Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Teacher (guru) and pupil (śiṣya), ācārya, brahmacarya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5396
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Verhalten des Schlers gegenber dem Guru
atha brahmacāriṇāṃ gurukulavāsaḥ // (1.1) Par.?
saṃdhyādvayopāsanam // (2.1) Par.?
pūrvāṃ saṃdhyāṃ japet tiṣṭhan paścimām āsīnaḥ // (3.1) Par.?
kāladvayam abhiṣekāgnikarmakaraṇam // (4.1) Par.?
apsu daṇḍavan majjanam // (5.1) Par.?
āhūtādhyayanam // (6.1) Par.?
guroḥ priyahitācaraṇam // (7.1) Par.?
mekhalādaṇḍājinopavītadhāraṇam // (8.1) Par.?
gurukulavarjaṃ guṇavatsu bhaikṣyacaraṇam // (9.1) Par.?
gurvanujñātaṃ bhaikṣyābhyavaharaṇam // (10.1) Par.?
śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam // (11.1) Par.?
adhaḥ śayyā // (12.1) Par.?
guroḥ pūrvotthānaṃ caramaṃ saṃveśanam // (13.1) Par.?
kṛtasaṃdhyopāsanaś ca gurvabhivādanaṃ kuryāt // (14.1) Par.?
tasya ca vyatyastakaraḥ pādāvupaspṛśet // (15.1) Par.?
dakṣiṇaṃ dakṣiṇenetaram itareṇa // (16.1) Par.?
svaṃ ca nāmāsyābhivādanānte bhoḥśabdāntaṃ nivedayet // (17.1) Par.?
tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt // (18.1) Par.?
āsīnasya sthitaḥ kuryād abhigacchaṃstu gacchataḥ / (19.1) Par.?
āgacchataḥ pratyudgamya paścād dhāvaṃs tu dhāvataḥ // (19.2) Par.?
parāṅmukhasyābhimukhaḥ // (20.1) Par.?
dūrasthasyāntikam upetya // (21.1) Par.?
śayānasya praṇamya // (22.1) Par.?
tasya ca cakṣurviṣaye na yatheṣṭāsanaḥ syāt // (23.1) Par.?
na cāsya kevalaṃ nāma brūyāt // (24.1) Par.?
gaticeṣṭābhāṣitādyaṃ nāsyānukuryāt // (25.1) Par.?
yatrāsya nindāparivādau syātāṃ na tatra tiṣṭhet // (26.1) Par.?
nāsyaikāsano bhavet // (27.1) Par.?
ṛte śilāphalakanauyānebhyaḥ // (28.1) Par.?
guror gurau saṃnihite guruvad varteta // (29.1) Par.?
anirdiṣṭaś ca guruṇā svān gurūn nābhivādayet // (30.1) Par.?
bāle samānavayasi vādhyāpake guruputre guruvad varteta // (31.1) Par.?
nāsya pādau prakṣālayet // (32.1) Par.?
nocchiṣṭam aśnīyāt // (33.1) Par.?
evaṃ vedaṃ vedau vedān vā svīkuryāt // (34.1) Par.?
tato vedāṅgāni // (35.1) Par.?
yas tvanadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti // (36.1) Par.?
mātur agre vijananaṃ dvitīyaṃ mauñjibandhanam // (37.1) Par.?
tatrāsya mātā sāvitrī bhavati pitā tvācāryaḥ // (38.1) Par.?
etenaiva teṣāṃ dvijatvam // (39.1) Par.?
prāṅ mauñjībandhanād dvijaḥ śūdrasamo bhavati // (40.1) Par.?
brahmacāriṇā muṇḍena jaṭilena vā bhāvyam // (41.1) Par.?
vedasvīkaraṇād ūrdhvaṃ gurvanujñātas tasmai varaṃ dattvā snāyāt // (42.1) Par.?
dauerhaftes brahmacarya
tato gurukula eva vā janmanaḥ śeṣaṃ nayet // (43.1) Par.?
tatrācārye prete guruvat guruputre varteta // (44.1) Par.?
gurudāreṣu savarṇeṣu vā // (45.1) Par.?
tadabhāve 'gniśuśrūṣur naiṣṭhiko brahmacārī syāt // (46.1) Par.?
evaṃ carati yo vipro brahmacaryam atandritaḥ / (47.1) Par.?
sa gacchatyuttamaṃ sthānaṃ na cehājāyate punaḥ // (47.2) Par.?
kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ / (48.1) Par.?
atikramaṃ vratasyāhur dharmajñā brahmacāriṇaḥ // (48.2) Par.?
etasminn enasi prāpte vasitvā gardabhājinam / (49.1) Par.?
saptāgāraṃ cared bhaikṣaṃ svakarma parikīrtayan // (49.2) Par.?
tebhyo labdhena bhaikṣyeṇa vartayann ekakālikam / (50.1) Par.?
upaspṛśaṃs triṣavaṇam abdena sa viśudhyati // (50.2) Par.?
svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ / (51.1) Par.?
snātvārkam arcayitvā triḥ punar mām ityṛcaṃ japet // (51.2) Par.?
akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam / (52.1) Par.?
anāturaḥ saptarātram avakīrṇivrataṃ caret // (52.2) Par.?
taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmakārataḥ / (53.1) Par.?
nimloced vāpyavijñānājjapann upavased dinam // (53.2) Par.?
Duration=0.088788986206055 secs.