Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5347
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rājadharmāḥ // (1.1) Par.?
prajāparipālanam // (2.1) Par.?
varṇāśramāṇāṃ sve sve dharme vyavasthāpanam // (3.1) Par.?
rājā ca jāṅgalaṃ paśavyaṃ sasyopetaṃ deśam āśrayet // (4.1) Par.?
vaiśyaśūdraprāyaṃ ca // (5.1) Par.?
tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet // (6.1) Par.?
tatrasthaś ca svasvagrāmādhipān kuryāt // (7.1) Par.?
daśādhyakṣān // (8.1) Par.?
śatādhyakṣān // (9.1) Par.?
deśādhyakṣāṃś ca // (10.1) Par.?
grāmadoṣāṇāṃ grāmādhyakṣaḥ parihāraṃ kuryāt // (11.1) Par.?
aśakto daśagrāmādhyakṣāya nivedayet // (12.1) Par.?
so 'py aśaktaḥ śatādhyakṣāya // (13.1) Par.?
so 'py aśakto deśādhyakṣāya // (14.1) Par.?
deśādhyakṣo 'pi sarvātmanā doṣam ucchindyāt // (15.1) Par.?
ākaraśulkataranāgavaneṣvāptān niyuñjīta // (16.1) Par.?
dharmiṣṭhān dharmakāryeṣu // (17.1) Par.?
nipuṇān arthakāryeṣu // (18.1) Par.?
śūrān saṃgrāmakarmasu // (19.1) Par.?
ugrān ugreṣu // (20.1) Par.?
ṣaṇḍhān strīṣu // (21.1) Par.?
prajābhyo balyarthaṃ saṃvatsareṇa dhānyataḥ ṣaṣṭham aṃśam ādadyāt // (22.1) Par.?
sarvasasyebhyaś ca // (23.1) Par.?
dvikaṃ śataṃ paśuhiraṇyebhyo vastrebhyaś ca // (24.1) Par.?
māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā // (25.1) Par.?
brāhmaṇebhyaḥ karādānaṃ na kuryāt // (26.1) Par.?
te hi rājño dharmakarāḥ // (27.1) Par.?
rājā ca prajābhyaḥ sukṛtaduṣkṛtebhyaḥ ṣaṣṭhāṃśabhāk // (28.1) Par.?
svadeśapaṇyāc ca śulkāṃśaṃ daśamam ādadyāt // (29.1) Par.?
paradeśapaṇyāc ca viṃśatitamam // (30.1) Par.?
śulkasthānād apakrāman sarvāpahāram āpnuyāt // (31.1) Par.?
śilpinaḥ karmajīvinaś ca māsenaikaṃ rājñaḥ karma kuryuḥ // (32.1) Par.?
svāmyamātyadurgakośadaṇḍarāṣṭramitrāṇi prakṛtayaḥ // (33.1) Par.?
taddūṣakāṃś ca hanyāt // (34.1) Par.?
svarāṣṭrapararāṣṭrayoś ca cāracakṣuḥ syāt // (35.1) Par.?
sādhūnāṃ pūjanaṃ kuryāt // (36.1) Par.?
duṣṭāṃś ca hanyāt // (37.1) Par.?
śatrumitrodāsīnamadhyameṣu sāmabhedadānadaṇḍān yathārhaṃ yathākālaṃ prayuñjīta // (38.1) Par.?
saṃdhivigrahayānāsanasaṃśrayadvaidhībhāvāṃś ca yathākālam āśrayet // (39.1) Par.?
caitre mārgaśīrṣe vā yātrāṃ yāyāt // (40.1) Par.?
parasya vyasane vā // (41.1) Par.?
paradeśāvāptau taddeśadharmān nocchindyāt // (42.1) Par.?
pareṇābhiyuktaś ca sarvātmanā svarāṣṭraṃ gopāyet // (43.1) Par.?
nāsti rājñāṃ samare tanutyāgasadṛśo dharmaḥ // (44.1) Par.?
gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ // (45.1) Par.?
varṇasaṃkararakṣaṇārthaṃ ca // (46.1) Par.?
rājā parapurāvāptau tatra tatkulīnam abhiṣiñcet // (47.1) Par.?
na rājakulam ucchindyāt // (48.1) Par.?
anyatrākulīnarājakulāt // (49.1) Par.?
mṛgayākṣastrīpānābhiratiṃ pariharet // (50.1) Par.?
vākpāruṣyadaṇḍapāruṣye ca // (51.1) Par.?
nārthadūṣaṇaṃ kuryāt // (52.1) Par.?
ādyadvārāṇi nocchindyāt // (53.1) Par.?
nāpātravarṣī syāt // (54.1) Par.?
ākarebhyaḥ sarvam ādadyāt // (55.1) Par.?
nidhiṃ labdhvā tadardhaṃ brāhmaṇebhyo dadyāt // (56.1) Par.?
dvitīyam ardhaṃ kośe praveśayet // (57.1) Par.?
nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt // (58.1) Par.?
kṣatriyaś caturtham aṃśaṃ rājñe dadyāt caturtham aṃśaṃ brāhmaṇebhyaḥ ardham ādadyāt // (59.1) Par.?
vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt // (60.1) Par.?
śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt // (61.1) Par.?
aniveditavijñātasya sarvam apaharet // (62.1) Par.?
svanihitād rājñe brāhmaṇavarjaṃ dvādaśam aṃśaṃ dadyuḥ // (63.1) Par.?
paranihitaṃ svanihitam iti bruvaṃs tatsamaṃ daṇḍam āvahet // (64.1) Par.?
bālānāthastrīdhanāni rājā paripālayet // (65.1) Par.?
caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt // (66.1) Par.?
anavāpya ca svakośād eva dadyāt // (67.1) Par.?
śāntisvastyayanopāyair daivopaghātān praśamayet // (68.1) Par.?
paracakropaghātāṃś ca śastranityatayā // (69.1) Par.?
vedetihāsadharmaśāstrārthakuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet // (70.1) Par.?
śucīn alubdhān avahitān śaktisampannān sarvārtheṣu ca sahāyān // (71.1) Par.?
svayam eva vyavahārān paśyed vidvadbhir brāhmaṇaiḥ sārdham // (72.1) Par.?
vyavahāradarśane brāhmaṇaṃ vā niyuñjyāt // (73.1) Par.?
janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ // (74.1) Par.?
rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt // (75.1) Par.?
devabrāhmaṇān satatam eva pūjayet // (76.1) Par.?
vṛddhasevī bhavet // (77.1) Par.?
yajñayājī ca // (78.1) Par.?
na cāsya viṣaye brāhmaṇaḥ kṣudhārto 'vasīdet // (79.1) Par.?
na cānyo 'pi satkarmanirataḥ // (80.1) Par.?
brāhmaṇebhyaś ca bhuvaṃ pratipādayet // (81.1) Par.?
yeṣāṃ ca pratipādayet teṣāṃ svavaṃśyān bhuvaḥ parimāṇaṃ dānacchedopavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ svamudrāṅkitaṃ cāgāminṛpativijñāpanārthaṃ dadyāt // (82.1) Par.?
paradattāṃ ca bhuvaṃ nāpaharet // (83.1) Par.?
brāhmaṇebhyaḥ sarvadāyān prayacchet // (84.1) Par.?
sarvatas tv ātmānaṃ gopāyet // (85.1) Par.?
sudarśanaś ca syāt // (86.1) Par.?
viṣaghnāgadamantradhārī ca // (87.1) Par.?
nāparīkṣitam upayuñjyāt // (88.1) Par.?
smitapūrvābhibhāṣī syāt // (89.1) Par.?
vadhyeṣv api na bhruṃkuṭīm ācaret // (90.1) Par.?
aparādhānurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet // (91.1) Par.?
samyagdaṇḍapraṇayanaṃ kuryāt // (92.1) Par.?
dvitīyam aparādhaṃ na sa kasyacit kṣameta // (93.1) Par.?
svadharmam apālayan nādaṇḍyo nāmāsti rājñām // (94.1) Par.?
yatra śyāmo lohitākṣo daṇḍaś carati nirbhayaḥ / (95.1) Par.?
prajās tatra vivardhante netā cet sādhu paśyati // (95.2) Par.?
svarāṣṭre nyāyadaṇḍaḥ syād bhṛśadaṇḍaś ca śatruṣu / (96.1) Par.?
suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ // (96.2) Par.?
evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ / (97.1) Par.?
vistīryate yaśo loke tailabindur ivāmbhasi // (97.2) Par.?
prajāsukhe sukhī rājā tadduḥkhe yaś ca duḥkhitaḥ / (98.1) Par.?
sa kīrtiyukto loke 'smin pretya svarge mahīyate // (98.2) Par.?
Duration=0.17942190170288 secs.