Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5489
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra manuḥ / (1.1) Par.?
hatvā chittvā ca bhittvā ca krośantīṃ rudatīṃ gṛhāt / (1.2) Par.?
prasahya kanyāṃ harato rākṣaso vidhirucyate // (1.3) Par.?
hatvā chittvā bhittvā kanyāsambandhinamiti śeṣaḥ // (2) Par.?
chedādanyahiṃsāparo hatveti śabdaḥ tā uṣitveti lakṣmīdharaḥ // (3) Par.?
krośantīṃ bhayāt svajanamāhvayantīṃ prasahya haraṇe tātparyyam // (4) Par.?
devalaḥ / (5.1) Par.?
vikrameṇa prasahya syāt kumārīharaṇaṃ punaḥ / (5.2) Par.?
vīryyahetur vivāhaḥ saḥ rākṣasaḥ saptamo mataḥ // (5.3) Par.?
prasahya abhibhūya // (6) Par.?
āśvalāyanaḥ / (7.1) Par.?
hatvā chittvā ca śīrṣāṇi rudantīṃ rudadbhyo haret / (7.2) Par.?
sa rākṣasaḥ // (7.3) Par.?
rudadbhyaḥ kanyābandhubhyaḥ // (8) Par.?
hārītaḥ / (9.1) Par.?
rājāśrayeṇa vadhadaṇḍābhighātabhayaviśeṣādrākṣasaḥ // (9.2) Par.?
rājānamālambya vadhādibhayam utpādya kanyāharaṇaṃ rākṣasaḥ // (10) Par.?
vasiṣṭhaḥ / (11.1) Par.?
yasmin balena pramathya haret sa kṣātraḥ // (11.2) Par.?
pramathya kanyāsambandhinam // (12) Par.?
kṣātraśabdo'tra rākṣasaparaḥ prakaraṇāt // (13) Par.?
Duration=0.041697025299072 secs.