Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Andhaka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5473
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
māhātmyametadvṛṣabhadhvajasya śrutvā muner gandhavatīsutasya / (1.1) Par.?
vaco mahārthaṃ munayaśca sarve papracchur ugraṃ praṇipatya sūtam // (1.2) Par.?
munaya ūcuḥ / (2.1) Par.?
kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām / (2.2) Par.?
jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ vā // (2.3) Par.?
etat samagraṃ sarahasyamadya bravīhi sūta bhagavatprasādāt / (3.1) Par.?
vyāsāt tvayā vai viditaṃ hi samyag yuddhaṃ yathābhūd anayor hataḥ saḥ // (3.2) Par.?
teṣāṃ tadāsau vacanaṃ niśamya provāca sūtastu munīṃstadānīm / (4.1) Par.?
pūrvaṃ dvijā mandaraśailasaṃsthā kaparddinaścaṇḍaparākramasya // (4.2) Par.?
cakre tato netranimīlanaṃ tu sā pārvvatī narmayutaṃ salīlam / (5.1) Par.?
pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre // (5.2) Par.?
harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāndhakāraḥ / (6.1) Par.?
tatsparśayogācca maheśvarasya karācca tasyāḥ skhalitaṃ madāmbhaḥ // (6.2) Par.?
śambhorlalāṭekṣaṇavahnitapto vinirgato bhūrijalasya binduḥ / (7.1) Par.?
garbho babhūvātha karānanasya bhayaṅkaraḥ krodhaparaḥ kṛtaghnaḥ // (7.2) Par.?
anyo virūpī jaṭilaḥ śmaśrulaśca kṛṣṇo naro vai vikṛtaḥ suromā / (8.1) Par.?
gāyan hasan prarudan nṛtyamāno vilelihāno ghanaghoraghoṣaḥ // (8.2) Par.?
jātena tenādbhutadarśanena gaurīṃ bhavo'sau smitapūrvam āha / (9.1) Par.?
nimīlya netrāṇi kṛtaṃ ca narma vibheṣase māṃ dayite kathaṃ tvam // (9.2) Par.?
gaurī harāt tadvacanaṃ niśamya vihasyamānā pramumoca netre / (10.1) Par.?
jāte prakāśe sati ghorarūpo jāto'ndhakārādapi netrahīnaḥ // (10.2) Par.?
papraccha ko'yaṃ bhagavan virūpas tādṛgvidhaṃ tacca nirīkṣya bhūtam / (11.1) Par.?
vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'thavā kena ca kasya puttraḥ // (11.2) Par.?
śrutvā harastadvacanaṃ priyāyā utpanna eṣo'dbhutacaṇḍavīryyaḥ / (12.1) Par.?
nimīlite cakṣuṣī me bhavatyā sa svedajaścāndhakanāmadheyaḥ // (12.2) Par.?
tato'sya kartāsmi yathānurūpaṃ tvayā sasakhyā sadayaṃ gaṇebhyaḥ / (13.1) Par.?
sa rakṣitavyas tvayanaṃ hi caikaṃ vicārya buddhyā karaṇīyam ārye // (13.2) Par.?
gaurī tato bharttṛvaco niśamya kāruṇyabhāvāt sahitā sakhībhiḥ / (14.1) Par.?
nānāprakārair bahubhir hyupāyaiścakāra rakṣāṃ svasutasya yadvat // (14.2) Par.?
kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ / (15.1) Par.?
araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham // (15.2) Par.?
kāṣṭhopamo'sau jitaroṣadoṣaḥ saṃdarśanārthaṃ tu maheśvarasya / (16.1) Par.?
tuṣṭaḥ pinākī tapasāsya samanyag varapradānāya yayau dvijendrāḥ // (16.2) Par.?
tuṣṭastamāhākulitendriyaṃ taṃ kimartham etadvratam āśritaṃ te / (17.1) Par.?
prabrūhi kāmaṃ varado bhavo'haṃ yad icchasi tvaṃ sakalaṃ dadāmi // (17.2) Par.?
puttrastu me candralalāṭa nāsti suvīryavān daityakulānurūpī / (18.1) Par.?
tadarthametad vratam āsthito'haṃ taṃ dehi deveśa suvīryyavantam // (18.2) Par.?
yasmācca madbhrāturanantavīryyāḥ prahrādapūrvā api pañca puttrāḥ / (19.1) Par.?
mameha nāstīti niranvayo'haṃ yo māmakaṃ rājyamidaṃ bubhūṣet // (19.2) Par.?
rāṣṭraṃ parasya svabalena hṛtvā bhuṅkte'thavā svaṃ pitureva diṣṭam / (20.1) Par.?
sa procyate puttra ihāpyamutra puttrī sa tenāpi bhavet pitāsau // (20.2) Par.?
ūrdhvaṃ gatiḥ puttravatāṃ niruktā manīṣibhir dharmavatāṃ variṣṭhaiḥ / (21.1) Par.?
sarvāṇi bhūtāni tadarthameva mṛtau pravartanti haṭhāt svabhāvataḥ // (21.2) Par.?
niranvayasyāpi na santi lokās tadarthamicchanti sutān svabhūmne / (22.1) Par.?
krītādayaḥ santi sutāstathāṣṭau icchāmi tasmāt sutam ekameva // (22.2) Par.?
etadbhavastadvacanaṃ niśamya kṛpākaro daityanṛpasya tuṣṭaḥ / (23.1) Par.?
tamāha daityādhipa nāsti puttras tvadvīryyajaḥ kiṃtu dadāmi puttram // (23.2) Par.?
mamātmajaṃ tvandhakanāmadheyaṃ tvattulyavīryyaṃ hyaparājitaṃ ca / (24.1) Par.?
vṛṇīṣva puttraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sukhaṃ hi cemam // (24.2) Par.?
ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ / (25.1) Par.?
harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ // (25.2) Par.?
tato harāt prāpya sutaṃ sa daityaḥ pradakṣiṇīkṛtya yathākrameṇa / (26.1) Par.?
stotrair anekairabhipūjya rudraṃ hṛṣṭaḥ svarājyaṃ gatavān mahātmā // (26.2) Par.?
tatastu puttraṃ giriśād avāpya rasātalaṃ caṇḍaparākramastu / (27.1) Par.?
imāṃ dharitrīmanayat svadeśaṃ daityo vijitya tridaśānaśeṣān // (27.2) Par.?
tatastu devairmunibhiśca sarvaiḥ sarvātmakaṃ yajñamayaṃ karālam / (28.1) Par.?
vārāhamāśritya vapuḥ pradhānam ārādhito viṣṇur anantavīryyaḥ // (28.2) Par.?
ghoṇāprahārair vividhairdharitrīṃ vidārya pātālatalaṃ praviśya / (29.1) Par.?
tuṇḍena daityān śataśo vicūrṇya daṃṣṭrābhir agryābhir akhaṇḍitābhiḥ // (29.2) Par.?
pādaprahārair aśaniprakāśair unmathya sainyāni niśācarāṇām / (30.1) Par.?
mārtaṇḍakoṭipratimena paścāt sudarśanenādbhutacaṇḍatejāḥ // (30.2) Par.?
hiraṇyanetrasya śiro jvalantaṃ cicheda daityāṃśca dadāha duṣṭān / (31.1) Par.?
tataḥ prahṛṣṭo ditijendrarājye tamandhakaṃ tatra sa cābhyaṣiñcat // (31.2) Par.?
svasthānam āsādya tato dharitrīṃ daṃṣṭrāṅkureṇādadharat prahṛṣṭaḥ / (32.1) Par.?
bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu // (32.2) Par.?
pratāpya lokānakhilāṃstato'sau samāgataḥ padmayoniṃ dadarśa / (33.1) Par.?
varaṃ pradātuṃ pravadantameva varaṃ vṛṇīṣveti sa mūḍhabuddhiḥ // (33.2) Par.?
mṛtyor bhayaṃ me bhagavan sadaiva pitāmahābhūnna kadācidevam / (34.1) Par.?
śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ // (34.2) Par.?
svarge dharaṇyāṃ divase niśāyāṃ daivāhataḥ prāha na so'pi sandhau / (35.1) Par.?
tasyaitadīdṛgvacanaṃ niśamya daityendra tuṣṭo'smi labhasva sarvam // (35.2) Par.?
praṇamya viṣṇuṃ manasā tamāha bhayānvito'sāvapi padmayoniḥ / (36.1) Par.?
tataḥ sa daityaḥ paripūrṇakāmastvam aṣṭakoṭyastvatha ṣaṇṇavatyaḥ // (36.2) Par.?
uttiṣṭha rājyaṃ kuru dānavānāṃ śrutvā giraṃ tāṃ sa sukhī babhūva / (37.1) Par.?
rājye'bhiṣiktaḥ prapitāmahena trailokyanāśāya matiṃ cakāra // (37.2) Par.?
utsādya dharmmān sakalān pramatto jitvāhave so'pi surān samastān / (38.1) Par.?
tato bhayād indramukhāśca devāḥ kṣīrodadhau yatra haristu śete // (38.2) Par.?
ārādhayāmāsur atīva gatvā tatastu hṛṣṭaḥ pradadau varāṃstu / (39.1) Par.?
utthāya tasmācchayanād upendro yathānurūpair vividhair vacobhiḥ // (39.2) Par.?
āśvāsya devānakhilān munīndrā ravīnduvaiśvānaratulyatejāḥ / (40.1) Par.?
āśritya rūpaṃ jaṭilaṃ karālaṃ daṃṣṭrāyudhaṃ tīkṣṇanakhaṃ sunāsam // (40.2) Par.?
mṛgendratulyaṃ ca vidāritāsyaṃ mārtaṇḍakoṭipratimaṃ sughoram / (41.1) Par.?
yugāntakālāgnisamaprabhāvaṃ jaganmayaṃ kiṃ bahubhirvacobhiḥ // (41.2) Par.?
astaṃ ravau so'pi hi gacchamāne gato'surāṇāṃ nagarīṃ mahātmā / (42.1) Par.?
kṛtvā ca yuddhaṃ prabalaiḥ sahāyair hatvātha tān daityagaṇān grahītum // (42.2) Par.?
Duration=0.13312101364136 secs.