Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, strīdharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9697
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atimānād atikrodhāt snehād vā yadi vā bhayāt / (1.1) Par.?
udbadhnīyāt strī pumān vā gatir eṣā vidhīyate // (1.2) Par.?
pūyaśoṇitasampūrṇe tv andhe tamasi majjati / (2.1) Par.?
ṣaṣṭhīr varṣasahasrāṇi narakaṃ pratipadyate // (2.2) Par.?
nāśaucaṃ nodakaṃ nāgniṃ nāśrupātaṃ ca kārayet / (3.1) Par.?
voḍhāro 'gnipradātāraḥ pāśacchedakarās tathā // (3.2) Par.?
taptakṛcchreṇa śudhyantīty evam āha prajāpatiḥ / (4.1) Par.?
gobhir hataṃ tathodbaddhaṃ brāhmaṇena tu ghātitam // (4.2) Par.?
saṃspṛśanti tu ye viprā voḍhāraś cāgnidāś ca ye / (5.1) Par.?
anye ye vānugantāraḥ pāśacchedakarāś ca ye // (5.2) Par.?
taptakṛcchreṇa śuddhās te kuryur brāhmaṇabhojanam / (6.1) Par.?
anaḍutsahitāṃ gāṃ ca dadyur viprāya dakṣiṇām // (6.2) Par.?
tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet / (7.1) Par.?
tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam // (7.2) Par.?
ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet / (8.1) Par.?
palam ekaṃ pibet sarpis taptakṛcchraṃ vidhīyate // (8.2) Par.?
yo vai samācared vipraḥ patitādiṣv akāmataḥ / (9.1) Par.?
pañcāhaṃ vā daśāhaṃ vā dvādaśāham athāpi vā // (9.2) Par.?
māsārdhaṃ māsam ekaṃ vā māsadvayam athāpi vā / (10.1) Par.?
abdārdham abdam ekaṃ vā tadūrdhvaṃ caiva tatsamaḥ // (10.2) Par.?
trirātraṃ prathame pakṣe dvitīye kṛcchram ācaret / (11.1) Par.?
tṛtīye caiva pakṣe tu kṛcchraṃ sāṃtapanaṃ caret // (11.2) Par.?
caturthe daśarātraṃ syāt parākaḥ pañcame mataḥ / (12.1) Par.?
kuryāccāndrāyaṇaṃ ṣaṣṭhe saptame tv aindavadvayam // (12.2) Par.?
śuddhyartham aṣṭame caiva ṣaṇ māsān kṛcchram ācaret / (13.1) Par.?
pakṣasaṃkhyāpramāṇena suvarṇāny api dakṣiṇā // (13.2) Par.?
ṛtusnātā tu yā nārī bhartāraṃ nopasarpati / (14.1) Par.?
sā mṛtā narakaṃ yāti vidhavā ca punaḥ punaḥ // (14.2) Par.?
ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati / (15.1) Par.?
ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra saṃśayaḥ // (15.2) Par.?
daridraṃ vyādhitaṃ mūrkhaṃ bhartāraṃ yāvamanyate / (16.1) Par.?
sā śunī jāyate mṛtvā sūkarī ca punaḥ punaḥ // (16.2) Par.?
patyau jīvati yā nārī upoṣya vratam ācaret / (17.1) Par.?
āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajet // (17.2) Par.?
apṛṣṭvā caiva bhartāraṃ yā nārī kurute vratam / (18.1) Par.?
sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt // (18.2) Par.?
bāndhavānāṃ sajātīnāṃ durvṛttaṃ kurute tu yā / (19.1) Par.?
garbhapātaṃ ca yā kuryān na tāṃ saṃbhāṣayet kvacit // (19.2) Par.?
yat pāpaṃ brahmahatyāyāṃ dviguṇaṃ garbhapātane / (20.1) Par.?
prāyaścittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate // (20.2) Par.?
na kāryam āvasathyena nāgnihotreṇa vā punaḥ / (21.1) Par.?
sa bhavet karmacāṇḍālo yas tu dharmaparāṅmukhaḥ // (21.2) Par.?
oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati / (22.1) Par.?
sa kṣetrī labhate bījaṃ na bījī bhāgam arhati // (22.2) Par.?
tadvat parastriyāḥ putrau dvau smṛtau kuṇḍagolakau / (23.1) Par.?
patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ // (23.2) Par.?
aurasaḥ kṣetrajaś caiva dattaḥ kṛtrimakaḥ sutaḥ / (24.1) Par.?
dadyān mātā pitā vāpi sa putro dattako bhavet // (24.2) Par.?
parivittiḥ parivettā yayā ca parividyate / (25.1) Par.?
sarve te narakaṃ yānti dātṛyājakapañcamāḥ // (25.2) Par.?
dvau kṛcchrau parivittes tu kanyāyāḥ kṛcchra eva ca / (26.1) Par.?
kṛcchrātikṛcchrau dātus tu hotā cāndrāyaṇaṃ caret // (26.2) Par.?
kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca / (27.1) Par.?
jātyandhe badhire mūke na doṣaḥ parivedane // (27.2) Par.?
pitṛvyaputraḥ sāpatnaḥ paranārīsutas tathā / (28.1) Par.?
dārāgnihotrasaṃyoge na doṣaḥ parivedane // (28.2) Par.?
jyeṣṭho bhrātā yadā tiṣṭhed ādhānaṃ naiva kārayet / (29.1) Par.?
anujñātas tu kurvīta śaṅkhasya vacanaṃ yathā // (29.2) Par.?
naṣṭe mṛte pravrajite klībe ca patite patau / (30.1) Par.?
pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate // (30.2) Par.?
mṛte bhartari yā nārī brahmacaryavrate sthitā / (31.1) Par.?
sā mṛtā labhate svargaṃ yathā te brahmacāriṇaḥ // (31.2) Par.?
tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe / (32.1) Par.?
tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati // (32.2) Par.?
vyālagrāhī yathā vyālaṃ balād uddharate bilāt / (33.1) Par.?
evaṃ strī patim uddhṛtya tenaiva saha modate // (33.2) Par.?
Duration=0.15242719650269 secs.