Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5513
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1.1) Par.?
vāgurāṃ prasārya mṛgādigrāhī pāśakaḥ // (2) Par.?
vyādho mṛgavadhājīvaḥ // (3) Par.?
śākunikaḥ pakṣighātī // (4) Par.?
adātā khale rāśimūlam upāgatebhyo 'pradātā // (5) Par.?
teṣāṃ sarveṣāṃ pratyavāyaḥ samānaḥ // (6) Par.?
tataśca dṛṣṭāntatvena pāśakādaya iha varṇyante // (7) Par.?
yathā pāśakādīnāṃ pāpaṃ mahad evamevādātuḥ karṣakasyetyarthaḥ // (8) Par.?
yadarthaṃ kṛṣīvalasya pāpmā darśitaḥ tamidānīṃ pāpaparihāraprakāram āha // (9.1) Par.?
Duration=0.04035210609436 secs.