Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5330
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Siddha (￶stl. Grenze), Maṇibhadra (westl. Grenze) und Bhūtanātha
sūta uvāca / (1.1) Par.?
purā kailāsaśikhare samāsīno vṛṣadhvajaḥ / (1.2) Par.?
pṛṣṭaḥ provāca pārvatyai skandāya ca maheśvaraḥ // (1.3) Par.?
gokarṇakṣetramāhātmyaṃ pramathās tatra śuśruvuḥ / (2.1) Par.?
maṇibhadras tataḥ siddho bhūtanāthaś ca bhārata // (2.2) Par.?
namaskṛtya haraṃ procus tatkṣetrasya ca darśanam / (3.1) Par.?
yātrāṃ kṛtvā vidhānena kṣipraṃ yāsyāma te 'ntikam // (3.2) Par.?
rudra uvāca / (4.1) Par.?
śīghraṃ gacchata gokarṇaṃ dṛṣṭvāyāta madantikam / (4.2) Par.?
śambhunaivam anujñātā yayur gokarṇam añjasā // (4.3) Par.?
sarvadevātmakaṃ matvā gokarṇaṃ te kurūdvaha / (5.1) Par.?
prācyāṃ tatkṣetrasīmāyāṃ kṛtvāśramapadaṃ śubham // (5.2) Par.?
siddhas tapaś carann āsīd dhyāyan viśveśvaraṃ prabhum / (6.1) Par.?
prasannas tu haraḥ prāha varaṃ brūhīti taṃ nṛpa // (6.2) Par.?
siddha uvāca / (7.1) Par.?
sthitvā kṣetre tava vibho tvatsevāṃ kartum utsahe / (7.2) Par.?
śaṅkara uvāca / (7.3) Par.?
atraiva vasa siddha tvaṃ rakṣan prācīṃ diśaṃ sadā // (7.4) Par.?
siddhakuṇḍam iti khyātam aṣṭasiddhipradaṃ bhavet / (8.1) Par.?
iti datvā varaṃ tasmai tasmiṃl liṅge 'vasat tataḥ // (8.2) Par.?
maṇibhadro 'py adhaḥśīrṣaḥ pādābhyāṃ bhūmim aspṛśan / (9.1) Par.?
ūrdhvapādo nirālambaś cacāra suciraṃ tapaḥ // (9.2) Par.?
śataśṛṅgataṭe ramye dhyāyañchivapadāmbujam / (10.1) Par.?
tato rudro 'py uvācedaṃ varaṃ varaya kāṅkṣitam // (10.2) Par.?
maṇibhadra uvāca / (11.1) Par.?
atraiva vastum icchāmi kṣetre asmiṃs tava śaṅkara / (11.2) Par.?
śaṅkara uvāca / (11.3) Par.?
atraiva vasa bhadra tvaṃ pratīcīsīmni rakṣakaḥ // (11.4) Par.?
iti datvā varaṃ tasmai tatraivāntardadhe haraḥ / (12.1) Par.?
bhūtanāthas tapas taptvā pratyakṣīkṛtya śaṅkaram // (12.2) Par.?
tasmāt siddhim anuprāpya tatrovāsa yathāsukham / (13.1) Par.?
gokarṇaṃ rakṣamāṇās te tatra hy āsan gaṇānvitāḥ // (13.2) Par.?
Umāmaheśvara
sūta uvāca / (14.1) Par.?
tato gokarṇamāhātmyaṃ śrutvā devī mudānvitā / (14.2) Par.?
athovāca svabhartāraṃ tat kṣetraṃ darśaya prabho // (14.3) Par.?
tac chrutvā vacanaṃ devyāḥ śaṅkaraḥ pramathaiḥ saha / (15.1) Par.?
vṛṣārūḍhaḥ sa ca yayau gokarṇaṃ siddhasevitam // (15.2) Par.?
darśayāmāsa pārvatyai dṛṣṭvā sā vismayaṃ yayau / (16.1) Par.?
pārvaty uvāca / (16.2) Par.?
vastum icchāmy ahaṃ cātra kṣetre 'smin śaṅkarādhunā // (16.3) Par.?
ity ukte priyayā sārdham uvāsa parameśvaraḥ / (17.1) Par.?
umāvanam iti khyātam āśramaḥ so 'py abhūn mahān // (17.2) Par.?
tadāśramaḥ puṇyatamo gokarṇe bharatarṣabha / (18.1) Par.?
śilā tu kuṇḍikākārā samudropari vartate // (18.2) Par.?
darśanād eva tasyās tu sarvapāpaṃ vyapohati / (19.1) Par.?
pṛthivyāṃ yāni tīrthāni yāni svarge vasanti vai // (19.2) Par.?
tāni sarvāṇi śuddhyarthaṃ devyās tatra gatāni vai / (20.1) Par.?
teṣāṃ hradād abhūt tīrtham umāhradam iti prabho // (20.2) Par.?
umāmaheśvaraṃ nāma sthāpitaṃ liṅgam uttamam / (21.1) Par.?
tattīrtheṣu naraḥ snātvā talliṅgaṃ paripūjayet // (21.2) Par.?
sarvān kāmān avāpnoti sarvapāpaiḥ pramucyate / (22.1) Par.?
tasmin vane kalpataruś chāyāpādapanāmakaḥ // (22.2) Par.?
sadā puṣpaphalopetaḥ saptahastocchritaś ca saḥ / (23.1) Par.?
mṛtyuṃ jayanti taṃ prāpya jantavo nātra saṃśayaḥ // (23.2) Par.?
Fluss Mālinī
krīḍāgirer adho bhāge mālinī nāma nimnagā / (24.1) Par.?
āste puṇyodakā rājan nṝṇāṃ puṇyavivardhinī // (24.2) Par.?
svāyambhuve 'ntare cāsīc candradeva iti śrutaḥ / (25.1) Par.?
mālinī nāma tasyāsīd bhāryā paramaśobhanā // (25.2) Par.?
tayā sārdhaṃ nṛpavaraḥ siddhim icchaṃs tapo 'carat / (26.1) Par.?
krīḍāśailād adhobhāge haram ārādhayan svayaṃ // (26.2) Par.?
tataḥ prasanno bhagavān umayā sahitaḥ śivaḥ / (27.1) Par.?
śaṅkara uvāca / (27.2) Par.?
tuṣṭo 'smi tapasā te 'dya sapatnīkasya pārthiva // (27.3) Par.?
varaṃ varaya bho rājann ity ukte śambhunābravīt / (28.1) Par.?
candradeva uvāca / (28.2) Par.?
tvayi sāyujyam icchāmi tad dehi bhagavan mama // (28.3) Par.?
mālinī cāpi pārvatyāṃ vavre sāyujyam añjasā / (29.1) Par.?
tathāstv iti haraḥ proce devīṃ tām api pārthiva // (29.2) Par.?
vāyubhūtau viviśatur devaṃ devīṃ kurūdvaha / (30.1) Par.?
candradevāśramo nāma khyāto muktiprado nṛṇām // (30.2) Par.?
tataḥ śivaḥ pārvatī ca tatra krīḍāṃ pracakratuḥ / (31.1) Par.?
suciraṃ rājaśārdūla yathākāmaṃ yathāsukhaṃ // (31.2) Par.?
tayoḥ sambhogajanitā śuklībhūtā mahānadī / (32.1) Par.?
śuddhasphaṭikasaṅkāśā nirmalā pāpahāriṇī // (32.2) Par.?
mālinī nāma vikhyātā nadī sarvarasānvitā / (33.1) Par.?
dvādaśe dvādaśe varṣe phālgune māsi dṛśyate // (33.2) Par.?
phālgunarkṣe kṛtaghnās tāṃ na paśyanti kurūdvaha / (34.1) Par.?
tasmin kāle naro yas tu tatra snānaṃ karoti ca // (34.2) Par.?
so 'maratvam avāpnoti satyaṃ satyaṃ mayoditam / (35.1) Par.?
Der J¦ger u. Kauśika (vyādhatīrtha)
sūta uvāca / (35.2) Par.?
purā vyādhas tu duṣṭātmā sahyādriśikhare nṛpa // (35.3) Par.?
durmukho nāma tatrāste nirghṛṇaḥ pāpacetanaḥ / (36.1) Par.?
paśupakṣidvijān hanti māṃsagṛdhnur durātmavān // (36.2) Par.?
sakuṭumbā hatā viprā hatā gāvaḥ savatsakāḥ / (37.1) Par.?
tadbhītyā sarvabhūtāni taṃ deśaṃ nopacakramuḥ // (37.2) Par.?
evaṃ kālo mahān rājann atyagāt tasya durmateḥ / (38.1) Par.?
tato 'bhyagāt kauśikākhyas tīrthasevī dvijottamaḥ // (38.2) Par.?
gokarṇasthāni tīrthāni snātvā pūrya kamaṇḍalum / (39.1) Par.?
sahyādrim agamat so 'pi taṃ dṛṣṭvābhyadravat khalaḥ // (39.2) Par.?
gṛhītvā carmakhaḍge ca tiṣṭha tiṣṭheti cābravīt / (40.1) Par.?
tam āpatantam ālokya kauśiko bhayavihvalaḥ // (40.2) Par.?
tasyopari vicikṣepa bhrāmayitvā kamaṇḍalum / (41.1) Par.?
kamaṇḍalos tīrthajalasparśamātrāt tadā nṛpa // (41.2) Par.?
pāpahānir abhūt tasya lubdhakasya durātmanaḥ / (42.1) Par.?
daivavān abhavat sadyas tyaktvā svābhāvikīṃ matim // (42.2) Par.?
nirasya carmakhaḍgaṃ ca pratijajñe tadā ca saḥ / (43.1) Par.?
adya prabhṛti bhūtānāṃ svastyas tv abhayado 'smy aham // (43.2) Par.?
mattas tava bhayaṃ māstu naivāśnāmi dvijottama / (44.1) Par.?
ity uktvā lubdhako rājan nanāma dvijapādayoḥ // (44.2) Par.?
utthāya prāñjalir bhūtvā idaṃ vacanam abravīt / (45.1) Par.?
pāpo 'haṃ pāpakarmāhaṃ mām uddhara namo 'stu te // (45.2) Par.?
ity uktaḥ kauśikas taṃ vai dṛṣṭvā bhayam apāsya ca / (46.1) Par.?
uvāca madhuraṃ vipraḥ kim idaṃ tava ceṣṭitam // (46.2) Par.?
tac chrutvā lubdhakaḥ prāha prasādaṃ kuru bho mayi / (47.1) Par.?
mayā bahūni pāpāni kṛtāni dvijapuṅgava // (47.2) Par.?
tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ / (48.1) Par.?
mantrapūtaṃ jalaṃ vipra pāpahānir abhūt tataḥ // (48.2) Par.?
tapaś caritum icchāmi upadeśaṃ kuru prabho / (49.1) Par.?
iti tadvacanaṃ śrutvā kauśiko brāhmaṇo 'bravīt // (49.2) Par.?
yady evaṃ niścitaṃ vīra tvayādya vyādhasattama / (50.1) Par.?
vrataṃ niraśanaṃ kṛtvā gokarṇaṃ yāhi sāmpratam // (50.2) Par.?
tatrāśramapadaṃ kṛtvā yaja viśveśvaraṃ haram / (51.1) Par.?
yāvaj jīvaṃ mahābāho hy ante svargam avāpsyasi // (51.2) Par.?
evam uktvā tato vipro yathākāmaṃ jagāma ha / (52.1) Par.?
vyādhas tyaktvā tu tat sarvaṃ gokarṇaṃ pratijagmivān // (52.2) Par.?
vṛkṣamūlam upāśritya nirāhāro 'carat tapaḥ / (53.1) Par.?
śivasaṃkīrtanāt tasya pāpahānir ajāyata // (53.2) Par.?
tataḥ pañcatvam āpanno gokarṇe bharatarṣabha / (54.1) Par.?
tena puṇyena mahatā vyādhaḥ kailāsam āptavān // (54.2) Par.?
vyādhāśramaḥ puṇyatamaḥ pavitraḥ pāpanāśanaḥ / (55.1) Par.?
divyaṃ vimānam āruhya divyastrīgaṇasevitaḥ // (55.2) Par.?
vyādhaḥ kailāsam agamat kiṃ tato 'dhikam ucyate / (56.1) Par.?
svargamokṣapradaṃ rājan gokarṇaṃ nātra saṃśayaḥ // (56.2) Par.?
tad āśritya purā sarve siddhāḥ siddhim upāgatāḥ / (57.1) Par.?
na tasya mahimā śakyo vaktuṃ varṣaśatair api // (57.2) Par.?
śilāṃ gṛhītvā tatra sthāṃ ye yajanti kurūdvaha / (58.1) Par.?
te rudralokaṃ gacchanti kimu liṅgārcanān nṛpa // (58.2) Par.?
Saṃvartaka
sūta uvāca / (59.1) Par.?
saṃvartakaḥ api viprendro nāradān munipuṅgavāt / (59.2) Par.?
śrutvā gokarṇamāhātmyaṃ tīrthe snātvā svanirmite // (59.3) Par.?
talliṅgaṃ pūjayitvā tu nāradāt siddhim āptavān / (60.1) Par.?
tapas taptvā tu suciraṃ yathākāmam uvāsa ha // (60.2) Par.?
Alijaṅgha und Anaṅgalatikā
sūta uvāca / (61.1) Par.?
vaivasvatamanoḥ kāle dvāpare munipuṅgava / (61.2) Par.?
mathurāyāṃ dvijavaro hy atrigotrasamudbhavaḥ // (61.3) Par.?
alijaṅgha iti khyāto hy āsīd devavivarjitaḥ / (62.1) Par.?
tasyāsīj jāriṇī bhāryā sadā niṣṭhurabhāṣiṇī // (62.2) Par.?
nāmnā cānaṅgalatikā patibhaktivivarjitā / (63.1) Par.?
alijaṅgho 'pi durmedhā nityaṃ durjanasaṅgataḥ // (63.2) Par.?
pānāsakto dyūtakārī parastrīgamane rataḥ / (64.1) Par.?
devabrāhmaṇavidveṣī pitṛbhaktivivarjitaḥ // (64.2) Par.?
asaṅkhyātāni pāpāni kṛtavān sa dine dine / (65.1) Par.?
tathaiva tasya patnī ca svadharmaparivarjitā // (65.2) Par.?
sāpi pāpāny anekāni cakāra ca dine dine / (66.1) Par.?
evaṃ dineṣu gacchatsu keṣucid dvijadampatī // (66.2) Par.?
jagmatuḥ karmavaśataḥ śrīraṅgaṃ kṣetram uttamam / (67.1) Par.?
tulāsaṃsthe dinakare kārtike māsi puṇyade // (67.2) Par.?
bahavas tatra gacchanti yātrārthaṃ bharatarṣabha / (68.1) Par.?
yātrāvyājena tau cāpi taiḥ sākaṃ cāgatau nṛpa // (68.2) Par.?
tatra snātvā ca kāveryām uṣaḥkāle samāhitau / (69.1) Par.?
tatra sthitvā māsam ekaṃ chadmanā dhanakāṅkṣayā // (69.2) Par.?
raṅganāthaṃ ca sampūjya śrutvā harikathāṃ niśi / (70.1) Par.?
māsānte devatādravyaṃ muṣitvā prayayau dvijaḥ // (70.2) Par.?
patnyā sahaiva śanakair mārgamadhye gato dvijaḥ / (71.1) Par.?
cārā mārgayituṃ jagmū raṅgakṣetrād drutaṃ bhaṭāḥ // (71.2) Par.?
dadṛśur mārgamadhye taṃ sadevadravyakaṃ dvijam / (72.1) Par.?
baddhvā rājāntikaṃ dūtā ninyus taṃ vai dvijādhamam // (72.2) Par.?
rājānam ūcus te dūtāś coro 'yaṃ brāhmaṇādhamaḥ / (73.1) Par.?
dṛṣṭvā tau dampatī rājā tayoḥ śikṣām akārayat // (73.2) Par.?
tatas tenaiva duḥkhena pīḍitau dvijadampatī / (74.1) Par.?
kiṃcit kālāntare rājaṃs tatraiva maraṇaṃ gatau // (74.2) Par.?
tato yamabhaṭā baddhvā ninyur vaivasvataṃ puram / (75.1) Par.?
yamas tayor vicāryātha kṛtaṃ karma śubhāśubham // (75.2) Par.?
dūtān ājñāpayāmāsa pātyetāṃ narake tv imau / (76.1) Par.?
tato yamājñayā dūtāḥ pecus tau narakāgniṣu // (76.2) Par.?
paścāt sānaṅgalekhā tu babhūva nakulī dvija / (77.1) Par.?
alijaṅghaś ca bhaṣakaḥ gokarṇe janim āpatuḥ // (77.2) Par.?
vyājenāpi ca kāverīsnānād ūrjavratādikāt / (78.1) Par.?
jātismaratvaṃ samprāpya gokarṇe suciraṃ sthitau // (78.2) Par.?
tataḥ karmavaśād eva saṃvartasyāśrame śubhe / (79.1) Par.?
gokarṇakṣetramāhātmyaṃ nāradena prabhāṣitam // (79.2) Par.?
saṃvartakāya rājendra sarvaṃ tābhyāṃ śrutaṃ hy abhūt / (80.1) Par.?
tato viyonijād duḥkhād vimuktau tau babhūvatuḥ // (80.2) Par.?
devalokāt tato dūtāḥ pākaśāsanaśāsanāt / (81.1) Par.?
divyaṃ vimānam ādāya tayor nikaṭam āyayuḥ // (81.2) Par.?
tābhyāṃ datvā kuruśreṣṭha divyaṃ dehaṃ vibhāsvaram / (82.1) Par.?
vimānavaram āropya gokarṇān niryayur divam // (82.2) Par.?
devaiḥ sākaṃ devapure bhuktvā bhogān anekaśaḥ / (83.1) Par.?
uvāsa suciraṃ kālaṃ patnyā sākaṃ dvijottamaḥ // (83.2) Par.?
tataḥ puṇyāvaśeṣeṇa punar bhūlokam āgatau / (84.1) Par.?
aṅgadeśādhipaḥ so 'bhūt kanakāṅgadanāmavān // (84.2) Par.?
tatpatnī cāpi sañjātā gorāṣṭrādhipateḥ sutā / (85.1) Par.?
nāmnā kalāvatī rājaṃs tam eva kanakāṅgadam // (85.2) Par.?
patim āpa ca cārvaṅgī mudā paramayā yutā / (86.1) Par.?
kanakāṅgadabhūpālaḥ prāpya patnīṃ kalāvatīm // (86.2) Par.?
rājyaṃ cakāra suciraṃ prajā dharmeṇa pālayan / (87.1) Par.?
putrān utpādayāmāsa trīn devasadṛśān nṛpa // (87.2) Par.?
vivṛddhim agaman sarve te bālāḥ piturantike / (88.1) Par.?
aśvamedhādibhir yāgair bahubhir dakṣiṇāyutaiḥ // (88.2) Par.?
kṛtvā vratāni sarvāṇi datvā dānāni sarvaśaḥ / (89.1) Par.?
bhuktvā bhogān yathākāmaṃ putrapautrādibhir yutaḥ // (89.2) Par.?
tato vairāgyam āpanno rājyabhogeṣu bhūmipaḥ / (90.1) Par.?
tīrthayātrāprasaṅgena prayayau bhāryayā saha // (90.2) Par.?
gokarṇaṃ kṣetram āsādya patnyā saha kurūdvaha / (91.1) Par.?
tatra sthiteṣu tīrtheṣu snātvā rājā yathākramam // (91.2) Par.?
mahābalaṃ ca sampūjya tatra sthitvācarat tapaḥ / (92.1) Par.?
suciraṃ rājaśārdūla hy ante nirvāṇam āptavān // (92.2) Par.?
sūta uvāca / (93.1) Par.?
sakṛc chrutvā cālijaṅgho dvijendrāḥ san māhātmyaṃ gośruteḥ strīsametaḥ / (93.2) Par.?
duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam // (93.3) Par.?
bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya / (94.1) Par.?
rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān // (94.2) Par.?
bhuktvā putre rājyabhāraṃ samarpya kṛtvā yāgān aśvamedhādikāṃś ca / (95.1) Par.?
kṛtvā dānaṃ brāhmaṇebhyaś ca sarvaṃ vrataṃ tadvad vividhaṃ caiva kṛtvā // (95.2) Par.?
paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam / (96.1) Par.?
gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa // (96.2) Par.?
Was man in Gokarṇa so alles bekommt
idaṃ yaḥ kṣetramāhātmyaṃ śṛṇoti paṭhati dvija / (97.1) Par.?
ekavāraṃ dvivāraṃ vā trivāram atha vā naraḥ // (97.2) Par.?
tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api / (98.1) Par.?
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoty asaṃśayam // (98.2) Par.?
sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam / (99.1) Par.?
sarvavrateṣu yat puṇyaṃ tat sarvaṃ labhate dhruvam // (99.2) Par.?
sarvāmayavināśaḥ syāt sarvabhūtādināśanam / (100.1) Par.?
putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ // (100.2) Par.?
rājyakāmo labhed rājyaṃ dhanakāmo labhed dhanam / (101.1) Par.?
vidyākāmo labhed vidyāṃ baddho mucyeta bandhanāt // (101.2) Par.?
āyuṣkāmo labhed āyuḥ strīkāmaḥ strīm avāpnuyāt / (102.1) Par.?
svargakāmo labhet svargaṃ mokṣārthī mokṣam āpnuyāt // (102.2) Par.?
idaṃ rahasyam atyantaṃ nābhaktāya vadet kvacit / (103.1) Par.?
satyaṃ satyaṃ punaḥ satyam uddhṛtya bhujam ucyate // (103.2) Par.?
gokarṇakṣetranilayaḥ siddhido dvibhujānvitaḥ / (104.1) Par.?
bhaktānām iṣṭado nityaṃ pātu vo gaṇanāyakaḥ // (104.2) Par.?
cintāmaṇiḥ praṇamatāṃ niśāmaṇiśiromaṇiḥ / (105.1) Par.?
kapālī lokapālī vaḥ pātu nityaṃ mahābalaḥ // (105.2) Par.?
iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre dvādaśo 'dhyāyaḥ // (106.1) Par.?
Duration=0.41147398948669 secs.