Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Andhaka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5469
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahātapā uvāca / (1.1) Par.?
pūrvamāsīnmahādaityo balavānandhako bhuvi / (1.2) Par.?
sa devān vaśamāninye brahmaṇo varadarpitaḥ // (1.3) Par.?
tenātmavān surāḥ sarve tyājitā meruparvatam / (2.1) Par.?
brahmāṇaṃ śaraṇaṃ jagmurandhakasya bhayārditāḥ // (2.2) Par.?
tān āgatāṃstadā brahmā uvāca surasattamān / (3.1) Par.?
kimāgamanakṛtyaṃ vo devā brūta kimāsyate // (3.2) Par.?
devā ūcuḥ / (4.1) Par.?
andhakenārditāḥ sarve vayaṃ devā jagatpate / (4.2) Par.?
trāhi sarvāṃś caturvaktra pitāmaha namo'stu te // (4.3) Par.?
brahmovāca / (5.1) Par.?
andhakānnaiva śakto'haṃ trātuṃ vai surasattamāḥ / (5.2) Par.?
bhavaṃ śarvaṃ mahādevaṃ vrajāma śaraṇārthinaḥ // (5.3) Par.?
kiṃtu pūrvaṃ mayā datto varastasya surottamāḥ / (6.1) Par.?
avadhyastvaṃ hi bhavitā na śarīraṃ spṛśenmahīm // (6.2) Par.?
tasyaivaṃ balinastveko hantā rudraḥ paraṃtapaḥ / (7.1) Par.?
tatra gacchāmahe sarve kailāsanilayaṃ prabhum // (7.2) Par.?
evam uktvā yayau brahmā sadevo bhavasannidhau / (8.1) Par.?
tasya saṃdarśanād rudraḥ pratyutthānādikāḥ kriyāḥ / (8.2) Par.?
kṛtvābhyuvāca deveśo brahmāṇaṃ bhuvaneśvaram // (8.3) Par.?
śaṃbhuruvāca / (9.1) Par.?
kiṃ kāryaṃ devatāḥ sarvā āgatā mama sannidhau / (9.2) Par.?
yenāhaṃ tatkaromyāśu ājñā kāryā hi satvaram // (9.3) Par.?
devā ūcuḥ / (10.1) Par.?
rakṣasva deva balinastvandhakād duṣṭacetasaḥ // (10.2) Par.?
yāvadevaṃ surā sarve śaṃsanti parameṣṭhinaḥ / (11.1) Par.?
tāvat sainyena mahatā tatraivāndhaka āyayau // (11.2) Par.?
balena caturaṅgeṇa hantukāmo bhavaṃ mṛdhe / (12.1) Par.?
tasya bhāryāṃ girisutāṃ hartumicchan sasādhanaḥ // (12.2) Par.?
taṃ dṛṣṭvā sahasāyāntaṃ devaśakraprahāriṇam / (13.1) Par.?
saṃnahya sahasā devā rudrasyānucarā bhavan // (13.2) Par.?
rudro'pi vāsukiṃ dhyātvā takṣakaṃ ca dhanaṃjayam / (14.1) Par.?
valayaṃ kaṭisūtraṃ ca cakāra parameśvaraḥ // (14.2) Par.?
nīlanāmā ca daityendro hastī bhūtvā bhavāntikam / (15.1) Par.?
āgatastvaritaḥ śakrahastīvoddhatarūpavān // (15.2) Par.?
sa jñāto nandinā daityo vīrabhadrāya darśitaḥ / (16.1) Par.?
vīrabhadro'pi siṃhena rūpeṇāhatya ca drutam // (16.2) Par.?
tasya kṛttiṃ vidāryāśu kariṇastvañjanaprabhām / (17.1) Par.?
rudrāyārpitavān so'pi tam evāmbaram ākarot / (17.2) Par.?
tataḥ prabhṛti rudro'pi gajacarmapaṭo 'bhavat // (17.3) Par.?
gajacarmapaṭo bhūtvā bhujaṃgābharaṇojjvalaḥ / (18.1) Par.?
ādāya triśikhaṃ bhīmaṃ sagaṇo'ndhakamanvayāt // (18.2) Par.?
tataḥ pravṛtte yuddhe ca devadānavayormahat / (19.1) Par.?
indrādyā lokapālāstu skandaḥ senāpatis tathā / (19.2) Par.?
sarve devagaṇāś cānye yuyudhuḥ samare tadā // (19.3) Par.?
taṃ dṛṣṭvā nārado yuddhaṃ yayau nārāyaṇaṃ prati / (20.1) Par.?
śaśaṃsa ca mahad yuddhaṃ kailāse dānavaiḥ saha // (20.2) Par.?
tacchrutvā cakramādāya garuḍastho janārdanaḥ / (21.1) Par.?
tamevaṃ deśam āgamya yuyudhe dānavaiḥ saha // (21.2) Par.?
āgatya ca tato devā hariṇāpyāyitā raṇe / (22.1) Par.?
viṣaṇṇavadanāḥ sarve palāyanaparā bhavan // (22.2) Par.?
tatra bhagneṣu deveṣu svayaṃ rudro'ndhakaṃ yayau / (23.1) Par.?
tatra tena mahad yuddham abhavallomaharṣaṇam // (23.2) Par.?
tatra devo 'pyasau daityaṃ triśūlenāhanad bhṛśam / (24.1) Par.?
tasyāhatasya yad raktamapatad bhūtale kila / (24.2) Par.?
tatrāndhakā asaṃkhyātā babhūvurapare bhṛśam // (24.3) Par.?
tad dṛṣṭvā mahadāścaryaṃ rudraḥ śūle'ndhakaṃ mṛdhe / (25.1) Par.?
gṛhītvā triśikhāgreṇa nanarta parameśvaraḥ // (25.2) Par.?
itare 'pyandhakāḥ sarve cakreṇa parameṣṭhinā / (26.1) Par.?
nārāyaṇena nihatāstatra ye'nye samutthitāḥ // (26.2) Par.?
asṛgdhārātuṣāraistu śūlaprotasya cāsakṛt / (27.1) Par.?
anārataṃ samuttasthus tato rudro ruṣānvitaḥ // (27.2) Par.?
tasya krodhena mahatā mukhājjvālā viniryayau / (28.1) Par.?
tadrūpadhāriṇī devī yāṃ tāṃ yogeśvarīṃ viduḥ // (28.2) Par.?
svarūpadhāriṇī cānyā viṣṇunāpi vinirmitā / (29.1) Par.?
brahmaṇā kārttikeyena indreṇa ca yamena ca / (29.2) Par.?
varāheṇa ca devena viṣṇunā parameṣṭhinā // (29.3) Par.?
pātāloddharaṇaṃ rūpaṃ tasyā devyā vinirmame / (30.1) Par.?
māheśvarī ca rājendra ityetā aṣṭamātaraḥ // (30.2) Par.?
kāraṇaṃ tāni yatproktaṃ kṣetrajñenāvadhāraṇam / (31.1) Par.?
śarīrād devatānāṃ tu tadidaṃ kīrtitaṃ mayā // (31.2) Par.?
kāmaḥ krodhastathā lobho mado moho'tha pañcamaḥ / (32.1) Par.?
mātsaryaṃ ṣaṣṭhamityāhuḥ paiśunyaṃ saptamaṃ tathā / (32.2) Par.?
asūyā cāṣṭamī jñeyā ityetā aṣṭamātaraḥ // (32.3) Par.?
kāmaṃ yogeśvarīṃ viddhi krodho māheśvarīṃ tathā / (33.1) Par.?
lobhastu vaiṣṇavī proktā brahmāṇī mada eva ca // (33.2) Par.?
mohaḥ svayaṃbhūḥ kaumārī mātsaryaṃ cendrajaṃ viduḥ / (34.1) Par.?
yamadaṇḍadharā devī paiśunyaṃ svayameva ca / (34.2) Par.?
asūyā ca varāhākhyā ityetāḥ parikīrtitāḥ // (34.3) Par.?
kāmādigaṇa eṣo'yaṃ śarīre parikīrtitaḥ / (35.1) Par.?
jagrāha mūrtiṃ tu yathā tathā te kīrtitaṃ mayā // (35.2) Par.?
etābhir devatābhiśca tasya rakte'tiśoṣite / (36.1) Par.?
kṣayaṃ gatāsurī māyā sa ca siddho'ndhako'bhavat / (36.2) Par.?
etat te sarvamākhyātam ātmavidyāmṛtaṃ mayā // (36.3) Par.?
ya etacchṛṇuyānnityaṃ mātṝṇām udbhavaṃ śubham / (37.1) Par.?
tasya tāḥ sarvato rakṣāṃ kurvantyanudinaṃ nṛpa // (37.2) Par.?
yaścaitat paṭhate janma mātṝṇāṃ puruṣottama / (38.1) Par.?
sa dhanyaḥ sarvadā loke śivalokaṃ ca gacchati // (38.2) Par.?
tāsāṃ ca brahmaṇā dattā aṣṭamī tithiruttamā / (39.1) Par.?
etāḥ sampūjayed bhaktyā bilvāhāro naraḥ sadā / (39.2) Par.?
tasya tāḥ parituṣṭāstu kṣemārogyaṃ dadanti ca // (39.3) Par.?
Duration=0.25267601013184 secs.