Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Criminal law, Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5349
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha mahāpātakino brāhmaṇavarjaṃ sarve vadhyāḥ // (1.1) Par.?
na śārīro brāhmaṇasya daṇḍaḥ // (2.1) Par.?
svadeśāt brāhmaṇaṃ kṛtāṅkaṃ vivāsayet // (3.1) Par.?
tasya ca brahmahatyāyām aśiraskaṃ puruṣaṃ lalāṭe kuryāt // (4.1) Par.?
surādhvajaṃ surāpāne // (5.1) Par.?
śvapadaṃ steye // (6.1) Par.?
bhagaṃ gurutalpagamane // (7.1) Par.?
anyatrāpi vadhyakarmaṇi tiṣṭhantaṃ samagradhanam akṣataṃ vivāsayet // (8.1) Par.?
kūṭaśāsanakartṝṃś ca rājā hanyāt // (9.1) Par.?
kūṭalekhyakārāṃś ca // (10.1) Par.?
garadāgnidaprasahyataskarān strībālapuruṣaghātinaś ca // (11.1) Par.?
ye ca dhānyaṃ daśabhyaḥ kumbhebhyo 'dhikam apahareyuḥ // (12.1) Par.?
dharimameyānāṃ śatād abhyadhikam // (13.1) Par.?
ye cākulīnā rājyam abhikāmayeyuḥ // (14.1) Par.?
setubhedakāṃś ca // (15.1) Par.?
prasahya taskarāṇāṃ cāvakāśabhaktapradāṃś ca // (16.1) Par.?
anyatra rājāśakteḥ // (17.1) Par.?
striyam aśaktabhartṛkāṃ tadatikramaṇīṃ ca // (18.1) Par.?
hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet // (19.1) Par.?
ekāsanopaveśī kaṭyāṃ kṛtāṅko nirvāsyaḥ // (20.1) Par.?
niṣṭhīvyauṣṭhadvayavihīnaḥ kāryaḥ // (21.1) Par.?
avaśardhayitā ca gudahīnaḥ // (22.1) Par.?
ākrośayitā ca vijihvaḥ // (23.1) Par.?
darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye // (24.1) Par.?
droheṇa ca nāmajātigrahaṇe daśāṅgulo 'sya śaṅkur nikheyaḥ // (25.1) Par.?
śrutadeśajātikarmaṇām anyathāvādī kārṣāpaṇaśatadvayaṃ daṇḍyaḥ // (26.1) Par.?
kāṇakhañjādīnāṃ tathyavādy api kārṣāpaṇadvayam // (27.1) Par.?
gurūn ākṣipan kārṣāpaṇaśatadvayam // (28.1) Par.?
parasya patanīyākṣepe kṛte tūttamasāhasam // (29.1) Par.?
upapātakayukte madhyamam // (30.1) Par.?
traividyavṛddhānāṃ kṣepe jātipūgānāṃ ca // (31.1) Par.?
grāmadeśayoś ca prathamasāhasam // (32.1) Par.?
nyaṅgatāyukte kṣepe kārṣāpaṇaśatam // (33.1) Par.?
mātṛyukte tūttamam // (34.1) Par.?
samavarṇākrośane dvādaśa paṇān daṇḍyaḥ // (35.1) Par.?
hīnavarṇākrośane ṣaṭ // (36.1) Par.?
yathākālam uttamavarṇākṣepe tatpramāṇo daṇḍaḥ // (37.1) Par.?
trayo vā kārṣāpaṇāḥ // (38.1) Par.?
śuktavākyābhidhāne tv evam eva // (39.1) Par.?
pārajāyī savarṇāgamane tūttamasāhasaṃ daṇḍyaḥ // (40.1) Par.?
hīnavarṇāgamane madhyamam // (41.1) Par.?
gogamane ca // (42.1) Par.?
antyāgamane vadhyaḥ // (43.1) Par.?
paśugamane kārṣāpaṇaśataṃ daṇḍyaḥ // (44.1) Par.?
doṣam anākhyāya kanyāṃ prayacchaṃś ca // (45.1) Par.?
tāṃ ca bibhṛyāt // (46.1) Par.?
aduṣṭāṃ duṣṭām iti bruvann uttamasāhasam // (47.1) Par.?
gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ // (48.1) Par.?
vimāṃsavikrayī ca // (49.1) Par.?
grāmyapaśughātī kārṣāpaṇaśataṃ daṇḍyaḥ // (50.1) Par.?
paśusvāmine tanmūlyaṃ dadyāt // (51.1) Par.?
āraṇyapaśughātī pañcāśataṃ kārṣāpaṇān // (52.1) Par.?
pakṣighātī matsyaghātī ca daśa kārṣāpaṇān // (53.1) Par.?
kīṭopaghātī ca kārṣāpaṇam // (54.1) Par.?
phalopagamadrumacchedī tūttamasāhasam // (55.1) Par.?
puṣpopagamadrumacchedī madhyamam // (56.1) Par.?
vallīgulmalatāchedī kārṣāpaṇaśatam // (57.1) Par.?
tṛṇacchedyekam // (58.1) Par.?
sarve ca tatsvāmināṃ tadutpattim // (59.1) Par.?
hastenodgūrayitā daśakārṣāpaṇam // (60.1) Par.?
pādena viṃśatim // (61.1) Par.?
kāṣṭhena prathamasāhasam // (62.1) Par.?
pāṣāṇena madhyamam // (63.1) Par.?
śastreṇottamam // (64.1) Par.?
pādakeśāṃśukakaraluñcane daśa paṇān // (65.1) Par.?
śoṇitena vinā duḥkham utpādayitā dvātriṃśatpaṇān // (66.1) Par.?
saha śoṇitena catuḥṣaṣṭim // (67.1) Par.?
karapādadantabhaṅge karṇanāsāvikartane madhyamam // (68.1) Par.?
ceṣṭābhojanavāgrodhe prahāradāne ca // (69.1) Par.?
netrakandharābāhusakthyaṃsabhaṅge cottamam // (70.1) Par.?
ubhayanetrabhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet // (71.1) Par.?
tādṛśam eva vā kuryāt // (72.1) Par.?
ekaṃ bahūnāṃ nighnatāṃ pratyekam uktād daṇḍād dviguṇaḥ // (73.1) Par.?
utkrośantam anabhidhāvatāṃ tatsamīpavartināṃ saṃsaratāṃ ca // (74.1) Par.?
sarve ca puruṣapīḍākarās tadutthānavyayaṃ dadyuḥ // (75.1) Par.?
grāmyapaśupīḍākarāś ca // (76.1) Par.?
go'śvoṣṭragajāpahāry ekakarapādaḥ kāryaḥ // (77.1) Par.?
ajāvyapahāry ekakaraś ca // (78.1) Par.?
dhānyāpahāryekādaśaguṇaṃ daṇḍyaḥ // (79.1) Par.?
sasyāpahārī ca // (80.1) Par.?
suvarṇarajatavastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ // (81.1) Par.?
tadūnam ekādaśaguṇaṃ daṇḍyaḥ // (82.1) Par.?
sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ // (83.1) Par.?
pakvānnānāṃ ca // (84.1) Par.?
puṣpaharitagulmavallīlatāparṇānām apaharaṇe pañcakṛṣṇalam // (85.1) Par.?
śākamūlaphalānāṃ ca // (86.1) Par.?
ratnāpahāry uttamasāhasam // (87.1) Par.?
anuktadravyāṇām apahartā mūlyasamam // (88.1) Par.?
stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ // (89.1) Par.?
tatas teṣām abhihitadaṇḍaprayogaḥ // (90.1) Par.?
yeṣāṃ deyaḥ panthās teṣām apathadāyī kārṣāpaṇapañcaviṃśatiṃ daṇḍyaḥ // (91.1) Par.?
āsanārhasyāsanam adadacca // (92.1) Par.?
pūjārham apūjayaṃśca // (93.1) Par.?
prātiveśyabrāhmaṇanimantraṇātikramaṇe ca // (94.1) Par.?
nimantrayitvā bhojanādāyinaś ca // (95.1) Par.?
nimantritas tathety uktvā cābhuñjānaḥ suvarṇamāṣakam // (96.1) Par.?
niketayituś ca dviguṇam annam // (97.1) Par.?
abhakṣyeṇa brāhmaṇasya dūṣayitā ṣoḍaśa suvarṇān // (98.1) Par.?
jātyapahāriṇā śatam // (99.1) Par.?
surayā vadhyaḥ // (100.1) Par.?
kṣatriyaṃ dūṣayitus tadardham // (101.1) Par.?
vaiśyaṃ dūṣayitus tadardham api // (102.1) Par.?
śūdraṃ dūṣayituḥ prathamasāhasam // (103.1) Par.?
aspṛśyaḥ kāmakāreṇa spṛśan spṛśyaṃ traivarṇikaṃ vadhyaḥ // (104.1) Par.?
rajasvalāṃ śiphābhis tāḍayet // (105.1) Par.?
pathyudyānodakasamīpe 'pyaśucikārī paṇaśatam // (106.1) Par.?
taccāpāsyāt // (107.1) Par.?
gṛhabhūkuḍyādyupabhettā madhyamasāhasam // (108.1) Par.?
tac ca yojayet // (109.1) Par.?
gṛhe pīḍākaraṃ dravyaṃ prakṣipan paṇaśatam // (110.1) Par.?
sādhāraṇāpalāpī ca // (111.1) Par.?
preṣitasyāpradātā ca // (112.1) Par.?
pitṛputrācāryayājyartvijām anyonyāpatitatyāgī ca // (113.1) Par.?
na ca tān jahyāt // (114.1) Par.?
śūdrapravrajitānāṃ daive pitrye bhojakāś ca // (115.1) Par.?
ayogyakarmakārī ca // (116.1) Par.?
samudragṛhabhedakaś ca // (117.1) Par.?
aniyuktaḥ śapathakārī // (118.1) Par.?
paśūnāṃ puṃstvopaghātakārī // (119.1) Par.?
pitāputravirodhe sākṣiṇāṃ daśapaṇo daṇḍaḥ // (120.1) Par.?
yas tayoś cāntare syāt tasyottamasāhasaḥ // (121.1) Par.?
tulāmānakūṭakartuś ca // (122.1) Par.?
tadakūṭe kūṭavādinaś ca // (123.1) Par.?
dravyāṇāṃ pratirūpavikrayikasya ca // (124.1) Par.?
sambhūya vaṇijāṃ paṇyam anargheṇāvarundhatām // (125.1) Par.?
pratyekaṃ vikrīṇatāṃ ca // (126.1) Par.?
gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt tasyāsau sodayaṃ dāpyaḥ // (127.1) Par.?
rājñā ca paṇaśataṃ daṇḍyaḥ // (128.1) Par.?
krītam akrīṇato yā hāniḥ sā kretur eva syāt // (129.1) Par.?
rājaniṣiddhaṃ vikrīṇatas tadapahāraḥ // (130.1) Par.?
tarikaḥ sthalajaṃ śulkaṃ gṛhṇan daśapaṇān daṇḍyaḥ // (131.1) Par.?
brahmacārivānaprasthabhikṣugurviṇītīrthānusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca // (132.1) Par.?
tac ca teṣāṃ dadyāt // (133.1) Par.?
dyūte kūṭākṣadevināṃ karacchedaḥ // (134.1) Par.?
upadhidevināṃ saṃdaṃśacchedaḥ // (135.1) Par.?
granthibhedakānāṃ ca / (136.1) Par.?
utkṣepakānāṃ ca karacchedaḥ // (136.2) Par.?
divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ // (137.1) Par.?
vinaṣṭapaśumūlyaṃ ca svāmine dadyāt // (138.1) Par.?
ananujñātāṃ duhan pañcaviṃśatiṃ kārṣāpaṇān // (139.1) Par.?
mahiṣī cet sasyanāśaṃ kuryāt tatpālas tv aṣṭau māṣān daṇḍyaḥ // (140.1) Par.?
apālāyāḥ svāmī // (141.1) Par.?
aśvas tūṣṭro gardabho vā // (142.1) Par.?
gauś cet tadardham // (143.1) Par.?
tadardham ajāvikam // (144.1) Par.?
bhakṣayitvopaviṣṭeṣu dviguṇam // (145.1) Par.?
sarvatra svāmine vinaṣṭasasyamūlyaṃ ca // (146.1) Par.?
pathi grāme vivītānte na doṣaḥ // (147.1) Par.?
anāvṛte ca // (148.1) Par.?
alpakālam // (149.1) Par.?
utsṛṣṭavṛṣabhasūtikānāṃ ca // (150.1) Par.?
yas tūttamavarṇān dāsye niyojayet tasyottamasāhaso daṇḍaḥ // (151.1) Par.?
tyaktapravrajyo rājño dāsyaṃ kuryāt // (152.1) Par.?
bhṛtakaś cāpūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt // (153.1) Par.?
rājñe ca paṇaśataṃ dadyāt // (154.1) Par.?
taddoṣeṇa yad vinaśyet tat svāmine // (155.1) Par.?
anyatra daivopaghātāt // (156.1) Par.?
svāmī cet bhṛtakam apūrṇe kāle jahyāt tasya sarvam eva mūlyaṃ dadyāt // (157.1) Par.?
paṇaśataṃ ca rājani // (158.1) Par.?
anyatra bhṛtakadoṣāt // (159.1) Par.?
yaḥ kanyāṃ pūrvadattām anyasmai dadyāt sa cauravac chāsyaḥ // (160.1) Par.?
varadoṣaṃ vinā // (161.1) Par.?
nirdoṣāṃ parityajan // (162.1) Par.?
patnīṃ ca // (163.1) Par.?
ajānānaḥ prakāśaṃ yaḥ paradravyaṃ krīṇīyāt tatra tasya na doṣaḥ // (164.1) Par.?
svāmī dravyam āpnuyāt // (165.1) Par.?
yady aprakāśaṃ hīnamūlyaṃ ca krīṇīyāt tadā kretā vikretā ca cauravac chāsyau // (166.1) Par.?
gaṇadravyāpahartā vivāsyaḥ // (167.1) Par.?
tatsaṃvidaṃ yaś ca laṅghayet // (168.1) Par.?
nikṣepāpahāryarthavṛddhisahitaṃ dhanaṃ dhanikasya dāpyaḥ // (169.1) Par.?
rājñā cauravacchāsyaḥ // (170.1) Par.?
yaś cānikṣiptaṃ nikṣiptam iti brūyāt // (171.1) Par.?
sīmābhettāram uttamasāhasaṃ daṇḍayitvā punaḥ sīmāṃ kārayet // (172.1) Par.?
jātibhraṃśakarasyābhakṣyasya bhakṣayitā vivāsyaḥ // (173.1) Par.?
abhakṣyasyāvikreyasya vikrayī devapratimābhedakaś cottamasāhasaṃ daṇḍanīyaḥ // (174.1) Par.?
bhiṣaṅ mithyācarann uttameṣu puruṣeṣu // (175.1) Par.?
madhyameṣu madhyamam // (176.1) Par.?
tiryakṣu prathamam // (177.1) Par.?
pratiśrutasyāpradāyī tad dāpayitvā prathamasāhasaṃ daṇḍyaḥ // (178.1) Par.?
kūṭasākṣiṇāṃ sarvasvāpahāraḥ kāryaḥ // (179.1) Par.?
utkocopajīvināṃ sabhyānāṃ ca // (180.1) Par.?
gocarmamātrādhikāṃ bhuvam anyasyādhīkṛtāṃ tasmād anirmocyānyasya yaḥ prayacchet sa vadhyaḥ // (181.1) Par.?
ūnāṃ cet ṣoḍaśa suvarṇān daṇḍyaḥ // (182.1) Par.?
eko 'śnīyād yad utpannaṃ naraḥ saṃvatsaraṃ phalam / (183.1) Par.?
gocarmamātrā sā kṣoṇī stokā vā yadi vā bahu // (183.2) Par.?
yayor nikṣipta ādhis tau vivadetāṃ yadā narau / (184.1) Par.?
yasya bhuktiḥ phalaṃ tasya balāt kāraṃ vinā kṛtā // (184.2) Par.?
sāgamena tu bhogena bhuktaṃ samyag yadā tu yat / (185.1) Par.?
āhartā labhate tatra nāpahāryaṃ tu tat kvacit // (185.2) Par.?
pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ / (186.1) Par.?
tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat // (186.2) Par.?
tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi / (187.1) Par.?
lekhyābhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt // (187.2) Par.?
nakhināṃ śṛṅgiṇāṃ caiva daṃṣṭriṇām ātatāyinām / (188.1) Par.?
hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk // (188.2) Par.?
guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam / (189.1) Par.?
ātatāyinam āyāntaṃ hanyād evāvicārayan // (189.2) Par.?
nātatāyivadhe doṣo hantur bhavati kaścana / (190.1) Par.?
prakāśaṃ vāprakāśaṃ vā manyus tanmanyum ṛcchati // (190.2) Par.?
udyatāsiviṣāgniṃ ca śāpodyatakaraṃ tathā / (191.1) Par.?
ātharvaṇena hantāraṃ piśunaṃ caiva rājasu // (191.2) Par.?
bhāryātikramiṇaṃ caiva vidyāt saptātatāyinaḥ / (192.1) Par.?
yaśovittaharān anyān āhur dharmārthahārakān // (192.2) Par.?
uddeśatas te kathito dhare daṇḍavidhir mayā / (193.1) Par.?
sarveṣām aparādhānāṃ vistarād ativistaraḥ // (193.2) Par.?
aparādheṣu cānyeṣu jñātvā jātiṃ dhanaṃ vayaḥ / (194.1) Par.?
daṇḍaṃ prakalpayed rājā saṃmantrya brāhmaṇaiḥ saha // (194.2) Par.?
daṇḍyaṃ pramocayan daṇḍyād dviguṇaṃ daṇḍam āvahet / (195.1) Par.?
niyuktaś cāpy adaṇḍyānāṃ daṇḍakārī narādhamaḥ // (195.2) Par.?
yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk / (196.1) Par.?
na sāhasikadaṇḍaghnau sa rājā śakralokabhāk // (196.2) Par.?
Duration=0.37963891029358 secs.