Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Family, Inheritance, heritage, heirs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5359
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha dvādaśa putrā bhavanti // (1.1) Par.?
svakṣetre saṃskṛtāyām utpāditaḥ svayam aurasaḥ prathamaḥ // (2.1) Par.?
niyuktāyāṃ sapiṇḍenottamavarṇena votpāditaḥ kṣetrajo dvitīyaḥ // (3.1) Par.?
putrikāputras tṛtīyaḥ // (4.1) Par.?
yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā // (5.1) Par.?
putrikāvidhiṃ vināpi pratipāditā bhrātṛvihīnā putrikaiva // (6.1) Par.?
paunarbhavaścaturthaḥ // (7.1) Par.?
akṣatā bhūyaḥ saṃskṛtā punarbhūḥ // (8.1) Par.?
bhūyas tvasaṃskṛtāpi parapūrvā // (9.1) Par.?
kānīnaḥ pañcamaḥ // (10.1) Par.?
pitṛgṛhe asaṃskṛtayaivotpāditaḥ // (11.1) Par.?
sa ca pāṇigrāhasya // (12.1) Par.?
gṛhe ca gūḍhotpannaḥ ṣaṣṭhaḥ // (13.1) Par.?
yasya talpajastasyāsau // (14.1) Par.?
sahoḍhaḥ saptamaḥ // (15.1) Par.?
yā garbhiṇī saṃskriyate tasyāḥ putraḥ // (16.1) Par.?
sa ca pāṇigrāhasya // (17.1) Par.?
dattakaścāṣṭamaḥ // (18.1) Par.?
sa ca mātāpitṛbhyāṃ yasya dattaḥ // (19.1) Par.?
krītaśca navamaḥ // (20.1) Par.?
sa ca yena krītaḥ // (21.1) Par.?
svayamupagato daśamaḥ // (22.1) Par.?
sa ca yasyopagataḥ // (23.1) Par.?
apaviddhas tvekādaśaḥ // (24.1) Par.?
pitrā mātrā ca parityaktaḥ // (25.1) Par.?
sa ca yena gṛhītaḥ // (26.1) Par.?
yatra kvacanotpāditaśca dvādaśaḥ // (27.1) Par.?
eteṣāṃ pūrvaḥ pūrvaḥ śreyān // (28.1) Par.?
sa eva dāyaharaḥ // (29.1) Par.?
sa cānyān bibhṛyāt // (30.1) Par.?
anūḍhānāṃ svavittānurūpeṇa saṃskāraṃ kuryāt // (31.1) Par.?
patitaklībācikitsyarogavikalās tvabhāgahāriṇaḥ // (32.1) Par.?
rikthagrāhibhis te bhartavyāḥ // (33.1) Par.?
teṣāṃ caurasāḥ putrā bhāgahāriṇaḥ // (34.1) Par.?
na tu patitasya // (35.1) Par.?
patanīye karmaṇi kṛte tvanantarotpannāḥ // (36.1) Par.?
pratilomāsu strīṣu cotpannāścābhāginaḥ // (37.1) Par.?
tatputrāḥ paitāmahe 'pyarthe // (38.1) Par.?
aṃśagrāhibhis te bharaṇīyāḥ // (39.1) Par.?
yaścārthaharaḥ sa piṇḍadāyī // (40.1) Par.?
ekoḍhānām apyekasyāḥ putraḥ sarvāsāṃ putra eva // (41.1) Par.?
bhrātṝṇām ekajātānāṃ ca // (42.1) Par.?
putraḥ pitṛvittālābhe 'pi piṇḍaṃ dadyāt // (43.1) Par.?
punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ / (44.1) Par.?
tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā // (44.2) Par.?
ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati / (45.1) Par.?
pitā putrasya jātasya paśyeccejjīvato mukham // (45.2) Par.?
putreṇa lokān jayati pautreṇānantyam aśnute / (46.1) Par.?
atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam // (46.2) Par.?
pautradauhitrayor loke viśeṣo nopapadyate / (47.1) Par.?
dauhitro 'pi hyaputraṃ taṃ saṃtārayati pautravat // (47.2) Par.?
Duration=0.075541973114014 secs.