Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Ordeal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5354
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha dhaṭaḥ // (1.1) Par.?
caturhastocchrito dvihastāyataḥ // (2.1) Par.?
tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā // (3.1) Par.?
tāṃ ca suvarṇakārakāṃsyakārāṇām anyatamo bibhṛyāt // (4.1) Par.?
tatra caikasmin śikye puruṣaṃ divyakāriṇam āropayet dvitīye pratimānaṃ śilādi // (5.1) Par.?
pratimānapuruṣau samadhṛtau sucihnitau kṛtvā puruṣam avatārayet // (6.1) Par.?
dhaṭaṃ ca samayena gṛhṇīyāt // (7.1) Par.?
tulādhāraṃ ca // (8.1) Par.?
brahmaghnāṃ ye smṛtā lokā ye lokāḥ kūṭasākṣiṇām / (9.1) Par.?
tulādhārasya te lokās tulāṃ dhārayato mṛṣā // (9.2) Par.?
dharmaparyāyavacanair dhaṭa ityabhidhīyase / (10.1) Par.?
tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ // (10.2) Par.?
vyavahārābhiśasto 'yaṃ mānuṣas tolyate tvayi / (11.1) Par.?
tad enaṃ saṃśayād asmād dharmatas trātum arhasi // (11.2) Par.?
tatas tvāropayecchikye bhūya evātha taṃ naram / (12.1) Par.?
tulito yadi vardheta tataḥ śuddhaḥ sa dharmataḥ // (12.2) Par.?
śikyacchedākṣabhaṅgeṣu bhūyas tvāropayennaram / (13.1) Par.?
evaṃ niḥsaṃśayaṃ jñānaṃ yato bhavati nirṇayaḥ // (13.2) Par.?
Duration=0.027215003967285 secs.