UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 818
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāvidyādayaḥ pāśāḥ kathyante leśato'dhunā / (1.1)
Par.?
yeṣāmapāye patayo bhavanti jagato 'ṇavaḥ // (1.2)
Par.?
pāśābhāve pāratantryaṃ vaktavyaṃ kiṃnibandhanam / (2.1)
Par.?
svābhāvikaṃ cenmukteṣu muktaśabdo nivartate // (2.2)
Par.?
bandhaśūnyasya vaśitā dṛṣṭā baddhasya vaśyatā / (3.1)
Par.?
etāvatī te baddhatvamuktatve baddhamuktayoḥ // (3.2)
Par.?
tatpāratantryaṃ baddhatvaṃ tasminnitye cidādivat / (4.1)
Par.?
muktisādhanasaṃdoho vyartho'lam anayā dhiyā // (4.2)
Par.?
nityavyāpakacicchaktinidhir apyarthasiddhaye / (5.1)
Par.?
pāśavaṃ śāmbhavaṃ vāpi nānviṣyaty anyathā balam // (5.2)
Par.?
tadāvaraṇam asyāṇoḥ pañcasrotasi śāṃkare / (6.1)
Par.?
paryāyair bahubhirgītam adṛṣṭaṃ paśubhiḥ sadā // (6.2)
Par.?
paśutvapaśunīhāramṛtyumūrchāmalāñjanaiḥ / (7.1)
Par.?
avidyāvṛtirugglānipāpamūlakṣapādibhiḥ // (7.2)
Par.?
tadekaṃ sarvabhūtānām anādi nibiḍaṃ mahat / (8.1)
Par.?
pratyātmasthasvakālāntāpāyiśaktisamūhavat // (8.2)
Par.?
tadanādistham arvāgvā taddhetus tadato'nyathā / (9.1)
Par.?
ruṇaddhi muktānevaṃ cenmokṣe yatnastato mṛṣā // (9.2)
Par.?
tadekaṃ bahusaṃkhyaṃ tu tādṛg utpattimad yataḥ / (10.1) Par.?
kiṃtu tacchaktayo'nekā yugapanmuktyadarśanāt // (10.2)
Par.?
tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā / (11.1)
Par.?
dharmānuvartanādeva pāśa ityupacaryate // (11.2)
Par.?
pariṇāmayaty etāśca rodhāntaṃ kārkacittviṣā / (12.1)
Par.?
yadonmīlanamādhatte tadānugrāhikocyate // (12.2)
Par.?
śambhoś cidādyanugrāhyaṃ tadvirodhitayā mithaḥ / (13.1)
Par.?
yugapan na kṣamaṃ śaktiḥ sarvānugrāhikā katham // (13.2)
Par.?
kathaṃ bhūtopakārārthaṃ pravṛttasya jagatprabhoḥ / (14.1)
Par.?
apakārakamāviśya yujyate tunnatodanam // (14.2)
Par.?
na todanāya kurute malasyāṇor anugraham / (15.1)
Par.?
kiṃtu yatkriyate kiṃcit tadupāyena nānyathā // (15.2)
Par.?
na sādhikāre tamasi muktirbhavati kasyacit / (16.1)
Par.?
adhikāro'pi tacchakteḥ pariṇāmān nivartate // (16.2)
Par.?
so 'pi na svata eva syādapi yogyasya vastunaḥ / (17.1)
Par.?
sarvathā sarvadā yasmāc citprayojyamacetanam // (17.2)
Par.?
yathā kṣārādinā vaidyastudann api na rogiṇam / (18.1)
Par.?
koṭāv iṣṭārthadāyitvād duḥkhahetuḥ pratīyate // (18.2)
Par.?
sarvagatvān maheśasya nādhiṣṭhānaṃ vihanyate / (19.1)
Par.?
na ca yatrāsti kartavyaṃ tasminn audāsyam eti saḥ // (19.2)
Par.?
dharmiṇo 'nugraho nāma yattad dharmānuvartanam / (20.1)
Par.?
na so 'sti kasyacij jātu yaḥ patyā nānuvartyate // (20.2)
Par.?
gatādhikāranīhāravīryasya sata edhate / (21.1)
Par.?
paśor anugraho 'nyasya tādarthyād asti karmaṇaḥ // (21.2)
Par.?
boddhṛtvapariṇāmitvadharmayor anuvartanam / (22.1)
Par.?
malasya sādhikārasya nivṛttestatparicyutau // (22.2)
Par.?
ityevaṃ yaugapadyena kramāt sughaṭa eva hi / (23.1)
Par.?
māyāyāḥ sādhikārāyāḥ karmaṇaścokta eva te // (23.2)
Par.?
Duration=0.12343597412109 secs.