Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5400
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat // (1.1) Par.?
patnya eteṣāṃ savarṇāḥ // (2.1) Par.?
mātṛṣvasā pitṛṣvasā jyeṣṭhā svasā ca // (3.1) Par.?
śvaśurapitṛvyamātulartvijāṃ kanīyasāṃ pratyutthānam evābhivādanam // (4.1) Par.?
hīnavarṇānāṃ gurupatnīnāṃ dūrād abhivādanaṃ na pādopasparśanam // (5.1) Par.?
gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt // (6.1) Par.?
asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā // (7.1) Par.?
na ca gurūṇāṃ tvam iti brūyāt // (8.1) Par.?
tadatikrame nirāhāro divasānte taṃ prasādyāśnīyāt // (9.1) Par.?
na ca guruṇā saha vigṛhya kathāḥ kuryāt // (10.1) Par.?
na caivāsya parīvādam // (11.1) Par.?
na cānabhipretam // (12.1) Par.?
gurupatnī tu yuvatir nābhivādyeha pādayoḥ / (13.1) Par.?
pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā // (13.2) Par.?
kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi / (14.1) Par.?
vidhivad vandanaṃ kuryād asāvaham iti bruvan // (14.2) Par.?
viproṣya pādagrahaṇam anvahaṃ cābhivādanam / (15.1) Par.?
gurudāreṣu kurvīta satāṃ dharmam anusmaran // (15.2) Par.?
vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī / (16.1) Par.?
etāni mānasthānāni garīyo yad yad uttaram // (16.2) Par.?
brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam / (17.1) Par.?
pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā // (17.2) Par.?
viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ / (18.1) Par.?
vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ // (18.2) Par.?
Duration=0.043745994567871 secs.