Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7484
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dṛṣṭvā śriyaṃ devadevasya viṣṇor gṛhītapādāṃ tapasā jvalantīm / (1.1) Par.?
sutaptajāmbūnadacāruvarṇāṃ papraccha devīṃ vasudhā prahṛṣṭā // (1.2) Par.?
unnidrakokanadacārukare vareṇye unnidrakokanadanābhigṛhītapāde / (2.1) Par.?
unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe // (2.2) Par.?
nīlābjanetre tapanīyavarṇe śuklāmbare ratnavibhūṣitāṅgi / (3.1) Par.?
candrānane sūryasamānabhāse mahāprabhāve jagataḥ pradhāne // (3.2) Par.?
tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca / (4.1) Par.?
kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca // (4.2) Par.?
svadhā titikṣā vasudhā pratiṣṭhā sthitiḥ sudīkṣā ca tathā sunītiḥ / (5.1) Par.?
khyātir viśālā ca tathānasūyā svāhā ca medhā ca tathaiva buddhiḥ // (5.2) Par.?
ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi / (6.1) Par.?
tathā sthitā tvaṃ varade tathāpi pṛcchāmyahaṃ te vasatiṃ vibhūteḥ // (6.2) Par.?
ityevam uktā vasudhāṃ babhāṣe lakṣmīs tadā devavarāgrataḥsthā / (7.1) Par.?
sadā sthitāhaṃ madhusūdanasya devasya pārśve tapanīyavarṇe // (7.2) Par.?
asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ / (8.1) Par.?
saṃsmāraṇe cāpyatha yatra cāhaṃ sthitā sadā tacchṛṇu lokadhātri // (8.2) Par.?
vasāmyathārke ca niśākare ca tārāgaṇāḍhye gagane vimeghe / (9.1) Par.?
meghe tathā lambapayodhare ca śakrāyudhāḍhye ca taḍitprakāśe // (9.2) Par.?
tathā suvarṇe vimale ca rūpye ratneṣu vastreṣv amaleṣu bhūme / (10.1) Par.?
prāsādamālāsu ca pāṇḍurāsu devālayeṣu dhvajabhūṣiteṣu // (10.2) Par.?
sadyaḥ kṛte cāpyatha gomaye ca matte gajendre turage prahṛṣṭe / (11.1) Par.?
vṛṣe tathā darpasamanvite ca vipre tathaivādhyayanaprapanne // (11.2) Par.?
siṃhāsane cāmalake ca bilve chatre ca śaṅkhe ca tathaiva padme / (12.1) Par.?
dīpte hutāśe vimale ca khaḍga ādarśabimbe ca tathā sthitāham // (12.2) Par.?
pūrṇodakumbheṣu sacāmareṣu satālavṛnteṣu vibhūṣiteṣu / (13.1) Par.?
bhṛṅgārapātreṣu manohareṣu mṛdi sthitāhaṃ ca navoddhṛtāyām // (13.2) Par.?
kṣīre tathā sarpiṣi śādvale ca kṣaudre tathā dadhni puraṃdhrigātre / (14.1) Par.?
dehe kumāryāśca tathā surāṇāṃ tapasvināṃ yajñahutāṃ ca dehe // (14.2) Par.?
śare ca saṃgrāmavinirgate ca sthitā mṛte svargasadaḥprayāte / (15.1) Par.?
vedadhvanau cāpyatha śaṅkhaśabde svāhāsvadhāyām atha vādyaśabde // (15.2) Par.?
rājyābhiṣeke ca tathā vivāhe yajñe vare snātaśirasyathāpi / (16.1) Par.?
puṣpeṣu śukleṣu ca parvateṣu phaleṣu ramyeṣu saridvarāsu // (16.2) Par.?
saraḥsu pūrṇeṣu tathā jaleṣu saśādvalāyāṃ bhuvi padmakhaṇḍe / (17.1) Par.?
vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharmaparāyaṇe ca // (17.2) Par.?
ācārasevinyatha śāstranitye vinītaveṣe ca tathā suveṣe / (18.1) Par.?
suśuddhadānte malavarjite ca mṛṣṭāśane cātithipūjake ca // (18.2) Par.?
svadāratuṣṭe nirate ca dharme dharmotkaṭe cātyaśanād vimukte / (19.1) Par.?
sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca // (19.2) Par.?
satye sthite bhūtahite niviṣṭe kṣamānvite krodhavivarjite ca / (20.1) Par.?
svakāryadakṣe parakāryadakṣe kalyāṇacitte ca sadā vinīte // (20.2) Par.?
nārīṣu nityaṃ suvibhūṣitāsu pativratāsu priyavādinīṣu / (21.1) Par.?
amuktahastāsu sutānvitāsu suguptabhāṇḍāsu balipriyāsu // (21.2) Par.?
saṃmṛṣṭaveśmāsu jitendriyāsu kalivyapetāsv avilolupāsu / (22.1) Par.?
dharmavyapekṣāsu dayānvitāsu sthitā sadāhaṃ madhusūdane ca // (22.2) Par.?
nimeṣamātraṃ ca vinā kṛtāhaṃ na jātu tiṣṭhe puruṣottamena // (23.1) Par.?
Duration=0.082211971282959 secs.