Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Teacher (guru) and pupil (śiṣya), ācārya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5397
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yastūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt // (1.1) Par.?
yastvenaṃ mūlyenādhyāpayet tam upādhyāyam ekadeśaṃ vā // (2.1) Par.?
yo yasya yajñakarmāṇi kuryāt tam ṛtvijaṃ vidyāt // (3.1) Par.?
nāparīkṣitaṃ yojayet // (4.1) Par.?
nādhyāpayet // (5.1) Par.?
nopanayet // (6.1) Par.?
adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati / (7.1) Par.?
tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // (7.2) Par.?
dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā / (8.1) Par.?
tatra vidyā na vaktavyā śubhaṃ bījam ivoṣare // (8.2) Par.?
vidyā ha vai brahmāṇam ājagāma gopāya mā śevadhiṣ ṭe 'ham asti / (9.1) Par.?
asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām // (9.2) Par.?
yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam / (10.1) Par.?
yaste na druhyet katamacca nāha tasmai māṃ brūyā nidhipāya brahman // (10.2) Par.?
Duration=0.037508010864258 secs.