Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9696
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ataḥ śuddhiṃ pravakṣyāmi janane maraṇe tathā / (1.1) Par.?
dinatrayeṇa śudhyanti brāhmaṇāḥ pretasūtake // (1.2) Par.?
kṣatriyo dvādaśāhena vaiśyaḥ pañcadaśāhakaiḥ / (2.1) Par.?
śūdraḥ śudhyati māsena parāśaravaco yathā // (2.2) Par.?
upāsane tu viprāṇām aṅgaśuddhiś ca jāyate / (3.1) Par.?
brāhmaṇānāṃ prasūtau tu dehasparśo vidhīyate // (3.2) Par.?
jātau vipro daśāhena dvādaśāhena bhūmipaḥ / (4.1) Par.?
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // (4.2) Par.?
ekāhācchudhyate vipro yo 'gnivedasamanvitaḥ / (5.1) Par.?
tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ // (5.2) Par.?
janmakarmaparibhraṣṭaḥ saṃdhyopāsanavarjitaḥ / (6.1) Par.?
nāmadhārakavipras tu daśāhaṃ sūtakī bhavet // (6.2) Par.?
ekapiṇḍās tu dāyādāḥ pṛthagdāraniketanāḥ / (7.1) Par.?
janmany api vipattau ca teṣāṃ tat sūtakaṃ bhavet // (7.2) Par.?
tāvat tat sūtakaṃ gotre caturthapuruṣeṇa tu / (8.1) Par.?
dāyād vicchedam āpnoti pañcamo vātmavaṃśajaḥ // (8.2) Par.?
caturthe daśarātraṃ syāt ṣaṇṇiśāḥ puṃsi pañcame / (9.1) Par.?
ṣaṣṭhe caturahācchuddhiḥ saptame tu dinatrayāt // (9.2) Par.?
bhṛgvagnimaraṇe caiva deśāntaramṛte tathā / (10.1) Par.?
bāle prete ca saṃnyaste sadyaḥ śaucaṃ vidhīyate // (10.2) Par.?
deśāntaramṛtaḥ kaścit sagotraḥ śrūyate yadi / (11.1) Par.?
na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet // (11.2) Par.?
deśāntaragato vipraḥ prayāsāt kālakāritāt / (12.1) Par.?
dehanāśam anuprāptas tithir na jñāyate yadi // (12.2) Par.?
kṛṣṇāṣṭamī tv amāvāsyā kṛṣṇā caikādaśī ca yā / (13.1) Par.?
udakaṃ piṇḍadānaṃ ca tatra śrāddhaṃ ca kārayet // (13.2) Par.?
ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ / (14.1) Par.?
na teṣām agnisaṃskāro nāśaucaṃ nodakakriyā // (14.2) Par.?
yadi garbho vipadyeta sravate vāpi yoṣitaḥ / (15.1) Par.?
yāvanmāsaṃ sthito garbho dinaṃ tāvat tu sūtakam // (15.2) Par.?
ā caturthād bhavet srāvaḥ pātaḥ pañcamaṣaṣṭhayoḥ / (16.1) Par.?
ata ūrdhvaṃ prasūtiḥ syād daśāhaṃ sūtakaṃ bhavet // (16.2) Par.?
dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite / (17.1) Par.?
agnisaṃskaraṇe teṣāṃ trirātram aśucir bhavet // (17.2) Par.?
ā dantajanmanaḥ sadya ā cūḍān naiṣṭhikī smṛtā / (18.1) Par.?
trirātram ā vratādeśād daśarātram ataḥ param // (18.2) Par.?
brahmacārī gṛhe yeṣāṃ hūyate ca hutāśanaḥ / (19.1) Par.?
saṃparkaṃ na ca kurvanti na teṣāṃ sūtakaṃ bhavet // (19.2) Par.?
saṃparkād duṣyate vipro janane maraṇe tathā / (20.1) Par.?
saṃparkāc ca nivṛttasya na pretaṃ naiva sūtakam // (20.2) Par.?
śilpinaḥ kārukā vaidyā dāsīdāsāś ca nāpitāḥ / (21.1) Par.?
rājānaḥ śrotriyāś caiva sadyaḥ śaucāḥ prakīrtitāḥ // (21.2) Par.?
savrataḥ satrapūtaś ca āhitāgniś ca yo dvijaḥ / (22.1) Par.?
rājñaś ca sūtakaṃ nāsti yasya cecchati pārthivaḥ // (22.2) Par.?
udyato nidhane dāne ārto vipro nimantritaḥ / (23.1) Par.?
tadaiva ṛṣibhir dṛṣṭaṃ yathā kālena śudhyati // (23.2) Par.?
prasave gṛhamedhī tu na kuryāt saṃkaraṃ yadi / (24.1) Par.?
daśāhācchudhyate mātā tv avagāhya pitā śuciḥ // (24.2) Par.?
sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam / (25.1) Par.?
sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ // (25.2) Par.?
yadi patnyāṃ prasūtāyāṃ saṃparkaṃ kurute dvijaḥ / (26.1) Par.?
sūtakaṃ tu bhavet tasya yadi vipraḥ ṣaḍaṅgavit // (26.2) Par.?
saṃparkāj jāyate doṣo nānyo doṣo 'sti vai dvije / (27.1) Par.?
tasmāt sarvaprayatnena saṃparkaṃ varjayed budhaḥ // (27.2) Par.?
vivāhotsavayajñeṣu tv antarā mṛtasūtake / (28.1) Par.?
pūrvasaṃkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati // (28.2) Par.?
antarā daśāhasya punar maraṇajanmanī / (29.1) Par.?
tāvat syād aśucir vipro yāvat tat syād anirdaśam // (29.2) Par.?
brāhmaṇārthe vipannānāṃ bandigograhaṇe tathā / (30.1) Par.?
āhaveṣu vipannānām ekarātram aśaucakam // (30.2) Par.?
dvāv imau puruṣau loke sūryamaṇḍalabhedinau / (31.1) Par.?
parivrāḍ yogayuktaś ca raṇe cābhimukho hataḥ // (31.2) Par.?
yatra yatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ / (32.1) Par.?
akṣayāṃl labhate lokān yadi klībaṃ na bhāṣate // (32.2) Par.?
saṃnyastaṃ brāhmaṇaṃ dṛṣṭvā sthānāc calati bhāskaraḥ / (33.1) Par.?
eṣa me maṇḍalaṃ bhittvā paraṃ sthānaṃ prayāsyati // (33.2) Par.?
yas tu bhagneṣu sainyeṣu vidravatsu samantataḥ / (34.1) Par.?
paritrātā yadā gacchet sa ca kratuphalaṃ labhet // (34.2) Par.?
yasya chedakṣataṃ gātraṃ śaramudgarayaṣṭibhiḥ / (35.1) Par.?
devakanyās tu taṃ vīraṃ haranti ramayanti ca // (35.2) Par.?
devāṅganāsahasrāṇi śūram āyodhane hatam / (36.1) Par.?
tvaramāṇāḥ pradhāvanti mama bhartā mameti ca // (36.2) Par.?
yaṃ yajñasaṃghais tapasā ca viprāḥ svargaiṣiṇo vātra yathā yānti / (37.1) Par.?
kṣaṇena yānty eva hi tatra vīrāḥ prāṇān suyuddhena parityajantaḥ // (37.2) Par.?
jitena labhyate lakṣmīr mṛtenāpi surāṅganāḥ / (38.1) Par.?
kṣaṇadhvaṃsini kāye 'smin kā cintā maraṇe raṇe // (38.2) Par.?
lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram / (39.1) Par.?
tat somapānena kilāsya tulyaṃ saṃgrāmayajñe vidhivac ca dṛṣṭam // (39.2) Par.?
anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ / (40.1) Par.?
pade pade yajñaphalam ānupūrvyāllabhanti te // (40.2) Par.?
na teṣām aśubhaṃ kiṃcit pāpaṃ vā śubhakarmaṇām / (41.1) Par.?
jalāvagāhanāt teṣāṃ sadyaḥśaucaṃ vidhīyate // (41.2) Par.?
asagotram abandhuṃ ca pretībhūtaṃ dvijottamam / (42.1) Par.?
vahitvā ca dahitvā ca prāṇāyāmena śudhyati // (42.2) Par.?
anugamyecchayā pretaṃ jñātim ajñātim eva vā / (43.1) Par.?
snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // (43.2) Par.?
kṣatriyaṃ mṛtam ajñānād brāhmaṇo yo 'nugacchati / (44.1) Par.?
ekāham aśucir bhūtvā pañcagavyena śudhyati // (44.2) Par.?
śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati / (45.1) Par.?
kṛtvāśaucaṃ dvirātraṃ ca prāṇāyāmān ṣaḍ ācaret // (45.2) Par.?
pretībhūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñānadurbalaḥ / (46.1) Par.?
anugacchen nīyamānaṃ trirātram aśucir bhavet // (46.2) Par.?
trirātre tu tataḥ pūrṇe nadīṃ gatvā samudragām / (47.1) Par.?
prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati // (47.2) Par.?
vinirvartya yadā śūdrā udakāntam upasthitāḥ / (48.1) Par.?
dvijais tadānugantavyā eṣa dharmaḥ sanātanaḥ // (48.2) Par.?
Duration=0.16708493232727 secs.