Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7436
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvadānādhikam abhayapradānam // (1.1) Par.?
tatpradānenābhīpsitaṃ lokam āpnoti // (2.1) Par.?
bhūmidānena ca // (3.1) Par.?
gocarmamātrām api bhuvaṃ pradāya sarvapāpebhyaḥ pūto bhavati // (4.1) Par.?
gopradānena svargalokam āpnoti // (5.1) Par.?
daśadhenuprado golokān // (6.1) Par.?
śatadhenuprado brahmalokān // (7.1) Par.?
suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti // (8.1) Par.?
viśeṣataḥ kapilām // (9.1) Par.?
dāntaṃ dhuraṃdharaṃ dattvā daśadhenuprado bhavati // (10.1) Par.?
aśvadaḥ sūryasālokyam āpnoti // (11.1) Par.?
vāsodaścandrasālokyam // (12.1) Par.?
suvarṇadānenāgnisālokyam // (13.1) Par.?
rūpyadānena rūpam // (14.1) Par.?
taijasānāṃ pātrāṇāṃ pradānena pātrībhavati sarvakāmānām // (15.1) Par.?
ghṛtamadhutailapradānenārogyam // (16.1) Par.?
auṣadhapradānena // (17.1) Par.?
lavaṇadānena ca lāvaṇyam // (18.1) Par.?
dhānyapradānena tṛptim // (19.1) Par.?
sasyapradānena ca // (20.1) Par.?
annadaḥ sarvam // (21.1) Par.?
dhānyapradānena saubhāgyam // (22.1) Par.?
tilapradaḥ prajām iṣṭām // (23.1) Par.?
indhanapradānena dīptāgnir bhavati // (24.1) Par.?
saṃgrāme ca sarvajayam āpnoti // (25.1) Par.?
āsanapradānena sthānam // (26.1) Par.?
śayyāpradānena bhāryām // (27.1) Par.?
upānatpradānenāśvatarīyuktaṃ ratham // (28.1) Par.?
chatrapradānena svargam // (29.1) Par.?
tālavṛntacāmarapradānenādhvasukhitvam // (30.1) Par.?
vāstupradānena nagarādhipatyam // (31.1) Par.?
yad yad iṣṭatamaṃ loke yaccāsti dayitaṃ gṛhe / (32.1) Par.?
tat tad guṇavate deyaṃ tad evākṣayam icchatā // (32.2) Par.?
Duration=0.081518888473511 secs.