Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suvarṇasteyakṛd rājñe karmācakṣāṇo musalam arpayet // (1.1) Par.?
vadhāt tyāgād vā prayato bhavati // (2.1) Par.?
mahāvrataṃ dvādaśābdāni vā kuryāt // (3.1) Par.?
nikṣepāpahārī ca // (4.1) Par.?
dhānyadhanāpahārī ca kṛcchram abdam // (5.1) Par.?
manuṣyastrīkūpakṣetravāpīnām apahāre cāndrāyaṇam // (6.1) Par.?
dravyāṇām alpasārāṇāṃ sāṃtapanam // (7.1) Par.?
bhakṣyabhojyayānaśayyāsanapuṣpamūlaphalānāṃ pañcagavyapānam // (8.1) Par.?
tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset // (9.1) Par.?
maṇimuktāpravālatāmrarajatāyaḥkāṃsyānāṃ dvādaśāhaṃ kaṇān aśnīyāt // (10.1) Par.?
kārpāsakīṭajorṇādyapaharaṇe trirātraṃ payasā varteta // (11.1) Par.?
dviśaphaikaśaphāpaharaṇe dvirātram upavaset // (12.1) Par.?
pakṣigandhauṣadhirajjuvaidalānām apaharaṇe dinam upavaset // (13.1) Par.?
dattvaivāpahṛtaṃ dravyaṃ dhanikasyāpy upāyataḥ / (14.1) Par.?
prāyaścittaṃ tataḥ kuryāt kalmaṣasyāpanuttaye // (14.2) Par.?
yad yat parebhyas tv ādadyāt puruṣas tu niraṅkuśaḥ / (15.1) Par.?
tena tena vihīnaḥ syād yatra yatrābhijāyate // (15.2) Par.?
jīvitaṃ dharmakāmau ca dhane yasmāt pratiṣṭhitau / (16.1) Par.?
tasmāt sarvaprayatnena dhanahiṃsāṃ vivarjayet // (16.2) Par.?
prāṇihiṃsāparo yas tu dhanahiṃsāparas tathā / (17.1) Par.?
mahad duḥkham avāpnoti dhanahiṃsāparas tayoḥ // (17.2) Par.?
Duration=0.057497024536133 secs.