Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5470
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra manuḥ / (1.1) Par.?
caturṇāmapi varṇānāṃ pratyekaṃ ca hitāhitān / (1.2) Par.?
aṣṭāvimān samāsena strīvivāhān nibodhata // (1.3) Par.?
strīpadaṃ strītvena prasaktā saṃskāryatvanivāraṇārthaṃ saṃskāryatvārtham iti kalpatarukāraḥ // (2.1) Par.?
nāradaḥ / (3.1) Par.?
aṣṭau vivāhā varṇānāṃ saṃskārārthaṃ prakīrtitāḥ / (3.2) Par.?
brāhmastu prathamasteṣāṃ prājāpatyastathaiva ca // (3.3) Par.?
ārṣastathaiva daivaśca gāndharvaś cāsurastathā / (4.1) Par.?
rākṣaso'nantarastasmāt paiśācaścāṣṭamo'dhamaḥ // (4.2) Par.?
eṣāṃ tu dharmyāścatvāro brāhmādyāḥ samudāhṛtāḥ / (5.1) Par.?
sādhāraṇaḥ syād gāndharvas trayo'dharmyās tathāpare // (5.2) Par.?
sādhāraṇo na dharmo nādharma ityarthaḥ // (6.1) Par.?
nāradakrameṇa vivāhānantaraṃ gotamaḥ / (7.1) Par.?
catvāro dharmmyāḥ prathamāḥ ṣaḍityeke // (7.2) Par.?
hārītaḥ / (8.1) Par.?
athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti / (8.2) Par.?
teṣāṃ pūrve saptobhayatasteṣāṃ vindetālābhe mānuṣam / (8.3) Par.?
teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ / (8.4) Par.?
teṣāṃ vivāhānāmalābhe mānuṣaṃ vindeta labheta // (8.5) Par.?
atra nāradoktārṣaprājāpatyapadayor mānuṣakṣātraśabdenopādānam ityavirodhaḥ // (9) Par.?
atra manvanusārāt yathāsambhavaṃ śastatvamalābhe kṣatriyādīnāṃ mānuṣo vivāhaḥ // (10) Par.?
punarhārītaḥ / (11.1) Par.?
eteṣāmekatamenoḍhāṃ dharmmapatnīṃ prāhuḥ // (11.2) Par.?
atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ // (12) Par.?
vasiṣṭhaḥ / (13.1) Par.?
ṣaḍvivāhā brāhmo daivaścārṣo gāndharvvaḥ kṣātro mānuṣaśceti / (13.2) Par.?
iyaṃ gaṇanā netaravyavacchedāya / (13.3) Par.?
yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ // (13.4) Par.?
brāhmadaivārṣagāndharvāsurarākṣasān uktvā āpastambaḥ / (14.1) Par.?
teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān // (14.2) Par.?
manuryamaśca / (15.1) Par.?
brāhmo daivastathā cārṣaḥ prājāpatyas tathāsuraḥ / (15.2) Par.?
gāndharvvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ // (15.3) Par.?
yo yasya dharmo varṇasya guṇadoṣau tu yasya yau / (16.1) Par.?
tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān // (16.2) Par.?
ṣaḍ ānupūrvvyā viprasya kṣatrasya caturo 'varān / (17.1) Par.?
viṭśūdrayośca tāneva vidyāddharmmānna rākṣasān // (17.2) Par.?
caturo brāhmaṇasyādyān praśastān kavayo viduḥ / (18.1) Par.?
rākṣasaṃ kṣatriyasyaikaṃ mānuṣaṃ vaiśyaśūdrayoḥ // (18.2) Par.?
pañcānāṃ tu trayo dharmmyā dvāvadharmmyau smṛtāviha / (19.1) Par.?
paiśācaścāsuraścaiva na kartavyau kadācana // (19.2) Par.?
pṛthak pṛthak vā miśrau vā vivāhau pūrvadeśitau / (20.1) Par.?
gāndharvvo rākṣasaścaiva dharmmau kṣatrasya tau smṛtau // (20.2) Par.?
prasave apatyotpattau aguṇān doṣān ānupūrvvyā yathoktakrameṇa avarān adhastanān āsurarākṣasagāndharvvapaiśācān adṛṣṭajanakān // (21) Par.?
paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt // (22) Par.?
pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau / (23.1) Par.?
paiṭhīnasiḥ / (23.2) Par.?
Duration=0.1282160282135 secs.