Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parameśaṃ namaskṛtya bharadvājam ṛṣiṃ tataḥ / (1.1) Par.?
harād indrakramāyātaṃ jñānaṃ śṛṇuta suvratāḥ // (1.2) Par.?
nārāyaṇāśrame puṇye bharadvājādayo dvijāḥ / (2.1) Par.?
tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ // (2.2) Par.?
atha tān bhāvitān matvā kadācit tridaśādhipaḥ / (3.1) Par.?
tad āśramapadaṃ bheje svayaṃ tāpasaveṣabhṛt // (3.2) Par.?
sa taiḥ sampūjitaḥ pṛṣṭvā tāṃś ca sarvān anāmayam / (4.1) Par.?
provāca codanādharmaḥ kim arthaṃ nānuvartyate // (4.2) Par.?
ta ūcur nanv ayaṃ dharmaś codanāvihito mune / (5.1) Par.?
devatārādhanopāyas tapasābhīṣṭasiddhaye // (5.2) Par.?
vede 'sti saṃhitā raudrī vācyā rudraś ca devatā / (6.1) Par.?
sāṃnidhyakaraṇe 'py asmin vihitaḥ kālpiko vidhiḥ // (6.2) Par.?
ity ukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasan prabhuḥ / (7.1) Par.?
tān āha mithyā jñānaṃ vaḥ śabdamātraṃ hi devatā // (7.2) Par.?
śabdetaratve yugapadbhinnadeśeṣu yaṣṭṛṣu / (8.1) Par.?
na sā prayāti sāṃnidhyaṃ mūrtatvād asmadādivat // (8.2) Par.?
na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhāty abādhitam / (9.1) Par.?
vākyaṃ tad anyathāsiddhaṃ lokavādāḥ kva sādhavaḥ // (9.2) Par.?
ity anīśavacovārivelānunno 'bdhineva saḥ / (10.1) Par.?
śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt // (10.2) Par.?
na jātu devatāmūrtir asmadādiśarīravat / (11.1) Par.?
viśiṣṭaiśvaryasampannā sāto naitan nidarśanam // (11.2) Par.?
athāstv evaṃ ghaṭe nyāyaḥ śabdatvād indraśabdavat / (12.1) Par.?
nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate // (12.2) Par.?
athānyaviṣayaṃ vākyam astu śakrādivācakam / (13.1) Par.?
karmarūpādiśabdānāṃ sārthakatvaṃ kathaṃ bhavet // (13.2) Par.?
pravādo 'py akhilo mithyā samūlatvān na yuktimat / (14.1) Par.?
sa ced amūlo bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ // (14.2) Par.?
upamanyur haraṃ dṛṣṭvā vimanyur abhavan muniḥ / (15.1) Par.?
kathaṃ tasya vaco mithyā yasya vaśyaḥ payonidhiḥ // (15.2) Par.?
kroḍīkṛto hi pāśena viṣajvālāvalīmucā huṃkṛtya / (16.1) Par.?
mocitaḥ patyā dṛṣṭaḥ śveto ghanair janaiḥ // (16.2) Par.?
iti vādānuṣaṅgeṇa haraśaṃsāpraharṣitān / (17.1) Par.?
sāśrugadgadavācas tān vīkṣya prīto 'bhavad dhīraḥ // (17.2) Par.?
svaṃ rūpaṃ darśayāmāsa vajrī devaḥ śatakratuḥ / (18.1) Par.?
taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ // (18.2) Par.?
te tam ṛgbhir yajurbhiś ca sāmabhiś cāstuvan natāḥ / (19.1) Par.?
so 'bravīd ucyatāṃ kāmo jagatsu pravaro 'pi yaḥ // (19.2) Par.?
te vavrire śivajñānaṃ śrūyatām iti so 'bravīt / (20.1) Par.?
kiṃtv eko 'stu mama praṣṭā nikhilaśrotṛsaṃmataḥ // (20.2) Par.?
atha teṣāṃ bharadvājo bhagavān agraṇīr abhūt / (21.1) Par.?
vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam // (21.2) Par.?
kathaṃ maheśvarād etad āgataṃ jñānam uttamam / (22.1) Par.?
kiṃ ca cetasi saṃsthāpya nirmame bhagavān idam // (22.2) Par.?
sṛṣṭikāle maheśānaḥ puruṣārthaprasiddhaye / (23.1) Par.?
vidhatte vimalaṃ jñānaṃ pañcasroto 'bhilakṣitam // (23.2) Par.?
tadvartivācakavrātavācyān aṣṭau maheśvarān / (24.1) Par.?
saptakoṭiprasaṃkhyātān mantrāṃś ca parame 'dhvani // (24.2) Par.?
aṣṭādaśādhikaṃ cānyac chrutaṃ māyādhikāriṇām / (25.1) Par.?
mantreśvarāṇām ūrdhvādhvasthiteśopamatejasām // (25.2) Par.?
teṣu vyaktaḥ sa bhagavān idaṃ yogyeṣu siddhaye / (26.1) Par.?
prakāśayaty ato 'nyeṣu yo 'rthaḥ samupapadyate // (26.2) Par.?
śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ / (27.1) Par.?
kāmadatvāt kāmiketi pragītaṃ bahuvistaram // (27.2) Par.?
tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ / (28.1) Par.?
dadāv umāpatir mahyaṃ sahasrair bhavasaṃmitaiḥ // (28.2) Par.?
tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ / (29.1) Par.?
vakṣye nirākulaṃ jñānaṃ taduktair eva bhūyasā // (29.2) Par.?
Duration=0.13394999504089 secs.