Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5329
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Rudrapāda Māhātmya
sūta uvāca / (1.1) Par.?
rudrapādasya māhātmyaṃ vakṣyāmi śṛṇu pārthiva / (1.2) Par.?
mathurāyāṃ dvijaḥ kaścit suhotra iti viśrutaḥ // (1.3) Par.?
brahmakṣatraviśaḥ śūdrān yājayan paravañcakaḥ / (2.1) Par.?
mahādānagrahī parvakāle duṣṭapratigrahī // (2.2) Par.?
candrasūryagrahe caiva śrāddhe dānagrahī sadā / (3.1) Par.?
liṅgārcanādi na kṛtaṃ tathā māsavratādikam // (3.2) Par.?
na vyayaṃ kṛtavān so 'pi deśād deśaṃ vrajann api / (4.1) Par.?
dravyanyāsāya sa yayāv ekadā sahyakānane // (4.2) Par.?
dṛṣṭavān ucchritaṃ tatra niṣpatraṃ śālmalītarum / (5.1) Par.?
tacchākhālambamānāṃś ca ūrdhvapādān atikṛśān // (5.2) Par.?
bhayānakān ūrdhvaromṇaḥ śuṣkakaṇṭhoṣṭhatālukān / (6.1) Par.?
krandamānān sa dṛṣṭvā tu vegena mahatā yayau // (6.2) Par.?
dhāvamānaṃ samālokya jñātvā taṃ ca svavaṃśajam / (7.1) Par.?
āhūya taṃ piśācās te procuḥ prītiyutaṃ vacaḥ // (7.2) Par.?
piśācā ūcuḥ / (8.1) Par.?
suhotrāgaccha bhadraṃ te mā bhaiṣīḥ putra sāmpratam / (8.2) Par.?
pālayāsmān pitṝṃs te 'dya prāktanena tu karmaṇā // (8.3) Par.?
tvayā kṛtena pāpena paiśācīṃ yonim āgatān / (9.1) Par.?
patamānāṃs tu narake tvam uddhartum ihārhasi // (9.2) Par.?
svapitṝṇāṃ vacaḥ śrutvā suhotro 'tīva vihvalaḥ / (10.1) Par.?
sāṣṭāṅgaṃ praṇipatyāha hy ātmānaṃ nindayan bahu // (10.2) Par.?
aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam / (11.1) Par.?
kena puṇyena bhavatāṃ svargaloko bhavet dhruvam // (11.2) Par.?
pitara ūcuḥ / (12.1) Par.?
śṛṇu rājan mahatpuṇyaṃ gokarṇaṃ gaccha sāmpratam / (12.2) Par.?
rudrapādaṃ nāma suta vartate tacchilātale // (12.3) Par.?
purā mitrasaho rājā rakṣo 'bhūd guruśāpataḥ / (13.1) Par.?
tataḥ sa bhakṣayāmāsa vasiṣṭhasyātmajāñchatān // (13.2) Par.?
durmukhatvaṃ tadā prāptā vasiṣṭhasya sutās tataḥ / (14.1) Par.?
vasiṣṭhena samājñaptaḥ śaktiputraḥ parāśaraḥ // (14.2) Par.?
gokarṇaṃ kṣetram āsādya gatvā rudrapadaṃ śubham / (15.1) Par.?
cakre śrāddhaṃ vidhānena piṇḍaṃ dattvā tilodakam // (15.2) Par.?
tataḥ śaktyādayaḥ sarve brahmalokaṃ yayuḥ suta / (16.1) Par.?
tasmāt putra tvam api vai gatvā rudrapadaṃ śubham // (16.2) Par.?
tatpādaṃ samyag abhyarcya śrāddhaṃ kuru vidhānataḥ / (17.1) Par.?
dānaṃ vittānusāreṇa yāvac chambhuḥ prasīdati // (17.2) Par.?
iti śrutvā pitṛvaco rudrapādaṃ tato 'gamat / (18.1) Par.?
nityaṃ samudre snātvā tu śrāddhaṃ kurvan samāhitaḥ // (18.2) Par.?
tapaś cacāra suciraṃ kurvan dānāni pārthiva / (19.1) Par.?
svayaṃ bhuñjan haviṣyānnaṃ pitṝṇāṃ muktaye nṛpa // (19.2) Par.?
tato bahutithe kāle śivaḥ pratyakṣatāṃ gataḥ / (20.1) Par.?
śiva uvāca / (20.2) Par.?
tuṣṭo 'smi nitarāṃ brahman varaṃ varaya kāṅkṣitam // (20.3) Par.?
suhotra uvāca / (21.1) Par.?
yadi tuṣṭaḥ asi deveśa pitṝṇāṃ muktido bhava / (21.2) Par.?
śiva uvāca / (21.3) Par.?
pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam // (21.4) Par.?
kanyāmāse tu kutupe atrāgatya narottamaḥ / (22.1) Par.?
śrāddhaṃ kurvan rudrapāde uddharet svapitṝnt svayam // (22.2) Par.?
mama lokaṃ samāsādya amṛtatvaṃ sa gacchati / (23.1) Par.?
ity uktvā brāhmaṇaṃ rājaṃs tatraivāntardadhe haraḥ // (23.2) Par.?
tatas tatpitaro jagmur brahmalokaṃ mudānvitāḥ / (24.1) Par.?
suhotro 'pi dvijaśreṣṭho dehānte svargatiṃ yayau // (24.2) Par.?
Dharma und Adharma
sūta uvāca / (25.1) Par.?
dharmeṇa nirjito 'dharmo dharmaṃ jeṣya iti dhruvaṃ / (25.2) Par.?
gokarṇaṃ kṣetram āsādya tapas taptvā samāhitaḥ // (25.3) Par.?
prasannīkṛtya deveśaṃ varaṃ labdhvā maheśvarāt / (26.1) Par.?
kalau yuge hy adharmas tu dharmaṃ jigye nṛpottama // (26.2) Par.?
kārtikyāṃ somavāre tu tīrthe snātvā samāhitaḥ / (27.1) Par.?
adharmaṃ nāpnuyāt ko 'pi agniṣṭomaphalaṃ labhet // (27.2) Par.?
sūta uvāca / (28.1) Par.?
asūyā matsarī caṇḍī krodhā dveṣākṣamā tathā / (28.2) Par.?
īrṣyālakṣmīś ca ghorā ca mohanā ca nṛpottama // (28.3) Par.?
nirjitā dharmaputrais tu satyādyair duḥkhitā bhṛśam / (29.1) Par.?
gokarṇaṃ kṣetram āsādya tapas taptvā yathāvidhi // (29.2) Par.?
prasannīkṛtya viśveśaṃ samprāpte hy antime yuge / (30.1) Par.?
dharmasya tanayān hatvā svayaṃ ca balino 'bhavan // (30.2) Par.?
tīrtheṣu teṣu snātānāṃ tattajjātaṃ bhayaṃ na hi / (31.1) Par.?
sūta uvāca / (31.2) Par.?
kṣamā satyaṃ damaḥ kīrtir ahiṃsānanda eva ca // (31.3) Par.?
buddhir mānas tathā rājan lakṣmīr lajjā śrutiḥ smṛtiḥ / (32.1) Par.?
tathā medhādharmasutair asūyādyaiḥ parājitāḥ // (32.2) Par.?
brahmaṇo vacanād rājan gokarṇaṃ kṣetram āgaman / (33.1) Par.?
śālūkinyās taṭe ramye tapas taptvā ciraṃ nṛpa // (33.2) Par.?
prasannīkṛtya deveśaṃ varaṃ labdhvā sudurlabham / (34.1) Par.?
adharmatanayāñjitvā svayaṃ ca balino'bhavan // (34.2) Par.?
tīrtheṣu teṣu snātānāṃ guṇās teṣāṃ bhavet dhruvam / (35.1) Par.?
Berg Meru und seine S￶hne
sūta uvāca / (35.2) Par.?
vindhyena nirjito meru putrābhyāṃ saha duḥkhitaḥ // (35.3) Par.?
gokarṇaṃ kṣetram āsādya tapaḥ kṛtvātidāruṇam / (36.1) Par.?
pratyakṣīkṛtya deveśaṃ varaṃ prāpya manogatam // (36.2) Par.?
meruṃ vijitya svastho 'bhūt putrābhyāṃ saha pārthiva / (37.1) Par.?
ramyo ramaṇakaś caivaṃ meruputrau nṛpottama // (37.2) Par.?
Die Vier Yugas
sūta uvāca / (38.1) Par.?
kṛtatretau dvāparaś ca kaliś ceti caturyugāḥ / (38.2) Par.?
gokarṇaṃ kṣetram āsādya siddhiṃ prāptā maheśvarāt // (38.3) Par.?
tīrtheṣu teṣu snātānāṃ svargaloko bhaved dhruvam / (39.1) Par.?
Diśā, Gālava, Kahola, Kanaka, Kapa, Romaśa
sūta uvāca / (39.2) Par.?
diśaś cāpi tapas taptvā siddhās tatra kurūdvaha // (39.3) Par.?
gālavaś ca kaholaś ca tapas taptvātidāruṇam / (40.1) Par.?
bhaktyā śivaṃ samārādhya siddhiṃ prāptau dvijottamau // (40.2) Par.?
kanakākhyo rājaputras tatra sampūjya śaṅkaram / (41.1) Par.?
pitrā tyaktaṃ svakaṃ rājyaṃ prāptaḥ śambhor anugrahāt // (41.2) Par.?
kapaś ca romaśaś caiva parāṃ siddhim upāgatau / (42.1) Par.?
Fluss Śālūkinī
sūta uvāca / (42.2) Par.?
śṛṇu rājan pravakṣyāmi śālūkinyāḥ kathāṃ śubhām // (42.3) Par.?
purā bhagīratho rājā gaṅgām āhṛtavān divaḥ / (43.1) Par.?
mārge tu jahnunā pītā sevayitvā tu taṃ munim // (43.2) Par.?
tasmād ānīya gaṅgāṃ tu pātāle bhasmaśeṣitān / (44.1) Par.?
uddhārayāmāsa pitṝn samudraṃ praviveśa sā // (44.2) Par.?
muniḥ satyatapā nāma jahnor āśramam āgamat / (45.1) Par.?
pūjayāmāsa taṃ jahnuḥ pṛṣṭaḥ kṣemādikaṃ nṛpa // (45.2) Par.?
satyatapā uvāca / (46.1) Par.?
puṣpabhadrānadītīre sthitaḥ ahaṃ jāhnavīṃ gataḥ / (46.2) Par.?
tatra snātvā tv ihāyātaḥ śṛṇuṣvedaṃ vaco mama // (46.3) Par.?
tvayā pītā hi gaṅgeti lokavādo 'bhavan mune / (47.1) Par.?
kaśyapādyair munivarair gaditaṃ tatra vai śrutam // (47.2) Par.?
tadvādadoṣaśāntyarthaṃ gaccha gokarṇam adya vai / (48.1) Par.?
tatra śālūkinī nāma nadī hy āste malāpahā // (48.2) Par.?
taṭe tatrāsthāpya gaṅgāmūrtiṃ pūjaya nityaśaḥ / (49.1) Par.?
evaṃ kṛte lokavādo naśyaty eva na saṃśayaḥ // (49.2) Par.?
Geschichte von Romapāda und Pṛthugrīva
tatra snātvā purā jahno brāhmaṇau kūṭasākṣiṇau / (50.1) Par.?
romapādapṛthugrīvau muktau svakṛtapātakāt // (50.2) Par.?
jahnur uvāca / (51.1) Par.?
kiṃ kāraṇaṃ kūṭasākṣyam ūcatus tau mahāmune / (51.2) Par.?
śālūkinyāṃ kathaṃ snātau vimuktau kutra saṃsthitau // (51.3) Par.?
śālūkinyās tathotpattiṃ nāmadheyaṃ ca śaṃsa me / (52.1) Par.?
satyatapā uvāca / (52.2) Par.?
romapādapṛthugrīvau matsamīpe sthitāv ubhau // (52.3) Par.?
vedābhyāsāṃ prakurvantau brahmacaryaparāyaṇau / (53.1) Par.?
kadācid bhṛguvaṃśyaś ca kaṇḍur nāmāgataś ca mām // (53.2) Par.?
vedam abhyastavān so 'pi matsevātatparo hy abhūt / (54.1) Par.?
ekadā māṃ pṛthugrīvas tūvāca śṛṇu me vacaḥ // (54.2) Par.?
kaṇḍunā vai surā pītā guro dṛṣṭaṃ na saṃśayaḥ / (55.1) Par.?
romapādena tat sarvam uktaṃ sa tu vicāryatām // (55.2) Par.?
tac chrutvā romapādākhyam āhūya paripṛṣṭavān / (56.1) Par.?
so 'pi tathyam iti prāha tato 'haṃ kupito bhṛśam // (56.2) Par.?
kaṇḍo madbhavanāc chīghraṃ gaccha tvaṃ brāhmaṇādhama / (57.1) Par.?
ity ukte so 'pi sāṣṭāṅgaṃ praṇipatyābravīc ca mām // (57.2) Par.?
dūrvārasaṃ nityam eva pibāmi pitṛvākyataḥ / (58.1) Par.?
ity ukte 'pi kulāt so 'pi bahiṣkārya itīritaḥ // (58.2) Par.?
etasminn antare kāle vāguvācāśarīriṇī / (59.1) Par.?
niṣpāpo 'yaṃ satyatapāḥ śiṣyas te bhṛgunandana // (59.2) Par.?
pṛthugrīveṇa mātsaryād romapādena vai tathā / (60.1) Par.?
apavādaṃ kūṭasākṣyam uktaṃ ca na vicārataḥ // (60.2) Par.?
tasmāt tvam api viprarṣe kiṃcid duṣkṛtavān abhūḥ / (61.1) Par.?
etatpāpaviśuddhyarthaṃ gaccha gokarṇam adya vai // (61.2) Par.?
tatrāśramapadaṃ kṛtvā tapaḥ kuru vidhānataḥ / (62.1) Par.?
mahādevaprasādena tava doṣo vinaśyati // (62.2) Par.?
romapādasya kaṇḍoś ca pṛthugrīvasya vai tathā / (63.1) Par.?
ity uktvā māṃ nabhovāṇī virarāma dvijottama // (63.2) Par.?
tataḥ śiṣyaiḥ samaṃ gatvā gokarṇamahamādarāt / (64.1) Par.?
tasya kṣetrasya sīmāyāṃ sthitvāhamacaram tapaḥ // (64.2) Par.?
āvirbabhūva purato hy asmākaṃ parameśvaraḥ / (65.1) Par.?
stuto 'tha bahubhiḥ stotraiḥ svakapardāj jahau tadā // (65.2) Par.?
gaṅgāṃ trailokyajananīṃ nadī bhūtvā tu sāgatā / (66.1) Par.?
samudraṃ prāviśac chīghram athovāca sadāśivaḥ // (66.2) Par.?
eṣā nadī puṇyatamā śālmalī nāma nāmataḥ / (67.1) Par.?
mahāpātakino ye ca kūṭasākṣiṣu saṃsthitāḥ // (67.2) Par.?
teṣāṃ putrā yadi snāyuḥ pitṝn uddiśya bhaktitaḥ / (68.1) Par.?
sarvapāpavinirmuktāḥ prāpnuyuḥ paramāṃ gatim // (68.2) Par.?
tasmāc chālūkinīty evaṃ vadiṣyanti janā bhuvi / (69.1) Par.?
ity uktvā bhagavāñchambhus tatraivāntaradhīyata // (69.2) Par.?
tato 'haṃ śiṣyasahitaḥ snātvā nadyāṃ samāhitaḥ / (70.1) Par.?
gokarṇeṣu ca tīrtheṣu snātvā pūjya mahābalam // (70.2) Par.?
yathāsthānaṃ gato'haṃ vai tasmāt tvaṃ dvijapuṅgava / (71.1) Par.?
snānaṃ kṛtvā tu gaṅgāyāṃ snātvārcaya mahābalam // (71.2) Par.?
evam uktvā satyatapā jahnuṃ svairagatir yayau / (72.1) Par.?
tato jahnus tu gokarṇe śālmalītīram āgamat // (72.2) Par.?
śālmalyāṃ snānam ādhāya gaṅgāmūrtim apūjayat / (73.1) Par.?
evaṃ pūjayatas tasya gaṅgā pratyakṣatāṃ gatā // (73.2) Par.?
varaṃ varaya bhadraṃ te tuṣṭāsmīty āha taṃ nṛpa / (74.1) Par.?
jahnur uvāca / (74.2) Par.?
kṛto mayāparādhas te gaṅge 'jñānāc ca mohataḥ // (74.3) Par.?
tat pāpaṃ śamayādya tvaṃ varam etaṃ vṛṇomy aham / (75.1) Par.?
gaṅgovāca / (75.2) Par.?
jahno nāsti tvayi droho matprasādān na saṃśayaḥ // (75.3) Par.?
āśvayujy asite pakṣe hy aṣṭamyām aruṇodaye / (76.1) Par.?
nadīnadaiḥ sarvatīrthaiḥ siddhaiḥ suragaṇaiḥ saha // (76.2) Par.?
āvirbhavāmy atra nadyāṃ sarvapāpaharā nṛṇām / (77.1) Par.?
tasmād gaṅgāvalī nāmnā nadī khyātā bhaviṣyati // (77.2) Par.?
tasmin kāle 'tra yaḥ snātvā manmūrtiṃ pūjayen mune / (78.1) Par.?
stotreṇa tvatkṛtenaiva mama nāma sahasrakaiḥ // (78.2) Par.?
iha datvā sarvabhogāṃstasmai dāsyāmi matpadam / (79.1) Par.?
evam uktvā tadā gaṅgā tatraivāntaradhīyata // (79.2) Par.?
evaṃ labdhvā varaṃ jahnuḥ koṭitīrthodake nṛpa / (80.1) Par.?
snātvā tatratyatīrtheṣu svāśramaṃ punar āyayau // (80.2) Par.?
Hiḍimbā, Nahuṣa und andere
sūta uvāca / (81.1) Par.?
purā hiḍimbabhaginī hiḍimbā nāma rākṣasī / (81.2) Par.?
gokarṇe tapa ādhāya bhartṛdrohodbhavādikāt // (81.3) Par.?
pāpād vimuktā vyāsoktayā hy āśramaḥ sa vimuktidaḥ / (82.1) Par.?
sūta uvāca / (82.2) Par.?
vājimedhaśataṃ kṛtvā nahuṣo nṛpasattamaḥ // (82.3) Par.?
prāpya śakrapadaṃ rājā cyuto 'gastyāvamānataḥ / (83.1) Par.?
vyālo bhūtvā tato mukto gokarṇe tapa ācarat // (83.2) Par.?
tato rudraprasādena punaḥ svargam avāptavān / (84.1) Par.?
sūta uvāca / (84.2) Par.?
ambarīṣo nalo rājā nimir nābhāga eva ca // (84.3) Par.?
ikṣvākuś ca yayātiś ca bāṇo nāma mahāsuraḥ / (85.1) Par.?
ete cānye ca bahavas tapasā siddhim āgatāḥ // (85.2) Par.?
iti śrīskānde śrīgokarṇamāhātmye ekādaśo 'dhyāyaḥ // (86.1) Par.?
Duration=0.50353097915649 secs.