Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Dharmaśāstra
Show parallels Show headlines
Use dependency labeler
Chapter id: 5518
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha kṛcchrāṇi bhavanti // (1.1) Par.?
tryahaṃ nāśnīyāt // (2.1) Par.?
pratyahaṃ ca triṣavaṇaṃ snānam ācaret // (3.1) Par.?
triḥ pratisnānam apsu majjanam // (4.1) Par.?
magnas trir aghamarṣaṇaṃ japet // (5.1) Par.?
divā sthitas tiṣṭhet // (6.1) Par.?
rātrāv āsīnaḥ // (7.1) Par.?
karmaṇo 'nte payasvinīṃ dadyāt // (8.1) Par.?
ity aghamarṣaṇam // (9.1) Par.?
tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt / (10.1) Par.?
eṣa prājāpatyaḥ // (10.2) Par.?
tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ // (11.1) Par.?
etair eva śītaiḥ śītakṛcchraḥ // (12.1) Par.?
kṛcchrātikṛcchraḥ payasā divasaikaviṃśatikṣapaṇam // (13.1) Par.?
udakasaktūnāṃ māsābhyavahāreṇodakakṛcchraḥ // (14.1) Par.?
bisābhyavahāreṇa mūlakṛcchraḥ // (15.1) Par.?
bilvābhyavahāreṇa śrīphalakṛcchraḥ // (16.1) Par.?
padmākṣair vā // (17.1) Par.?
nirāhārasya dvādaśāhena parākaḥ // (18.1) Par.?
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt / (19.1) Par.?
dvitīyam upavaset / (19.2) Par.?
etat sāṃtapanam // (19.3) Par.?
gomūtrādibhiḥ pratyaham abhyastair mahāsāṃtapanam // (20.1) Par.?
tryahābhyastaiś cātisāṃtapanam // (21.1) Par.?
piṇyākācāmatakrodakasaktūnām upavāsāntarito 'bhyavahāras tulāpuruṣaḥ // (22.1) Par.?
kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ // (23.1) Par.?
kṛcchrāṇy etāni sarvāṇi kurvīta kṛtavāpanaḥ / (24.1) Par.?
nityaṃ triṣavaṇasnāyī adhaḥśāyī jitendriyaḥ // (24.2) Par.?
strīśūdrapatitānāṃ ca varjayec cātibhāṣaṇam / (25.1) Par.?
pavitrāṇi japen nityaṃ juhuyāc caiva śaktitaḥ // (25.2) Par.?
Duration=0.14098501205444 secs.