā lokāḥ sarve gokarṇam āyayuḥ // (15.3) Par.?
tāṃ dṛṣṭvā samitiṃ gaurī khe sthitā śaṅkaraṃ jagau / (16.1) Par.?
kimarthaṃ tu mahādeva atrāgacchanti vai prajāḥ // (16.2) Par.?
śiva uvāca / (17.1) Par.?
adyāparāhṇe grahaṇaṃ bhaviṣyati varānane / (17.2) Par.?
tadā saṃpūjya māṃ bhaktyā sarve yānti triviṣṭapam // (17.3) Par.?
devy uvāca / (18.1) Par.?
sarve yadi divaṃ yānti nāvakāśo bhaved divi / (18.2) Par.?
tataḥ prahasya bhagavān śaṅkaras tām uvāca ha // (18.3) Par.?
śiva uvāca / (19.1) Par.?
eṣāṃ madhye gamiṣyanti trayo nirvāṇam eva hi / (19.2) Par.?
kriyate yādṛśaṃ karma phalaṃ bhavati tādṛśam // (19.3) Par.?
darśayiṣye tava śive kiṃcid atra nidarśanam / (20.1) Par.?
Rinder-Paar u. Kapila-Tīrtha
sūta uvāca / (20.2) Par.?
tataḥ śivo bhavānī ca dhṛtvā gorūpam añjasā // (20.3) Par.?
yātrikāṇāṃ dṛṣṭipathe paṅkamagnau sthitau nṛpa / (21.1) Par.?
dṛṣṭvā dṛṣṭvā gatāḥ sarve purukutso dvijottamaḥ // (21.2) Par.?
tad goyugmaṃ samuddhartuṃ prayatnaṃ kṛtavān bahu / (22.1) Par.?
ātreyo nāma vipro 'pi tatsahāya upāgamat // (22.2) Par.?
ubhāv api na śaktau tau suhotras tatra cāgamat / (23.1) Par.?
te ca gomithunaṃ yatnād uddhṛtyātha siṣevire // (23.2) Par.?
jalair bālatṛṇair aṅgamardanair vividhair nṛpa / (24.1) Par.?
tatas tadbhaktisaṃtuṣṭaḥ pratyakṣībhūya śaṅkaraḥ // (24.2) Par.?
uddadhāra bhavāmbhodhipaṅkamagnān dvijottamān / (25.1) Par.?
aho yal labhyate bhaktyā na tat karmaśatair api // (25.2) Par.?
sūta uvāca / (26.1) Par.?
yatra gomithunaṃ magnaṃ tīrthaṃ tat kapilaṃ viduḥ / (26.2) Par.?
māsi bhādrapade kṛṣṇaṣaṣṭhī bhaumārkasaṃyutā // (26.3) Par.?
rohiṇīpātayuktā cet sā ṣaṣṭhī kapilā smṛtā / (27.1) Par.?
tadā tatra tu ye snānti bhavābdhiṃ te taranti vai // (27.2) Par.?
Araṇya Tīrtha
sūta uvāca / (28.1) Par.?
araṇyo nāma rājā tu rājyaṃ tyaktvā viraktimān / (28.2) Par.?
putre rājyadhuraṃ nyasya gokarṇakṣetram āgamat // (28.3) Par.?
tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam / (29.1) Par.?
prasannīkṛtya deveśaṃ siddhiṃ prāpya maheśvarāt // (29.2) Par.?
tatrovāsa yathākāmaṃ gokarṇe kṣetrasattame / (30.1) Par.?
tattīrthasnānamātreṇa rājasūyaphalaṃ labhet // (30.2) Par.?
Nāda-Tīrtha
sūta uvāca / (31.1) Par.?
sunādo nāma viprendraḥ pātālatalam āgamat / (31.2) Par.?
maṇināgān nāgarājād gṛhītvā liṅgam uttamam // (31.3) Par.?
gokarṇaṃ kṣetram āsādyāsthāpya liṅgaṃ manoramam / (32.1) Par.?
tadarcanaprabhāveṇa sāyujyam agamad ṛṣiḥ // (32.2) Par.?
nādeśvaram iti khyātaṃ talliṅgaṃ bharatarṣabha / (33.1) Par.?
adhastād avane rājann idānīṃ tatra vartate // (33.2) Par.?
tāḍyamāne padā tatra nādayaty avanītalam / (34.1) Par.?
tīrthaṃ tatra tu tasyaiva nādatīrtham iti śrutam // (34.2) Par.?
dṛṣṭamātre tu talliṅge svargaṃ gacchanti dehinaḥ / (35.1) Par.?
Aśokapañcaka-Tīrtha
sūta uvāca / (35.2) Par.?
aśoko nāma rājāsīt plakṣadvīpādhipaḥ purā // (35.3) Par.?
tasya cāsīt putraśataṃ tathā pautrādisantatiḥ / (36.1) Par.?
kanyāśataṃ ca tasyāsīt svaṃ rājyaṃ paryapālayat // (36.2) Par.?
tataḥ śatrur abhūt tasya sumatir nāma pārthivaḥ / (37.1) Par.?
aśokasya purīṃ ruddhvā yuddhaṃ kṛtvā sudāruṇam // (37.2) Par.?
aśokaṃ nṛpatiṃ jitvā putrādīn avadhīt tataḥ / (38.1) Par.?
tataḥ sa rājā saptāṅgaṃ hitvā vahneḥ prasādataḥ // (38.2) Par.?
labdhaṃ turagam āruhya jambudvīpaṃ yayau kṣaṇāt / (39.1) Par.?
gokarṇe śataśṛṅgādrau dṛṣṭvā svasya pitāmahān // (39.2) Par.?
agnidyutiṃ cāgnibāhuṃ medhāśvaṃ purum eva ca / (40.1) Par.?
teṣāṃ caivopadeśena taiḥ sākaṃ tapa ācarat // (40.2) Par.?
āvirbabhūva puratas tuṣṭo 'smīty āha tān śivaḥ / (41.1) Par.?
aśoka uvāca / (41.2) Par.?
śatruṇāpahṛtaṃ rājyaṃ putrapautrādi yad dhanam // (41.3) Par.?
tatsarvaṃ tvatprasādena labheya karuṇānidhe / (42.1) Par.?
śiva uvāca / (42.2) Par.?
na śokas te bhaved bhūyaḥ sarvaṃ prāpsyasi cintitam // (42.3) Par.?
iti datvā varaṃ śambhus tatraivāntaradhīyata / (43.1) Par.?
aśokaḥ svāṃ purīṃ prāpya yathāpūrvam atiṣṭhata // (43.2) Par.?
aśokapañcakam iti tīrthānāṃ pañcakaṃ viduḥ / (44.1) Par.?
snātvā vaiśākhapūrṇāyāṃ duṣṭasaṅgād vimucyate // (44.2) Par.?
Fluss Kāmāghanāśinī und Kāmeśvara
kāmāghanāśinī nadyāś cotpattiṃ kathayāmi te / (45.1) Par.?
harabhālāgninā dagdhaḥ pūrvaṃ kāmaḥ śucānvitaḥ // (45.2) Par.?
śive kṛtasvāghaśāntyai triḥ parītya dharām imām / (46.1) Par.?
anarho 'pi praveṣṭuṃ sa gokarṇaṃ kṣetram uttamam // (46.2) Par.?
tasmāt kṣetrād bahiḥ sthitvā tapas tīvram atapyata / (47.1) Par.?
divyavarṣasahasraṃ tu liṅgaṃ saṃsthāpya śāṅkaram // (47.2) Par.?
tatas tuṣṭo mahādevo varayety āha taṃ nṛpa / (48.1) Par.?
stutvā taṃ manmatho vavre varān abhimatāṃs tadā // (48.2) Par.?
manmatha uvāca / (49.1) Par.?
devānāṃ vacanāt pūrvaṃ tvayi droham akāriṣam / (49.2) Par.?
taddoṣaśāntir me bhūyāc charīraṃ ca vṛṇe prabho // (49.3) Par.?
kṣetrasyāntaḥ praveśaś ca tvayi bhaktiṃ ca śāśvatīm / (50.1) Par.?
śiva uvāca / (50.2) Par.?
vasudevagṛhe sākṣād bhagavān kamalāpatiḥ // (50.3) Par.?
yadāvataraṇaṃ kuryāt tasya putratvam āpnuhi / (51.1) Par.?
gokarṇe tvatpraveśārthaṃ prāyaścittaṃ karomy aham // (51.2) Par.?
ity uktvā bhagavān śambhus triśūlena tadā nṛpa / (52.1) Par.?
cakhāna bhūtalaṃ gaṅgā pātālād ūrdhvam āgatā // (52.2) Par.?
anujñātas tv īśvareṇa snānaṃ tatra yathāvidhi / (53.1) Par.?
kṛtvā kāmo viśuddhātmā varaṃ vavre kṛpānidhim // (53.2) Par.?
kāma uvāca / (54.1) Par.?
liṅgam etat pūjakānāṃ kāmadaṃ syāt sadāśiva / (54.2) Par.?
aghanāśananāmnīyaṃ nadīnāṃ pravarā bhavet // (54.3) Par.?
śaṅkara uvāca / (55.1) Par.?
yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam / (55.2) Par.?
brahmahā gurutalpī vā svarṇasteyī ca mānavaḥ // (55.3) Par.?
surāpānarato vāpi saṃyukto hy upapātakaiḥ / (56.1) Par.?
snātvā sampūjya kāmeśaṃ sarvapāpaiḥ pramucyate // (56.2) Par.?
ity uktvā bhagavāñchambhus tatraivāntaradhīyata / (57.1) Par.?
kāmo gokarṇam āsādya koṭitīrthasya pūrvataḥ // (57.2) Par.?
liṅgaṃ saṃsthāpya vidhinā pūjayitvā ca bhaktitaḥ / (58.1) Par.?
kṛtakṛtyatvam āpanno yathākāmam uvāsa ha // (58.2) Par.?
Kāmāghanāśinī hilft bei Inzest
śṛṇu rājan pravakṣyāmi itihāsaṃ purātanam / (59.1) Par.?
purā kaliṅgadeśīyo brāhmaṇaḥ śambhunāmakaḥ // (59.2) Par.?
sadā durjanasaṃyuktaḥ kāmacārī dvijādhamaḥ / (60.1) Par.?
vimārganirato nityaṃ dyūtacauryaviśāradaḥ // (60.2) Par.?
svakarmaṇaḥ parityāgī śūdravṛttirataḥ sadā / (61.1) Par.?
kadācid ardharātrau tu mātṛsaṅgam athākarot // (61.2) Par.?
tena pāpena mahatā lokadūṣyo 'bhavan nṛpa / (62.1) Par.?
paścāt tāpābhibhūtaḥ san babhrāma jagatītale // (62.2) Par.?
tiraskṛtaḥ sa sarvaiś ca munibhir bhāvitātmabhiḥ / (63.1) Par.?
tato durvāsasaṃ dṛṣṭvā praṇamya prāñjalir nṛpa // (63.2) Par.?
prasādyovāca vipraḥ saḥ durvāsās tu taponidhiḥ / (64.1) Par.?
prāha tvatkṛtapāpasya niṣkṛtir nāsti kutracit // (64.2) Par.?
tathāpi vakṣye pāpasya niṣkṛtiṃ śṛṇu bho dvija / (65.1) Par.?
gokarṇākhyaṃ mahākṣetram asti pāpavināśanam // (65.2) Par.?
tatrāsti sarvapāpaghnī nadī kāmāghanāśinī / (66.1) Par.?
śivatriśūlajanitā manmathasyāghaśāntaye // (66.2) Par.?
mātrā sahaiva tvaṃ gaccha tatra sthitvā vidhānataḥ / (67.1) Par.?
snātvā kāmāghanāśinyāṃ japan pañcākṣarīṃ manum // (67.2) Par.?
tatra kāmeśvaraṃ liṅgaṃ pūjayasva vidhānataḥ / (68.1) Par.?
iti durvāsaso vākyaṃ śrutvā taṃ praṇipatya ca // (68.2) Par.?
kāmāghanāśinīṃ prāpya tatrovāsa ciraṃ dvijaḥ / (69.1) Par.?
snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan // (69.2) Par.?
japan pañcākṣarīṃ vidyāṃ dvādaśābdam uvāsa ha / (70.1) Par.?
tato gokarṇam āsādya koṭitīrthādiṣu kramāt // (70.2) Par.?
snātvā sarveṣu tīrtheṣu talliṅgaṃ paripūjya ca / (71.1) Par.?
kṛtakṛtyas tato bhūtvā yayau svabhavanaṃ dvijaḥ // (71.2) Par.?
svācāranirataḥ śānto babhūva dvijasattamaḥ / (72.1) Par.?
mahāpātakayukto vā saṃyukto hy upapātakaiḥ // (72.2) Par.?
snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ / (73.1) Par.?
Rāvana, Kumbhakarna, Vibhīṣaṇa u Vaiśravaṇa (Kubera)
sūta uvāca / (73.2) Par.?
paulastyaputrā rājendra bahavaḥ siddhim āgatāḥ // (73.3) Par.?
gokarṇe rāvaṇaś caiva kumbhakarṇo vibhīṣaṇaḥ / (74.1) Par.?
tapas tepur nirāhārā brahmadhyānaparāyaṇāḥ // (74.2) Par.?
śirāṃsi svāni saṃchidya juhāva daśakandharaḥ / (75.1) Par.?
dadau teṣāṃ varaṃ brahmā yathābhilaṣitaṃ nṛpa // (75.2) Par.?
aṇimādimahāsiddhim āyuryogaṃ ca rāvaṇaḥ / (76.1) Par.?
avadhyatvaṃ sarvabhūtaiḥ ṛte mānuṣamātrataḥ // (76.2) Par.?
kumbhakarṇo mahānidrāṃ kanīyāṃs tu vibhīṣaṇaḥ / (77.1) Par.?
dharme ratiṃ viṣṇubhaktim amaratvaṃ ca labdhavān // (77.2) Par.?
rāvaṇenārcitaṃ liṅgaṃ kumbhakarṇena pūjitam / (78.1) Par.?
vibhīṣaṇeśvaraṃ liṅgaṃ pūjayanti narā bhuvi // (78.2) Par.?
dīrghāyuṣo bhavanty addhā gokarṇe tadvane nṛpa / (79.1) Par.?
śleṣmātakam iti śreṣṭhaṃ sarvasiddhaniṣevitam // (79.2) Par.?
hetir nāma prahetiś ca viśvacittir vidūrathaḥ / (80.1) Par.?
ete cānye ca bahavas tatra siddhim upāgatāḥ // (80.2) Par.?
rāvaṇādyā varaṃ labdhvā aiśvaryabaladarpitāḥ / (81.1) Par.?
mātṛvākyāt tadā yuddhe jitvā vaiśravaṇaṃ nṛpa // (81.2) Par.?
apahṛtya purīṃ laṅkāṃ vimānam api puṣpakam / (82.1) Par.?
cakre laṅkāṃ rājadhānīṃ rākṣasaiḥ saha rāvaṇaḥ // (82.2) Par.?
kuberas tu pitur vākyāt tapas taptuṃ suduścaram / (83.1) Par.?
gokarṇaṃ kṣetram āsādya śleṣmātakavane śubhe // (83.2) Par.?
liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā tu bhaktitaḥ / (84.1) Par.?
tapas taptvā vidhānena pratyakṣīkṛtya śaṅkaram // (84.2) Par.?
alakākhyāṃ purīṃ ramyāṃ nidhīn aṣṭau śriyaṃ tathā / (85.1) Par.?
udagdigādhipatyaṃ ca haramaitrīṃ tathā nṛpa // (85.2) Par.?
labdhvā vaiśravaṇaḥ paścād adhyuvāsālakāṃ purīṃ / (86.1) Par.?
snātvā vaiśravaṇe tīrthe kubereśvaram arcayet // (86.2) Par.?
kārtike tu trayodaśyāṃ tasya lakṣmīḥ sthirā bhavet // (87.1) Par.?
iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye navamo 'dhyāyaḥ / // (88.1) Par.?
Duration=0.5058171749115 secs.