Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Technique of Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5547
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rahasyaprāyaścittāni bhavanti // (1.1) Par.?
sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati // (2.1) Par.?
karmaṇo 'nte payasvinīṃ gāṃ dadyāt // (3.1) Par.?
vratenāghamarṣaṇena ca surāpaḥ pūto bhavati // (4.1) Par.?
gāyatrīdaśasāhasrajapena suvarṇasteyakṛt // (5.1) Par.?
trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ // (6.1) Par.?
yathāśvamedhaḥ kraturāṭ sarvapāpāpanodakaḥ / (7.1) Par.?
tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodakam // (7.2) Par.?
prāṇāyāmaṃ dvijaḥ kuryāt sarvapāpāpanuttaye / (8.1) Par.?
dahyante sarvapāpāni prāṇāyāmair dvijasya tu // (8.2) Par.?
def. prāṇāyāma
savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha / (9.1) Par.?
triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate // (9.2) Par.?
akāraṃ cāpyukāraṃ ca makāraṃ ca prajāpatiḥ / (10.1) Par.?
vedatrayānniraduhad bhūr bhuvaḥ svar itīti ca // (10.2) Par.?
tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat / (11.1) Par.?
tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ // (11.2) Par.?
etad akṣaram etāṃ ca japan vyāhṛtipūrvikām / (12.1) Par.?
saṃdhyayor vedavid vipro vedapuṇyena yujyate // (12.2) Par.?
sahasrakṛtvas tvabhyasya bahir etat trikaṃ dvijaḥ / (13.1) Par.?
mahato 'pyenaso māsāt tvacevāhir vimucyate // (13.2) Par.?
etattrayavisaṃyuktaḥ kāle ca kriyayā svayā / (14.1) Par.?
viprakṣatriyaviḍjātir garhaṇāṃ yāti sādhuṣu // (14.2) Par.?
oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ / (15.1) Par.?
tripadā caiva gāyatrī vijñeyā brāhmaṇo mukham // (15.2) Par.?
yo 'dhīte 'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ / (16.1) Par.?
sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // (16.2) Par.?
ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ / (17.1) Par.?
sāvitryās tu paraṃ nānyan maunāt satyaṃ viśiṣyate // (17.2) Par.?
kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ / (18.1) Par.?
akṣaraṃ tvakṣaraṃ jñeyaṃ brahmā caiva prajāpatiḥ // (18.2) Par.?
vidhiyajñājjapayajño viśiṣṭo daśabhir guṇaiḥ / (19.1) Par.?
upāṃśuḥ syācchataguṇaḥ sahasro mānasaḥ smṛtaḥ // (19.2) Par.?
ye pākayajñāścatvāro vidhiyajñasamanvitāḥ / (20.1) Par.?
te sarve japayajñasya kalāṃ nārhanti ṣoḍaśīm // (20.2) Par.?
japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ / (21.1) Par.?
kuryād anyanna vā kuryān maitro brāhmaṇa ucyate // (21.2) Par.?
Duration=0.095944166183472 secs.