Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5383
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyantopahatam // (1.1) Par.?
atyantopahataṃ sarvaṃ lohabhāṇḍam agnau prakṣiptaṃ śudhyet // (2.1) Par.?
maṇimayam aśmamayam abjaṃ ca saptarātraṃ mahīnikhananena // (3.1) Par.?
śṛṅgadantāsthimayaṃ takṣaṇena // (4.1) Par.?
dāravaṃ mṛnmayaṃ ca jahyāt // (5.1) Par.?
atyantopahatasya vastrasya yat prakṣālitaṃ sad virajyate tacchindyāt // (6.1) Par.?
sauvarṇarājatābjamaṇimayānāṃ nirlepānām adbhiḥ śuddhiḥ // (7.1) Par.?
aśmamayānāṃ camasānāṃ grahāṇāṃ ca // (8.1) Par.?
carusruksruvāṇām uṣṇenāmbhasā // (9.1) Par.?
yajñakarmaṇi yajñapātrāṇāṃ pāṇinā saṃmārjanena // (10.1) Par.?
sphyaśūrpaśakaṭamusalolūkhalānāṃ prokṣaṇena // (11.1) Par.?
śayanayānāsanānāṃ ca // (12.1) Par.?
bahūnāṃ ca // (13.1) Par.?
dhānyājinarajjutāntavavaidalasūtrakārpāsavāsasāṃ ca // (14.1) Par.?
śākamūlaphalapuṣpāṇāṃ ca // (15.1) Par.?
tṛṇakāṣṭhaśuṣkapalāśānāṃ ca // (16.1) Par.?
eteṣāṃ prakṣālanena // (17.1) Par.?
alpānāṃ ca // (18.1) Par.?
ūṣaiḥ kauśeyāvikayoḥ // (19.1) Par.?
ariṣṭakaiḥ kutapānām // (20.1) Par.?
śrīphalair aṃśupaṭṭānām // (21.1) Par.?
gaurasarṣapaiḥ kṣaumāṇām // (22.1) Par.?
śṛṅgāsthidantamayānāṃ ca // (23.1) Par.?
padmākṣair mṛgalomikānām // (24.1) Par.?
tāmrarītitrapusīsamayānām amlodakena // (25.1) Par.?
bhasmanā kāṃsyalohayoḥ // (26.1) Par.?
takṣaṇena dāravāṇām // (27.1) Par.?
govālaiḥ phalasaṃbhavānām // (28.1) Par.?
prokṣaṇena saṃhatānām // (29.1) Par.?
utpavanena dravāṇām // (30.1) Par.?
guḍādīnām ikṣuvikārāṇāṃ prabhūtānāṃ gṛhanihitānāṃ vāryagnidānena // (31.1) Par.?
sarvalavaṇānāṃ ca // (32.1) Par.?
punaḥ pākena mṛnmayānām // (33.1) Par.?
dravyavat kṛtaśaucānāṃ devatārcānāṃ bhūyaḥ pratiṣṭhāpanena // (34.1) Par.?
asiddhasyānnasya yanmātram upahataṃ tanmātraṃ parityajya śeṣasya kaṇḍanaprakṣālane kuryāt // (35.1) Par.?
droṇābhyadhikam siddham annam upahataṃ na duṣyati // (36.1) Par.?
tasyopahatamātram apāsya gāyatryābhimantritaṃ suvarṇāmbhaḥ prakṣipet bastasya ca pradarśayed agneś ca // (37.1) Par.?
pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam / (38.1) Par.?
dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati // (38.2) Par.?
yāvan nāpaityamedhyāktād gandho lepaś ca tatkṛtaḥ / (39.1) Par.?
tāvan mṛdvāri deyaṃ syāt sarvāsu dravyaśuddhiṣu // (39.2) Par.?
ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ / (40.1) Par.?
panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ // (40.2) Par.?
rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ / (41.1) Par.?
mārutenaiva śudhyanti pakveṣṭakacitāni ca // (41.2) Par.?
prāṇinām atha sarveṣāṃ mṛdbhir adbhiś ca kārayet / (42.1) Par.?
atyantopahatānāṃ ca śaucaṃ nityam atandritam // (42.2) Par.?
bhūmiṣṭham udakaṃ puṇyaṃ vaitṛṣṇyaṃ yatra gor bhavet / (43.1) Par.?
avyāptaṃ ced amedhyena tadvad eva śilāgatam // (43.2) Par.?
mṛtapañcanakhāt kūpād atyantopahatāt tathā / (44.1) Par.?
apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet // (44.2) Par.?
vahniprajvālanaṃ kuryāt kūpe pakveṣṭakācite / (45.1) Par.?
pañcagavyaṃ nyaset paścān navatoyasamudbhave // (45.2) Par.?
jalāśayeṣvathālpeṣu sthāvareṣu vasuṃdhare / (46.1) Par.?
kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam // (46.2) Par.?
trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan / (47.1) Par.?
adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate // (47.2) Par.?
nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yacca prasāritam / (48.1) Par.?
brāhmaṇāntaritaṃ bhaikṣyam ākarāḥ sarva eva ca // (48.2) Par.?
nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane / (49.1) Par.?
prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ // (49.2) Par.?
śvabhir hatasya yan māṃsaṃ śuci tat parikīrtitam / (50.1) Par.?
kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ // (50.2) Par.?
ūrdhvaṃ nābher yāni khāni tāni medhyāni nirdiśet / (51.1) Par.?
yānyadhastānyamedhyāni dehāccaiva malāś cyutāḥ // (51.2) Par.?
makṣikā vipruṣaś chāyā gaur gajāśvamarīcayaḥ / (52.1) Par.?
rajo bhūr vāyur agniś ca mārjāraś ca sadā śuciḥ // (52.2) Par.?
nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ / (53.1) Par.?
na śmaśrūṇi gatāny āsyaṃ na dantāntaraveṣṭitam // (53.2) Par.?
spṛśanti bindavaḥ pādau ya ācāmayataḥ parān / (54.1) Par.?
bhaumikais te samā jñeyā na tair aprayato bhavet // (54.2) Par.?
ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana / (55.1) Par.?
anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // (55.2) Par.?
mārjanopāñjanair veśma prokṣaṇenaiva pustakam / (56.1) Par.?
saṃmārjanenāñjanena sekenollekhanena ca // (56.2) Par.?
dāhena ca bhuvaḥ śuddhir vāsenāpyathavā gavām / (57.1) Par.?
gāvaḥ pavitramaṅgalyaṃ goṣu lokāḥ pratiṣṭhitāḥ // (57.2) Par.?
gāvo vitanvate yajñaṃ gāvaḥ sarvāghasūdanāḥ / (58.1) Par.?
gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā // (58.2) Par.?
ṣaḍaṅgam etat paramaṃ maṅgalyaṃ paramaṃ gavām / (59.1) Par.?
śṛṅgodakaṃ gavāṃ puṇyaṃ sarvāghaviniṣūdanam // (59.2) Par.?
gavām kaṇḍūyanaṃ caiva sarvakalmaṣanāśanam / (60.1) Par.?
gavāṃ grāsapradānena svargaloke mahīyate // (60.2) Par.?
gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā / (61.1) Par.?
lakṣmīḥ karīṣe praṇatau ca dharmas tāsāṃ praṇāmaṃ satataṃ ca kuryāt // (61.2) Par.?
Duration=0.15579700469971 secs.