Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5345
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmarātryāṃ vyatītāyāṃ prabuddhe padmasaṃbhave / (1.1) Par.?
viṣṇuḥ sisṛkṣur bhūtāni jñātvā bhūmiṃ jalānugām // (1.2) Par.?
jalakrīḍāruci śubhaṃ kalpādiṣu yathā purā / (2.1) Par.?
vārāham āsthito rūpam ujjahāra vasuṃdharām // (2.2) Par.?
vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ / (3.1) Par.?
agnijihvo darbharomā brahmaśīrṣo mahātapāḥ // (3.2) Par.?
ahorātrekṣaṇo divyo vedāṅgaśrutibhūṣaṇaḥ / (4.1) Par.?
ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān // (4.2) Par.?
dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ / (5.1) Par.?
prāyaścittamahāghoṇaḥ paśujānur mahākṛtiḥ // (5.2) Par.?
udgātrāntro homaliṅgo bījauṣadhimahāphalaḥ / (6.1) Par.?
vedyantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ // (6.2) Par.?
vediskandho havirgandho havyakavyādivegavān / (7.1) Par.?
prāgvaṃśakāyo dyutimān nānādīkṣābhir anvitaḥ // (7.2) Par.?
dakṣiṇāhṛdayo yogamahāmantramayo mahān / (8.1) Par.?
upākarmoṣṭharuciraḥ pravargyāvartabhūṣaṇaḥ // (8.2) Par.?
nānāchandogatipatho guhyopaniṣadāsanaḥ / (9.1) Par.?
chāyāpatnīsahāyo vai maṇiśṛṅga ivoditaḥ // (9.2) Par.?
mahīṃ sāgaraparyantāṃ saśailavanakānanāṃ / (10.1) Par.?
ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ // (10.2) Par.?
daṃṣṭrāgreṇa samuddhṛtya lokānāṃ hitakāmyayā / (11.1) Par.?
ādidevo mahāyogī cakāra jagatīṃ punaḥ // (11.2) Par.?
evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā / (12.1) Par.?
uddhṛtā pṛthivī devī rasātalagatā purā // (12.2) Par.?
uddhṛtya niścale sthāne sthāpayitvā tathā svake / (13.1) Par.?
yathāsthānaṃ vibhajyāpas tadgatā madhusūdanaḥ // (13.2) Par.?
sāmudryaś ca samudreṣu nādeyīś ca nadīṣu ca / (14.1) Par.?
palvaleṣu ca pālvalyaḥ saraḥsu ca sarobhavāḥ // (14.2) Par.?
pātālasaptakaṃ cakre lokānāṃ saptakaṃ tathā / (15.1) Par.?
dvīpānām udadhīnāṃ ca sthānāni vividhāni ca // (15.2) Par.?
sthānapālān lokapālān nadīḥ śailavanaspatīn / (16.1) Par.?
ṛṣīṃś ca sapta dharmajñān vedān sāṅgān surāsurān // (16.2) Par.?
piśācoragagandharvayakṣarākṣasamānuṣān / (17.1) Par.?
paśupakṣimṛgādyāṃś ca bhūtagrāmaṃ caturvidham / (17.2) Par.?
meghendracāpaśampādyān yajñāṃś ca vividhāṃs tathā // (17.3) Par.?
evaṃ varāho bhagavān kṛtvedaṃ sacarācaram / (18.1) Par.?
jagaj jagāma lokānām avijñātāṃ tadā gatim // (18.2) Par.?
avijñātāṃ gatiṃ yāte devadeve janārdane / (19.1) Par.?
vasudhā cintayāmāsa kā dhṛtir me bhaviṣyati // (19.2) Par.?
pṛcchāmi kaśyapaṃ gatvā sa me vakṣyaty asaṃśayam / (20.1) Par.?
madīyāṃ vahate cintāṃ nityam eva mahāmuniḥ // (20.2) Par.?
evaṃ sā niścayaṃ kṛtvā devī strīrūpadhāriṇī / (21.1) Par.?
jagāma kaśyapaṃ draṣṭuṃ dṛṣṭavāṃs tāṃ ca kaśyapaḥ // (21.2) Par.?
nīlapaṅkajapatrākṣīṃ śāradendunibhānanām / (22.1) Par.?
alisaṃghālakāṃ śubhrāṃ bandhujīvādharāṃ śubhām // (22.2) Par.?
subhrūṃ susūkṣmadaśanāṃ cārunāsāṃ natabhruvam / (23.1) Par.?
kambukaṇṭhīṃ saṃhatorūṃ pīnorujaghanasthalām // (23.2) Par.?
virejatuḥ stanau yasyāḥ samau pīnau nirantarau / (24.1) Par.?
śakrebhakumbhasaṃkāśau śātakumbhasamadyutī // (24.2) Par.?
mṛṇālakomalau bāhū karau kisalayopamau / (25.1) Par.?
rukmastambhanibhāv ūrū gūḍhe śliṣṭe ca jānunī // (25.2) Par.?
jaṅghe virome susame pādāvatimanoramau / (26.1) Par.?
jaghanaṃ ca ghanaṃ madhyaṃ yathā kesariṇaḥ śiśoḥ // (26.2) Par.?
prabhāyutā nakhās tāmrā rūpaṃ sarvamanoharam / (27.1) Par.?
kurvāṇāṃ vīkṣitair nityaṃ nīlotpalayutā diśaḥ // (27.2) Par.?
kurvāṇāṃ prabhayā devīṃ tathā vitimirā diśaḥ / (28.1) Par.?
susūkṣmaśuklavasanāṃ ratnottamavibhūṣitāṃ // (28.2) Par.?
padanyāsair vasumatīṃ sapadmām iva kurvatīṃ / (29.1) Par.?
rūpayauvanasampannāṃ vinītavad upasthitām // (29.2) Par.?
samīpam āgatāṃ dṛṣṭvā pūjayitvātha kaśyapaḥ / (30.1) Par.?
uvāca tāṃ varārohe vijñātaṃ hṛdgataṃ mayā // (30.2) Par.?
dhare tava viśālākṣi gaccha devi janārdanam / (31.1) Par.?
sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ // (31.2) Par.?
kṣīrode vasatis tasya mayā jñātā śubhānane / (32.1) Par.?
dhyānayogena cārvaṅgi tvadarthaṃ tatprasādataḥ // (32.2) Par.?
ity evam uktā sampūjya kaśyapaṃ vasudhā tataḥ / (33.1) Par.?
prayayau keśavaṃ draṣṭuṃ kṣīrodam atha sāgaram // (33.2) Par.?
sā dadarśāmṛtanidhiṃ candraraśmimanoharam / (34.1) Par.?
pavanakṣobhasaṃjātavīcīśatasamākulam // (34.2) Par.?
himavacchatasaṃkāśaṃ bhūmaṇḍalam ivāparam / (35.1) Par.?
vīcīhastaiḥ pracalitair āhvayānam iva kṣitim // (35.2) Par.?
tair eva śuklatāṃ candre vidadhānam ivāniśam / (36.1) Par.?
antarasthena hariṇā vigatāśeṣakalmaṣam // (36.2) Par.?
yasmāt tasmād dhārayantaṃ suśuklāṃ tanum ūrjitām / (37.1) Par.?
pāṇḍuraṃ khagamāgamyam adhobhuvanavartinam // (37.2) Par.?
indranīlakaḍārāḍhyaṃ viparītam ivāmbaram / (38.1) Par.?
phalāvalīsamudbhūtavanasaṃgham ivācitam // (38.2) Par.?
nirmokam iva śeṣāher vistīrṇāntam atīva hi / (39.1) Par.?
taṃ dṛṣṭvā tatra madhyasthaṃ dadṛśe keśavālayam // (39.2) Par.?
anirdeśyaparīmāṇam anirdeśyarddhisaṃyutam / (40.1) Par.?
śeṣaparyaṅkagaṃ tasmin dadarśa madhusūdanam // (40.2) Par.?
śeṣāhiphaṇaratnāṃśudurvibhāvyamukhāmbujam / (41.1) Par.?
śaśāṅkaśatasaṃkāśaṃ sūryāyutasamaprabham // (41.2) Par.?
pītavāsasamakṣobhyaṃ sarvaratnavibhūṣitam / (42.1) Par.?
mukuṭenārkavarṇena kuṇḍalābhyāṃ virājitam // (42.2) Par.?
saṃvāhyamānāṅghriyugaṃ lakṣmyā karatalaiḥ śubhaiḥ / (43.1) Par.?
śarīradhāribhiḥ śastraiḥ sevyamānaṃ samantataḥ // (43.2) Par.?
taṃ dṛṣṭvā puṇḍarīkākṣaṃ vavande madhusūdanam / (44.1) Par.?
jānubhyām avaniṃ gatvā vijñāpayati cāpy atha // (44.2) Par.?
uddhṛtāhaṃ tvayā deva rasātalatalaṃ gatā / (45.1) Par.?
svasthāne sthāpitā viṣṇo lokānāṃ hitakāmyayā // (45.2) Par.?
tatrādhunā hi deveśa kā dhṛtir me bhaviṣyati / (46.1) Par.?
evam uktas tayā devyā devo vacanam abravīt // (46.2) Par.?
varṇāśramācāraratāḥ santaḥ śāstraikatatparāḥ / (47.1) Par.?
tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ // (47.2) Par.?
evam uktā vasumatī devadevam abhāṣata / (48.1) Par.?
varṇānām āśramāṇāṃ ca dharmān vada sanātana // (48.2) Par.?
tvatto 'ham śrotum icchāmi tvaṃ hi me paramā gatiḥ / (49.1) Par.?
namas te devadeveśa devāribalasūdana // (49.2) Par.?
nārāyaṇa jagannātha śaṅkhacakragadādhara / (50.1) Par.?
padmanābha hṛṣīkeśa mahābalaparākrama // (50.2) Par.?
atīndriya suduṣpāra deva śārṅgadhanurdhara / (51.1) Par.?
varāha bhīma govinda purāṇa puruṣottama // (51.2) Par.?
hiraṇyakeśa viśvākṣa yajñamūrte nirañjana / (52.1) Par.?
kṣetrakṣetrajñadeveśa salilārṇavaśāyaka // (52.2) Par.?
mantra mantravahācintya vedavedāṅgavigraha / (53.1) Par.?
jagato 'sya samagrasya sṛṣṭisaṃhārakāraka // (53.2) Par.?
dharmādharmajña dharmāṅga dharmayone varaprada / (54.1) Par.?
viṣvaksenāmṛta vyoma madhukaiṭabhasūdana // (54.2) Par.?
bṛhatāṃ bṛṃhaṇājñeya sarva sarvābhayaprada / (55.1) Par.?
vareṇyānagha jīmūta jagannirmāṇakāraka // (55.2) Par.?
āpyāyana apāṃ sthāna caitanyādhāra niṣkriya / (56.1) Par.?
saptaśīrṣādhvaraguro purāṇapuruṣottama // (56.2) Par.?
dhruvākṣara susūkṣmeśa bhaktavatsala pāvana / (57.1) Par.?
tvaṃ gatiḥ sarvadevānāṃ tvaṃ gatir brahmavādinām // (57.2) Par.?
tathā viditavedyānāṃ gatis tvaṃ puruṣottama / (58.1) Par.?
prapannāsmi jagannātha dhruvaṃ vācaspatiṃ prabhum // (58.2) Par.?
subrahmaṇyam anādhṛṣyaṃ vasuṣeṇaṃ vasupradam / (59.1) Par.?
mahāyogabalopetaṃ pṛśnigarbhaṃ dhṛtārciṣam // (59.2) Par.?
vāsudevaṃ mahātmānaṃ puṇḍarīkākṣaṃ acyutam / (60.1) Par.?
surāsuraguruṃ devaṃ vibhuṃ bhūtamaheśvaram // (60.2) Par.?
ekavyūhaṃ caturbāhuṃ jagatkāraṇakāraṇam / (61.1) Par.?
brūhi me bhagavan dharmāṃś cāturvarṇyasya śāśvatān // (61.2) Par.?
āśramācārasaṃyuktān sarahasyān sasaṃgrahān / (62.1) Par.?
evam uktas tu deveśaḥ kṣoṇyā kṣoṇīm abhāṣata // (62.2) Par.?
śṛṇu devi dhare dharmāṃś cāturvarṇyasya śāśvatān / (63.1) Par.?
āśramācārasaṃyuktān sarahasyān sasaṃgrahān // (63.2) Par.?
ye tu tvāṃ dhārayiṣyanti santas teṣāṃ parāyaṇān / (64.1) Par.?
niṣaṇṇā bhava vāmoru kāñcane 'smin varāsane // (64.2) Par.?
sukhāsīnā nibodha tvaṃ dharmān nigadato mama / (65.1) Par.?
śuśruve vaiṣṇavān dharmān sukhāsīnā dharā tadā // (65.2) Par.?
Duration=0.21597409248352 secs.